Dienstag, 29. August 2017

Yogasutras-T

Patañjali's Yoga-Sūtras


prathamaḥ samādhipādaḥ
prathamaḥ samādhi-pādaḥ

atha yogānuśāsanam ||1.1||
atha yoga-anuśāsanam ||1.1||

yogaścittavṛttinirodhaḥ ||1.2||
yogaś citta-vṛtti-nirodhaḥ ||1.2||
yogaḥ citta-vṛtti-nirodhaḥ ||1.2||

tadā draṣṭuḥ svarūpe'vasthānam ||1.3||
tadā draṣṭuḥ svarūpe 'vasthānam ||1.3||
tadā draṣṭuḥ svarūpe avasthānam ||1.3||

vṛttisārūpyamitaratra ||1.4||
vṛtti-sārūpyam itaratra ||1.4||

vṛttayaḥ pañcatayyaḥ kliṣṭākliṣṭāḥ ||1.5||
vṛttayaḥ pañcatayyaḥ kliṣṭa-akliṣṭāḥ ||1.5||

pramāṇaviparyayavikalpanidrāsmṛtayaḥ ||1.6||
pramāṇa-viparyaya-vikalpa-nidrā-smṛtayaḥ ||1.6||

pratyakṣānumānāgamāḥ pramāṇāni ||1.7||
pratyakṣa-anumāna-āgamāḥ pramāṇāni ||1.7||

viparyayo mithyājñānamatadrūpapratiṣṭham ||1.8||
viparyayo mithyā-jñānam atad-rūpa-pratiṣṭham ||1.8||
viparyayaḥ mithyā-jñānam atat-rūpa-pratiṣṭham ||1.8||

śabdajñānānupātī vastuśūnyo vikalpaḥ ||1.9||
śabda-jñānānupātī vastu-śūnyo vikalpaḥ ||1.9||
śabda-jñāna-anupātī vastu-śūnyaḥ vikalpaḥ ||1.9||

abhāvapratyayālambanā vṛttirnidrā ||1.10||
abhāva-pratyayālambanā vṛttir nidrā ||1.10||
abhāva-pratyaya-ālambanā vṛttiḥ nidrā ||1.10||

anubhūtaviṣayāsaṁpramoṣaḥ smṛtiḥ ||1.11||
anubhūta-viṣayāsaṁpramoṣaḥ smṛtiḥ ||1.11||
anubhūta-viṣaya-asaṁpramoṣaḥ smṛtiḥ ||1.11||

abhyāsavairāgyābhyāṁ tannirodhaḥ ||1.12||
abhyāsa-vairāgyābhyāṁ tan-nirodhaḥ ||1.12||
abhyāsa-vairāgyābhyām tat-nirodhaḥ ||1.12||

tatra sthitau yatno'bhyāsaḥ ||1.13||
tatra sthitau yatno 'bhyāsaḥ ||1.13||
tatra sthitau yatnaḥ abhyāsaḥ ||1.13||

sa tu dīrghakālanairantaryasatkārāsevito dṛḍhabhūmiḥ ||1.14||
sa tu dīrgha-kāla-nairantarya-satkārāsevito dṛḍha-bhūmiḥ ||1.14||
saḥ tu dīrgha-kāla-nairantarya-satkāra-āsevitaḥ dṛḍha-bhūmiḥ ||1.14||

dṛṣṭānuśravikaviṣayavitṛṣṇasya vaśīkārasaṁjñā vairāgyam ||1.15||
dṛṣṭānuśravika-viṣaya-vitṛṣṇasya vaśīkāra-saṁjñā vairāgyam ||1.15||
dṛṣṭa-anuśravika-viṣaya-vitṛṣṇasya vaśīkāra-saṁjñā vairāgyam ||1.15||

tatparaṁ puruṣakhyāterguṇavaitṛṣṇyam ||1.16||
tat paraṁ puruṣa-khyāter guṇa-vaitṛṣṇyam ||1.16||
tat paraṁ puruṣa-khyāteḥ guṇa-vaitṛṣṇyam ||1.16||

vitarkavicārānandāsmitārūpānugamāt saṁprajñātaḥ ||1.17||
vitarka-vicārānandāsmitā-rūpānugamāt saṁprajñātaḥ ||1.17||
vitarka-vicāra-ānanda-asmitā-rūpa-anugamāt saṁprajñātaḥ ||1.17||

virāmapratyayābhyāsapūrvaḥ saṁskāraśeṣo'nyaḥ ||1.18||
virāma-pratyayābhyāsa-pūrvaḥ saṁskāra-śeṣo 'nyaḥ ||1.18||
virāma-pratyaya-abhyāsa-pūrvaḥ saṁskāra-śeṣaḥ anyaḥ ||1.18||

bhavapratyayo videhaprakṛtilayānām ||1.19||
bhava-pratyayo videha-prakṛti-layānām ||1.19||
bhava-pratyayaḥ videha-prakṛti-layānām ||1.19||

