Samstag, 11. Februar 2017

Aham Brahmāsmi


अहं ब्रह्मास्मि नित्योऽहं तत्त्वमसि ब्रह्मैव त्वम् ।
पुरुषोऽहं प्रकृतिश्च पूर्णमदः पूर्णामिदम् ॥
 
ahaṁ brahmāsmi nityo 'haṁ tat tvam asi brahmaiva tvam  |
puruṣo 'haṁ prakṛtiś ca pūrṇam adaḥ pūrṇām idam  ||

aham | brahma | asmi | nityaḥ | aham  | tat | tvam | asi | brahma | eva | tvam  |
puruṣaḥ | aham | prakṛtiḥ | ca | pūrṇam | adaḥ | pūrṇam | idam  ||

I am Brahman, Totality. I am eternal. Thou art That. Thou, indeed, art Brahman. I am Puruṣa (silence) and I am also Prakṛti (dynamism). That is full and this is full.

सर्वं खलु इदं ब्रह्म जीवो ब्रह्मैव नापरः ।
आत्मा एव इदं सर्वं सच्चिदानन्दसागरः

sarvaṁ khalu idaṁ brahma jīvo brahmaiva nāparaḥ  |
ātmā eva idaṁ sarvaṁ saccidānandasāgaraḥ  ||

sarvam | khalu | idam | brahma | jīvaḥ | brahma | eva | na | aparaḥ  |
ātmā | eva | idam | sarvam  | sat-cit-ānanda-sāgaraḥ  ||

All this world indeed is Brahman. Jīva, the individual self, is nothing other than Brahman. Ātmā, the ocean of absolute bliss consciousness, Sat-Cit-Ānanda, is indeed all this world.

प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः
योगस्थः कुरु कर्माणि ब्रह्मा भवति सारथिः

prakṛtiṁ svāmavaṣṭabhya visṛjāmi punaḥ punaḥ  |
yogasthaḥ kuru karmāṇi brahmā bhavati sārathiḥ  ||

prakṛtim | svām | avaṣṭabhya |visṛjāmi | punaḥ | punaḥ |
yogasthaḥ | kuru | karmāṇi  | brahmā | bhavati | sārathiḥ  ||

Curving back to my own Nature I create again and again. Established in Yoga, in Unity, perform action. Brahmā, the cosmic intelligence, will become the charioteer of all your undertakings.