Samstag, 14. Oktober 2017

Lakṣmīkāntaśikṣā


rakṣā vaidikavarṇānāṁ śikṣā durmatirakṣasām |
lakṣmīṁ dadyāc catuḥślokī lakṣmīkāntasya bhūtivat ||

acpūrvaṁ hali hal dviruktam api ca sparśo lavor dhvaḥ svarād
ūrdhvād rād dhali vā 'ci vā hal api vā 'nusvārayuktādimau |
dvāv anyonyasahāyato 'ntaganaṅau hrasvāt parāv acparau
dve dve sto 'pi ca pūrvam āgamam itas turyadvitīyau halau ||1||

(1) acpūrvaṁ hali hal dviruktam: yajjñasya, ājjyam, uru pprathassva
(2) sparśo lavordhvaḥ svarāt: kalppān, vibhūdāvnne
(3) ūrdhvād rād dhali vā'ci vā hal: ūrkk ca me, arkke, suvarggam
(4) api vā'nusvārayuktādimau dvāv anyonyasahāyataḥ: saṁṁśśravā ha, vayaṁṁ ssyāma
(5) antaganaṅau hrasvāt parāv acparau dve dve staḥ: aśmann ūrjam, nyaṅṅ agniḥ
(6) pūrvamāgamamitasturyadvitīyau halau:
ukkhyam, megghyā, abbhy asthāt, mūrkkhām, arddhamāse, pragalbbhaḥ

bhūte dhāma ca pātha eṣa paramātyātyagragāḥ pūrvagāḥ
kiṁ cordhvā upasargataś chakhibhujā lakṣyāt kvacit pūrvagāḥ |
tanmadhye prathamāgamaś ca sadṛśaḥ sparśe 'py aghoṣoṣmaṇām
ūrdhve 'dhaḥ prathamo bhajet saṣaśato 'nanto dvitīyaṁ na vā ||2||

(1) (bhūte, dhāma, pātha eṣa, parama, ati, āti, upasarga) + (ch, khi, bhujā) = () + (cch, kkhi, bbhujā)
bhūtecchadām, dhāmacchad iva, pāthaḥ | eṣa cchāgaḥ, paramacchadaḥ, aticchandasam, āticchandasāya, ā cchṛṇatti, ākkhidate, prakkhidate, pari bbhujā.
(2) sparśe'pyaghoṣoṣmaṇām ūrdhve'dhaḥ prathamo bhajet: kāmaś cca me, vāyava sttha, varṣpma vai
(3) saṣaśato'nanto dvitīyaṁ na vā: ?

noṣmā tu prathamasvarāt prathamato nānuttame halpare
vargye 'nuttama uttame na na visargo ro haśasparśagaḥ |
lo vaḥ sparśaparaś ca naś ca yavahāt pūrvo 'ntago na dvidhā
maḥ pūrvo 'py anunāsikaṁ ca yavalasparśāt savarṇaṁ bhajet ||3||

(1) noṣmā tu prathamasvarāt prathamataḥ:
darśapūrṇamāsau, varāhvām, barsam; aśpman, varpma, aspman
(2) nānuttame halpare varge'nuttama uttame na:
ya kāmayeta, tac chaṁyoḥ, tad dhiraṇyam; aggne, dabbhnoti, pāppmānam
(3) na visargo raḥ: ghanāghana kṣobhanaḥ; arccanty arkkam
(4) haśasparśagaḥ laḥ: malhāḥ, sahasravalśāḥ, kalpān
(5) vaḥ sparśaparaḥ: vibhūdāvnne
(6) naśca yavahāt pūrvo'ntago na dvidhā: janān yātayati, sarvān vai, etān homān
(7) maḥ pūrvo'pyanunāsikaṁ ca yavalasparśāt savarṇaṁ bhajet:
ya kāmayeta, śañ ca me, abiṣa ṇāḥ, tan te, tam pratnathā, sayattāḥ, savatsaraḥ, ta lokam

ṅo 'nantāt tadhayoḥ krameṇa parataḥ syātāṁ kagāv āgamau
ṅāt kaḥ syāṭ ṭanatas tu taś ca saṣayoḥ sparśād anuṣmātmanaḥ |
ūrdhvastheṣv api cottameṣu ca yamān āhus tathānuttamān
nāsikyaṁ naṇamair yutād yajuṣi hād ñaḥ syāc chapūrvasya naḥ ||4||

(1) ṅo'nantāt tadhayoḥ krameṇa parataḥ syātāṁ kagāvāgamau: yuṅkte, yugdhvam
(2) ṅāt kaḥ syāṭṭanatastu taśca saṣayoḥ: pratyaṅk ṣaḍahaḥ, sadṛṅk samānaiḥ; vaṭt svayam, vaṣaṭt svāhā, ṣaṭt ṣaṭ, vidvānt somena, tasmint sahasraśākhe, tānt subdhān
(3) sparśādanuṣmātmanaḥ | ūrdhvastheṣvapi cottameṣu ca yamān āhustathānuttamān: rukkmam, aggnim,
(4) nāsikyaṁ naṇamairyutādyajuṣi hāt: ahnām, aparāhṇe, brahmavādinaḥ
(5) ñaḥ syācchapūrvasya naḥ: praśñīyāt, aśñāti

varṇakramacatuḥślokīṁ varṇakramavicakṣaṇāḥ |
pāṭhataś cārthato jñātvā vijayadhvaṁ diśo daśa ||

iti lakṣmīkāntaśikṣā

Notes:

1. Reference:
(b) Critical edition with translation by Deepro Chakraborty:
An Edition of theLakṣmīkāntaśikṣā or the Varṇakramacatuśślokī

2. Last update by Detlef Eichler: 14 October 2017

Keine Kommentare:

Kommentar veröffentlichen