śraddhāvīryasmṛtisamādhiprajñāpūrvaka itareṣām ||1.20||
śraddhā-vīrya-smṛti-samādhi-prajñā-pūrvaka itareṣām ||1.20||
śraddhā-vīrya-smṛti-samādhi-prajñā-pūrvakaḥ itareṣām ||1.20||

tīvrasaṁvegānāmāsannaḥ ||1.21||
tīvra-saṁvegānām āsannaḥ ||1.21||

mṛdumadhyādhimātratvāttato'pi viśeṣaḥ ||1.22||
mṛdu-madhyādhimātratvāt tato 'pi viśeṣaḥ ||1.22||
mṛdu-madhya-adhimātratvāt tataḥ api viśeṣaḥ ||1.22||

īśvarapraṇidhānādvā ||1.23||
īśvara-praṇidhānād vā ||1.23||
īśvara-praṇidhānāt vā ||1.23||

kleśakarmavipākāśayairaparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ ||1.24||
kleśa-karma-vipākāśayair aparāmṛṣṭaḥ puruṣa-viśeṣa īśvaraḥ ||1.24||
kleśa-karma-vipāka-āśayaiḥ aparāmṛṣṭaḥ puruṣa-viśeṣaḥ īśvaraḥ ||1.24||

tatra niratiśayaṁ sarvajñabījam ||1.25||
tatra niratiśayaṁ sarvajña-bījam ||1.25||
tatra niratiśayam sarvajña-bījam ||1.25||

sa pūrveṣāmapi guruḥ kālenānavacchedāt ||1.26||
sa pūrveṣām api guruḥ kālenānavacchedāt ||1.26||
saḥ pūrveṣām api guruḥ kālena anavacchedāt ||1.26||

tasya vācakaḥ praṇavaḥ ||1.27||
tasya vācakaḥ praṇavaḥ ||1.27||

tajjapastadarthabhāvanam ||1.28||
taj-japas tad-artha-bhāvanam ||1.28||
tat-japaḥ tat-artha-bhāvanam ||1.28||

tataḥ pratyakcetanādhigamo'pyantarāyābhāvaśca ||1.29||
tataḥ pratyak-cetanādhigamo 'py antarāyābhāvaś ca ||1.29||
tataḥ pratyak-cetanā-adhigamaḥ api antarāya-abhāvaḥ ca ||1.29||

vyādhistyānasaṁśayapramādālasyāviratibhrāntidarśanālabdhabhūmikatvānavasthitatvāni cittavikṣepāste'ntarāyāḥ ||1.30||
vyādhi-styāna-saṁśaya-pramādālasyāvirati-bhrānti-darśanālabdha-bhūmikatvānavasthitatvāni citta-vikṣepās te 'ntarāyāḥ ||1.30||
vyādhi-styāna-saṁśaya-pramāda-ālasya-avirati-bhrānti-darśana-alabdha-bhūmikatva-anavasthitatvāni citta-vikṣepāḥ te antarāyāḥ ||1.30||

duḥkhadaurmanasyāṅgamejayatvaśvāsapraśvāsā vikṣepasahabhuvaḥ ||1.31||
duḥkha-daurmanasyāṅgam-ejayatva-śvāsa-praśvāsā vikṣepa-sahabhuvaḥ ||1.31||
duḥkha-daurmanasya-aṅgam-ejayatva-śvāsa-praśvāsāḥ vikṣepa-sahabhuvaḥ ||1.31||

tatpratiṣedhārthamekatattvābhyāsaḥ ||1.32||
tat-pratiṣedhārtham eka-tattvābhyāsaḥ ||1.32||
tat-pratiṣedha-artham eka-tattva-abhyāsaḥ ||1.32||

maitrīkaruṇāmuditopekṣāṇāṁ sukhaduḥkhapuṇyāpuṇyaviṣayāṇāṁ bhāvanātaścittaprasādanam ||1.33||
maitrī-karuṇā-muditopekṣāṇāṁ sukha-duḥkha-puṇyāpuṇya-viṣayāṇāṁ bhāvanātaś citta-prasādanam ||1.33||
maitrī-karuṇā-muditā-upekṣāṇām sukha-duḥkha-puṇya-apuṇya-viṣayāṇām bhāvanātaḥ citta-prasādanam ||1.33||

pracchardanavidhāraṇābhyāṁ vā prāṇasya ||1.34||
pracchardana-vidhāraṇābhyāṁ vā prāṇasya ||1.34||
pracchardana-vidhāraṇābhyām vā prāṇasya ||1.34||

viṣayavatī vā pravṛttirutpannā manasaḥ sthitinibandhinī ||1.35||
viṣayavatī vā pravṛttir utpannā manasaḥ sthiti-nibandhanī ||1.35||
viṣayavatī vā pravṛttiḥ utpannā manasaḥ sthiti-nibandhanī ||1.35||

viśokā vā jyotiṣmatī ||1.36||
viśokā vā jyotiṣmatī ||1.36||

vītarāgaviṣayaṁ vā cittam ||1.37||
vīta-rāga-viṣayaṁ vā cittam ||1.37||
vīta-rāga-viṣayam vā cittam ||1.37||

svapnanidrājñānālambanaṁ vā ||1.38||
svapna-nidrā-jñānālambanaṁ vā ||1.38||
svapna-nidrā-jñāna-ālambanam vā ||1.38||

yathābhimatadhyānādvā ||1.39||
yathābhimata-dhyānād vā ||1.39||
yathā-abhimata-dhyānāt vā ||1.39||

paramāṇuparamamahattvānto'sya vaśīkāraḥ ||1.40||
paramāṇu-parama-mahattvānto 'sya vaśīkāraḥ ||1.40||
parama-aṇu-parama-mahattva-antaḥ asya vaśīkāraḥ ||1.40||

kṣīṇavṛtterabhijātasyeva maṇergrahītṛgrahaṇagrāhyeṣu tatsthatadañjanatāsamāpattiḥ ||1.41||
kṣīṇa-vṛtter abhijātasyeva maṇer grahītṛ-grahaṇa-grāhyeṣu tat-stha-tad-añjanatā samāpattiḥ ||1.41||
kṣīṇa-vṛtteḥ abhijātasya iva maṇeḥ grahītṛ-grahaṇa-grāhyeṣu tat-stha-tat-añjanatā samāpattiḥ ||1.41||

tatra śabdārthajñānavikalpaiḥ saṁkīrṇā savitarkā samāpattiḥ ||1.42||
tatra śabdārtha-jñāna-vikalpaiḥ saṁkīrṇā savitarkā samāpattiḥ ||1.42||
tatra śabda-artha-jñāna-vikalpaiḥ saṁkīrṇā savitarkā samāpattiḥ ||1.42||

smṛtipariśuddhau svarūpaśūnyevārthamātranirbhāsā nirvitarkā ||1.43||
smṛti-pariśuddhau svarūpa-śūnyevārtha-mātra-nirbhāsā nirvitarkā ||1.43||
smṛti-pariśuddhau svarūpa-śūnya-iva-artha-mātra-nirbhāsā nirvitarkā ||1.43||

etayaiva savicārā nirvicārā ca sūkṣmaviṣayā vyākhyātā ||1.44||
etayaiva savicārā nirvicārā ca sūkṣma-viṣayā vyākhyātā ||1.44||
etayā eva savicārā nirvicārā ca sūkṣma-viṣayā vyākhyātā ||1.44||

sūkṣmaviṣayatvaṁ cāliṅgaparyavasānam ||1.45||
sūkṣma-viṣayatvaṁ cāliṅga-paryavasānam ||1.45||
sūkṣma-viṣayatvam ca aliṅga-paryavasānam ||1.45||

tā eva sabījaḥ samādhiḥ ||1.46||
tāḥ eva sabījaḥ samādhiḥ ||1.46||

nirvicāravaiśāradye'dhyātmaprasādaḥ ||1.47||
nirvicāra-vaiśāradye 'dhyātma-prasādaḥ ||1.47||
nirvicāra-vaiśāradye adhyātma-prasādaḥ ||1.47||

ṛtaṁbharā tatra prajñā ||1.48||
ṛtaṁ-bharā tatra prajñā ||1.48||
ṛtam-bharā tatra prajñā ||1.48||

śrutānumānaprajñābhyāmanyaviṣayā viśeṣārthatvāt ||1.49||
śruta-anumāna-prajñābhyām anya-viṣayā viśeṣārthatvāt ||1.49||
śruta-anumāna-prajñābhyām anya-viṣayā viśeṣa-arthatvāt ||1.49||

tajjaḥ saṁskāro'nyasaṁskārapratibandhī ||1.50||
taj-jaḥ saṁskāro 'nya-saṁskāra-pratibandhī ||1.50||
tat-jaḥ saṁskāaḥ anya-saṁskāra-pratibandhī ||1.50||

tasyāpi nirodhe sarvanirodhānnirbījaḥ samādhiḥ  ||1.51||
tasyāpi nirodhe sarva-nirodhān nirbījaḥ samādhiḥ  ||1.51||
tasya api nirodhe sarva-nirodhāt nirbījaḥ samādhiḥ  ||1.51||

iti patañjaliviracite yogasūtre prathamaḥ samādhipādaḥ |
iti patañjali-viracite yoga-sūtre prathamaḥ samādhi-pādaḥ |

dvitīyaḥ sādhanapādaḥ
dvitīyaḥ sādhana-pādaḥ

tapaḥsvādhyāyeśvarapraṇidhānāni kriyāyogaḥ ||2.1||
tapaḥ-svādhyāyeśvara-praṇidhānāni kriyā-yogaḥ ||2.1||
tapaḥ-svādhyāya-īśvara-praṇidhānāni kriyā-yogaḥ ||2.1||

samādhibhāvanārthaḥ kleśatanūkaraṇārthaśca ||2.2||
samādhi-bhāvanārthaḥ kleśa-tanū-karaṇārthaś ca ||2.2||
samādhi-bhāvana-arthaḥ kleśa-tanū-karaṇa-arthaḥ ca ||2.2||

avidyāsmitārāgadveṣābhiniveśāḥ kleśāḥ ||2.3||
avidyāsmitā-rāga-dveṣābhiniveśāḥ kleśāḥ ||2.3||
avidyā-asmitā-rāga-dveṣa-abhiniveśāḥ kleśāḥ ||2.3||

avidyā kṣetramuttareṣāṁ prasuptatanuvicchinnodārāṇām ||2.4||
avidyā kṣetram uttareṣāṁ prasupta-tanu-vicchinnodārāṇām ||2.4||
avidyā kṣetram uttareṣām prasupta-tanu-vicchinna-udārāṇām ||2.4||

anityāśuciduḥkhānātmasu nityaśucisukhātmakhyātiravidyā ||2.5||
anityāśuci-duḥkhānātmasu nitya-śuci-sukhātma-khyātir avidyā ||2.5||
anitya-aśuci-duḥkha-anātmasu nitya-śuci-sukha-ātma-khyātiḥ avidyā ||2.5||

dṛgdarśanaśaktyorekātmatevāsmitā ||2.6||
dṛg-darśana-śaktyor ekātmatevāsmitā ||2.6||
dṛk-darśana-śaktyoḥ eka-ātmatā iva asmitā ||2.6||

sukhānuśayī rāgaḥ ||2.7||
sukha-anuśayī rāgaḥ ||2.7||

duḥkhānuśayī dveṣaḥ ||2.8||
duḥkha-anuśayī dveṣaḥ ||2.8||

svarasavāhī viduṣo'pi tathā rūḍho'bhiniveśaḥ ||2.9||
sva-rasa-vāhī viduṣo 'pi tathā rūḍho 'bhiniveśaḥ ||2.9||
sva-rasa-vāhī viduṣaḥ api tathā rūḍhaḥ abhiniveśaḥ ||2.9||

te pratiprasavaheyāḥ sūkṣmāḥ ||2.10||
te pratiprasava-heyāḥ sūkṣmāḥ ||2.10||

dhyānaheyāstadvṛttayaḥ ||2.11||
dhyāna-heyās tad-vṛttayaḥ ||2.11||
dhyāna-heyāḥ tat-vṛttayaḥ ||2.11||

kleśamūlaḥ karmāśayo dṛṣṭādṛṣṭajanmavedanīyaḥ ||2.12||
kleśa-mūlaḥ karmāśayo dṛṣṭādṛṣṭa-janma-vedanīyaḥ ||2.12||
kleśa-mūlaḥ karma-āśayaḥ dṛṣṭa-adṛṣṭa-janma-vedanīyaḥ ||2.12||

sati mūle tadvipāko jātyāyurbhogāḥ ||2.13||
sati mūle tad-vipāko jāty-āyur-bhogāḥ ||2.13||
sati mūle tat-vipākaḥ jāti-āyuḥ-bhogāḥ ||2.13||

te hlādaparitāpaphalāḥ puṇyāpuṇyahetutvāt ||2.14||
te hlāda-paritāpa-phalāḥ puṇyāpuṇya-hetutvāt ||2.14||
te hlāda-paritāpa-phalāḥ puṇya-apuṇya-hetutvāt ||2.14||

pariṇāmatāpasaṁskāraduḥkhairguṇavṛttivirodhācca duḥkhameva sarvaṁ vivekinaḥ ||2.15||
pariṇāma-tāpa-saṁskāra-duḥkhair guṇa-vṛtti-virodhāc ca duḥkham eva sarvaṁ vivekinaḥ ||2.15||
pariṇāma-tāpa-saṁskāra-duḥkhaiḥ guṇa-vṛtti-virodhāt ca duḥkham eva sarvam vivekinaḥ ||2.15||

heyaṁ duḥkhamanāgatam ||2.16||
heyaṁ duḥkham anāgatam ||2.16||
heyam duḥkham anāgatam ||2.16||

draṣṭṛdṛśyayoḥ saṁyogo heyahetuḥ ||2.17||
draṣṭṛ-dṛśyayoḥ saṁyogo heya-hetuḥ ||2.17||
draṣṭṛ-dṛśyayoḥ saṁyogaḥ heya-hetuḥ ||2.17||

prakāśakriyāsthitiśīlaṁ bhūtendriyātmakaṁ bhogāpavargārthaṁ dṛśyam ||2.18||
prakāśa-kriyā-sthiti-śīlaṁ bhūtendriyātmakaṁ bhogāpavargārthaṁ dṛśyam ||2.18||
prakāśa-kriyā-sthiti-śīlam bhūta-indriya-ātmakam bhoga-apavarga-artham dṛśyam ||2.18||

viśeṣāviśeṣaliṅgamātrāliṅgāni guṇaparvāṇi   ||2.19||
viśeṣāviśeṣa-liṅga-mātrāliṅgāni guṇa-parvāṇi   ||2.19||
viśeṣa-aviśeṣa-liṅga-mātra-aliṅgāni guṇa-parvāṇi   ||2.19||

draṣṭā dṛśimātraḥ śuddho'pi pratyayānupaśyaḥ ||2.20||
draṣṭā dṛśi-mātraḥ śuddho 'pi pratyayānupaśyaḥ ||2.20||
draṣṭā dṛśi-mātraḥ śuddhaḥ api pratyaya-anupaśyaḥ ||2.20||

tadartha eva dṛśyasyātmā ||2.21||
tad-artha eva dṛśyasyātmā ||2.21||
tat-arthaḥ eva dṛśyasya ātmā ||2.21||

kṛtārthaṁ prati naṣṭamapyanaṣṭaṁ tadanyasādhāraṇatvāt ||2.22||
kṛtārthaṁ prati naṣṭam apy anaṣṭaṁ tad anya-sādhāraṇatvāt ||2.22||
kṛta-artham prati naṣṭam api anaṣṭam tat anya-sādhāraṇatvāt ||2.22||

svasvāmiśaktyoḥ svarūpopalabdhihetuḥ saṁyogaḥ ||2.23||
sva-svāmi-śaktyoḥ svarūpopalabdhi-hetuḥ saṁyogaḥ ||2.23||
sva-svāmi-śaktyoḥ svarūpa-upalabdhi-hetuḥ saṁyogaḥ ||2.23||

tasya heturavidyā ||2.24||
tasya hetur avidyā ||2.24||
tasya hetuḥ avidyā ||2.24||

tadabhāvāt saṁyogābhāvo hānaṁ taddṛśeḥ kaivalyam ||2.25||
tad-abhāvāt saṁyogābhāvo hānaṁ tad dṛśeḥ kaivalyam ||2.25||
tat-abhāvāt saṁyoga-abhāvaḥ hānam tat dṛśeḥ kaivalyam ||2.25||

vivekakhyātiraviplavā hānopāyaḥ ||2.26||
viveka-khyātir aviplavā hānopāyaḥ ||2.26||
viveka-khyātiḥ aviplavā hāna-upāyaḥ ||2.26||

tasya saptadhā prāntabhūmiḥ prajñā ||2.27||
tasya saptadhā prānta-bhūmiḥ prajñā ||2.27||

yogāṅgānuṣṭhānādaśuddhikṣaye jñānadīptirā vivekakhyāteḥ ||2.28||
yogāṅgānuṣṭhānād aśuddhi-kṣaye jñāna-dīptir ā-viveka-khyāteḥ ||2.28||
yoga-aṅga-anuṣṭhānāt aśuddhi-kṣaye jñāna-dīptiḥ ā-viveka-khyāteḥ ||2.28||

yamaniyamāsanaprāṇāyāmapratyāhāradhāraṇādhyānasamādhayo'ṣṭāvaṅgāni ||2.29||
yama-niyamāsana-prāṇāyāma-pratyāhāra-dhāraṇā-dhyāna-samādhayo 'ṣṭāv aṅgāni ||2.29||
yama-niyama-āsana-prāṇāyāma-pratyāhāra-dhāraṇā-dhyāna-samādhayaḥ aṣṭau aṅgāni ||2.29||

ahiṁsāsatyāsteyabrahmacaryāparigrahā yamāḥ ||2.30||
ahiṁsā-satyāsteya-brahmacaryāparigrahā yamāḥ ||2.30||
ahiṁsā-satya-asteya-brahmacarya-aparigrahāḥ yamāḥ ||2.30||

jātideśakālasamayānavacchinnāḥ sārvabhaumā mahāvratam ||2.31||
jāti-deśa-kāla-samayānavacchinnāḥ sārva-bhaumā mahā-vratam ||2.31||
jāti-deśa-kāla-samaya-anavacchinnāḥ sārva-bhaumāḥ mahā-vratam ||2.31||

śaucasaṁtoṣatapaḥsvādhyāyeśvarapraṇidhānāni niyamāḥ ||2.32||
śauca-saṁtoṣa-tapaḥ-svādhyāyeśvara-praṇidhānāni niyamāḥ ||2.32||
śauca-saṁtoṣa-tapaḥ-svādhyāya-īśvara-praṇidhānāni niyamāḥ ||2.32||

vitarkabādhane pratipakṣabhāvanam ||2.33||
vitarka-bādhane pratipakṣa-bhāvanam ||2.33||

vitarkā hiṁsādayaḥ kṛtakāritānumoditā lobhakrodhamohapūrvakā mṛdumadhyādhimātrā duḥkhājñānānantaphalā iti pratipakṣabhāvanam ||2.34||
vitarkā hiṁsādayaḥ kṛta-kāritānumoditā lobha-krodha-moha-pūrvakā mṛdu-madhyādhimātrā duḥkhājñānānanta-phalā iti pratipakṣa-bhāvanam ||2.34||
vitarkāḥ hiṁsā-ādayaḥ kṛta-kārita-anumoditāḥ lobha-krodha-moha-pūrvakāḥ mṛdu-madhya-adhimātrāḥ duḥkha-ajñāna-ananta-phalāḥ iti pratipakṣa-bhāvanam ||2.34||

ahiṁsāpratiṣṭhāyāṁ tatsannidhau vairatyāgaḥ ||2.35||
ahiṁsā-pratiṣṭhāyāṁ tat-sannidhau vaira-tyāgaḥ ||2.35||
ahiṁsā-pratiṣṭhāyām tat-sannidhau vaira-tyāgaḥ ||2.35||

satyapratiṣṭhāyāṁ kriyāphalāśrayatvam ||2.36||
satya-pratiṣṭhāyāṁ kriyā-phalāśrayatvam ||2.36||
satya-pratiṣṭhāyām kriyā-phala-āśrayatvam ||2.36||

asteyapratiṣṭhāyāṁ sarvaratnopasthānam ||2.37||
asteya-pratiṣṭhāyāṁ sarva-ratnopasthānam ||2.37||
asteya-pratiṣṭhāyām sarva-ratna-upasthānam ||2.37||

brahmacaryapratiṣṭhāyāṁ vīryalābhaḥ ||2.38||
brahmacarya-pratiṣṭhāyāṁ vīrya-lābhaḥ ||2.38||
brahmacarya-pratiṣṭhāyām vīrya-lābhaḥ ||2.38||

aparigrahasthairye janmakathaṁtāsaṁbodhaḥ ||2.39||
aparigraha-sthairye janma-kathaṁtā-saṁbodhaḥ ||2.39||

śaucātsvāṅgajugupsā parairasaṁsargaḥ ||2.40||
śaucāt svāṅga-jugupsā parair asaṁsargaḥ ||2.40||
śaucāt sva-aṅga-jugupsā paraiḥ asaṁsargaḥ ||2.40||

sattvaśuddhisaumanasyaikāgryendriyajayātmadarśanayogyatvāni ca ||2.41||
sattva-śuddhi-saumanasyaikāgryendriya-jayātma-darśana-yogyatvāni ca ||2.41||
sattva-śuddhi-saumanasya-eka-agrya-indriya-jaya-ātma-darśana-yogyatvāni ca ||2.41||

saṁtoṣādanuttamaḥ sukhalābhaḥ ||2.42||
saṁtoṣād anuttamaḥ sukha-lābhaḥ ||2.42||
saṁtoṣāt anuttamaḥ sukha-lābhaḥ ||2.42||

kāyendriyasiddhiraśuddhikṣayāttapasaḥ ||2.43||
kāyendriya-siddhir aśuddhi-kṣayāt tapasaḥ ||2.43||
kāya-indriya-siddhiḥ aśuddhi-kṣayāt tapasaḥ ||2.43||

svādhyāyād iṣṭadevatāsaṁprayogaḥ ||2.44||
svādhyāyād iṣṭa-devatā-saṁprayogaḥ ||2.44||
svādhyāyāt iṣṭa-devatā-saṁprayogaḥ ||2.44||

samādhisiddhirīśvarapraṇidhānāt ||2.45||
samādhi-siddhir īśvara-praṇidhānāt ||2.45||
samādhi-siddhiḥ īśvara-praṇidhānāt ||2.45||

sthirasukhamāsanam ||2.46||
sthira-sukham āsanam ||2.46||

prayatnaśaithilyānantasamāpattibhyām ||2.47||
prayatna-śaithilyānanta-samāpattibhyām ||2.47||
prayatna-śaithilya-ananta-samāpattibhyām ||2.47||

tato dvandvānabhighātaḥ ||2.48||
tataḥ dvandva-anabhighātaḥ ||2.48||

tasminsati śvāsapraśvāsayorgativicchedaḥ prāṇāyāmaḥ ||2.49||
tasmin sati śvāsa-praśvāsayor gati-vicchedaḥ prāṇāyāmaḥ ||2.49||
tasmin sati śvāsa-praśvāsayoḥ gati-vicchedaḥ prāṇāyāmaḥ ||2.49||

bāhyābhyantarastambhavṛttirdeśakālasaṁkhyābhiḥ paridṛṣṭo dīrghasūkṣmaḥ ||2.50||
bāhyābhyantara-stambha-vṛttir deśa-kāla-saṁkhyābhiḥ paridṛṣṭo dīrgha-sūkṣmaḥ ||2.50||
bāhya-abhyantara-stambha-vṛttiḥ deśa-kāla-saṁkhyābhiḥ paridṛṣṭaḥ dīrgha-sūkṣmaḥ ||2.50||

bāhyābhyantaraviṣayākṣepī caturthaḥ ||2.51||
bāhyābhyantara-viṣayākṣepī caturthaḥ ||2.51||
bāhya-abhyantara-viṣaya-ākṣepī caturthaḥ ||2.51||

tataḥ kṣīyate prakāśāvaraṇam ||2.52||
tataḥ kṣīyate prakāśa-āvaraṇam ||2.52||

dhāraṇāsu ca yogyatā manasaḥ ||2.53||

svaviṣayāsaṁprayoge cittasya svarūpānukāra ivendriyāṇāṁ pratyāhāraḥ ||2.54||
sva-viṣayāsaṁprayoge cittasya svarūpānukāra ivendriyāṇāṁ pratyāhāraḥ ||2.54||
sva-viṣaya-asaṁprayoge cittasya svarūpa-anukāraḥ iva indriyāṇām pratyāhāraḥ ||2.54||

tataḥ paramā vaśyatendriyāṇām ||2.55||
tataḥ paramā vaśyatā indriyāṇām ||2.55||

iti patañjaliviracite yogasūtre dvitīyaḥ sādhanapādaḥ |
iti patañjali-viracite yoga-sūtre dvitīyaḥ sādhana-pādaḥ |

tṛtīyo vibhūtipādaḥ
tṛtīyaḥ vibhūti-pādaḥ

deśabandhaścittasya dhāraṇā ||3.1||
deśa-bandhaś cittasya dhāraṇā ||3.1||
deśa-bandhaḥ cittasya dhāraṇā ||3.1||

tatra pratyayaikatānatā dhyānam ||3.2||
tatra pratyaya-eka-tānatā dhyānam ||3.2||

tadevārthamātranirbhāsaṁ svarūpaśūnyamiva samādhiḥ ||3.3||
tad evārtha-mātra-nirbhāsaṁ svarūpa-śūnyam iva samādhiḥ ||3.3||
tat eva artha-mātra-nirbhāsam svarūpa-śūnyam iva samādhiḥ ||3.3||

trayamekatra saṁyamaḥ ||3.4||
trayam ekatra saṁyamaḥ ||3.4||

tajjayāt prajñālokaḥ ||3.5||
taj-jayāt prajñālokaḥ ||3.5||
tat-jayāt prajñā-ālokaḥ ||3.5||

tasya bhūmiṣu viniyogaḥ ||3.6||

trayamantaraṅgaṁ pūrvebhyaḥ ||3.7||
trayam antar-aṅgaṁ pūrvebhyaḥ ||3.7||
trayam antaḥ-aṅgam pūrvebhyaḥ ||3.7||

tadapi bahiraṅgaṁ nirbījasya ||3.8||
tad api bahir-aṅgaṁ nirbījasya ||3.8||
tat api bahiḥ-aṅgam nirbījasya ||3.8||

vyutthānanirodhasaṁskārayorabhibhavaprādurbhāvau nirodhakṣaṇacittānvayo nirodhapariṇāmaḥ ||3.9||
vyutthāna-nirodha-saṁskārayor abhibhava-prādurbhāvau nirodha-kṣaṇa-cittānvayo nirodha-pariṇāmaḥ ||3.9||
vyutthāna-nirodha-saṁskārayoḥ abhibhava-prādurbhāvau nirodha-kṣaṇa-citta-anvayaḥ nirodha-pariṇāmaḥ ||3.9||

tasya praśāntavāhitā saṁskārāt ||3.10||
tasya praśānta-vāhitā saṁskārāt ||3.10||

sarvārthataikāgratayoḥ kṣayodayau cittasya samādhipariṇāmaḥ ||3.11||
sarvārthataikāgratayoḥ kṣayodayau cittasya samādhi-pariṇāmaḥ ||3.11||
sarva-arthatā-ekāgratayoḥ kṣaya-udayau cittasya samādhi-pariṇāmaḥ ||3.11||

tataḥ punaḥ śāntoditau tulyapratyayau cittasyaikāgratāpariṇāmaḥ ||3.12||
tataḥ punaḥ śāntoditau tulya-pratyayau cittasyaikāgratā-pariṇāmaḥ ||3.12||
tataḥ punaḥ śānta-uditau tulya-pratyayau cittasya ekāgratā-pariṇāmaḥ ||3.12||

etena bhūtendriyeṣu dharmalakṣaṇāvasthāpariṇāmā vyākhyātāḥ ||3.13||
etena bhūtendriyeṣu dharma-lakṣaṇāvasthā-pariṇāmā vyākhyātāḥ ||3.13||
etena bhūta-indriyeṣu dharma-lakṣaṇa-avasthā-pariṇāmāḥ vyākhyātāḥ ||3.13||

śāntoditāvyapadeśyadharmānupātī dharmī ||3.14||
śāntoditāvyapadeśya-dharmānupātī dharmī ||3.14||
śānta-udita-avyapadeśya-dharma-anupātī dharmī ||3.14||

kramānyatvaṁ pariṇāmānyatve hetuḥ ||3.15||
krama-anyatvam pariṇāma-anyatve hetuḥ ||3.15||

pariṇāmatrayasaṁyamādatītānāgatajñānam ||3.16||
pariṇāma-traya-saṁyamād atītānāgata-jñānam ||3.16||
pariṇāma-traya-saṁyamāt atīta-anāgata-jñānam ||3.16||

śabdārthapratyayānāmitaretarādhyāsātsaṁkarastatpravibhāgasaṁyamātsarvabhūtarutajñānam ||3.17||
śabdārtha-pratyayānām itaretarādhyāsāt saṁkaras tat-pravibhāga-saṁyamāt sarva-bhūta-ruta-jñānam ||3.17||
śabda-artha-pratyayānām itara-itara-adhyāsāt saṁkaraḥ tat-pravibhāga-saṁyamāt sarva-bhūta-ruta-jñānam ||3.17||

saṁskārasākṣātkaraṇātpūrvajātijñānam ||3.18||
saṁskāra-sākṣāt-karaṇāt pūrva-jāti-jñānam ||3.18||

pratyayasya paracittajñānam ||3.19||
pratyayasya para-citta-jñānam ||3.19||

na ca tatsālambanaṁ tasyāviṣayībhūtatvāt ||3.20||
na ca tat sālambanaṁ tasya aviṣayī-bhūtatvāt ||3.20||
na ca tat sa-ālambanam tasya aviṣayī-bhūtatvāt ||3.20||

kāyarūpasaṁyamāttadgrāhyaśaktistambhe cakṣuḥprakāśāsaṁprayoge'ntardhānam ||3.21||
kāya-rūpa-saṁyamāt tad-grāhya-śakti-stambhe cakṣuḥ-prakāśāsaṁprayoge 'ntar-dhānam ||3.21||
kāya-rūpa-saṁyamāt tat-grāhya-śakti-stambhe cakṣuḥ-prakāśa-asaṁprayoge antaḥ-dhānam ||3.21||

sopakramaṁ nirupakramaṁ ca karma| tatsaṁyamādaparāntajñānam ariṣṭebhyo vā ||3.22||
sopakramaṁ nirupakramaṁ ca karma tat-saṁyamād aparānta-jñānam ariṣṭebhyo vā ||3.22||
sopakramam nirupakramam ca karma tat-saṁyamāt aparānta-jñānam ariṣṭebhyaḥ vā ||3.22||

maitryādiṣu balāni ||3.23||
maitrī-ādiṣu balāni ||3.23||

baleṣu hastibalādīni ||3.24||
baleṣu hasti-balādīni ||3.24||
baleṣu hasti-bala-ādīni ||3.24||

pravṛttyālokanyāsātsūkṣmavyavahitaviprakṛṣṭajñānam ||3.25||
pravṛtty-āloka-nyāsāt sūkṣma-vyavahita-viprakṛṣṭa-jñānam ||3.25||
pravṛtti-āloka-nyāsāt sūkṣma-vyavahita-viprakṛṣṭa-jñānam ||3.25||

bhuvanajñānaṁ sūrye saṁyamāt ||3.26||
bhuvana-jñānaṁ sūrye saṁyamāt ||3.26||
bhuvana-jñānam sūrye saṁyamāt ||3.26||

candre tārāvyūhajñānam ||3.27||
candre tārā-vyūha-jñānam ||3.27||

dhruve tadgatijñānam ||3.28||
dhruve tad-gati-jñānam ||3.28||
dhruve tat-gati-jñānam ||3.28||

nābhicakre kāyavyūhajñānam ||3.29||
nābhi-cakre kāya-vyūha-jñānam ||3.29||

kaṇṭhakūpe kṣutpipāsānivṛttiḥ ||3.30||
kaṇṭha-kūpe kṣut-pipāsā-nivṛttiḥ ||3.30||

kūrmanāḍyāṁ sthairyam ||3.31||
kūrma-nāḍyāṁ sthairyam ||3.31||
kūrma-nāḍyām sthairyam ||3.31||

mūrdhajyotiṣi siddhadarśanam ||3.32||
mūrdha-jyotiṣi siddha-darśanam ||3.32||

prātibhādvā sarvam ||3.33||
prātibhād vā sarvam ||3.33||
prātibhāt vā sarvam ||3.33||

hṛdaye cittasaṁvit ||3.34||
hṛdaye citta-saṁvit ||3.34||

sattvapuruṣayoratyantāsaṁkīrṇayoḥ pratyayāviśeṣo bhogaḥ parārthatvātsvārthasaṁyamātpuruṣajñānam ||3.35||
sattva-puruṣayor atyantāsaṁkīrṇayoḥ pratyayāviśeṣo bhogaḥ parārthatvāt svārtha-saṁyamāt puruṣa-jñānam ||3.35||
sattva-puruṣayoḥ atyanta-asaṁkīrṇayoḥ pratyaya-aviśeṣaḥ bhogaḥ para-arthatvāt sva-artha-saṁyamāt puruṣa-jñānam ||3.35||

tataḥ prātibhaśrāvaṇavedanādarśāsvādavārtā jāyante ||3.36||
tataḥ prātibha-śrāvaṇa-vedanādarśāsvāda-vārtā jāyante ||3.36||
tataḥ prātibha-śrāvaṇa-vedanā-ādarśa-āsvāda-vārtāḥ jāyante ||3.36||

te samādhāvupasargā vyutthāne siddhayaḥ ||3.37||
te samādhāv upasargā vyutthāne siddhayaḥ ||3.37||
te samādhau upasargāḥ vyutthāne siddhayaḥ ||3.37||

bandhakāraṇaśaithilyātpracārasaṁvedanācca cittasya paraśarīrāveśaḥ ||3.38||
bandha-kāraṇa-śaithilyāt pracāra-saṁvedanāc ca cittasya para-śarīrāveśaḥ ||3.38||
bandha-kāraṇa-śaithilyāt pracāra-saṁvedanāt ca cittasya para-śarīra-āveśaḥ ||3.38||

udānajayājjalapaṅkakaṇṭakādiṣvasaṅga utkrāntiśca ||3.39||
udāna-jayāj jala-paṅka-kaṇṭakādiṣv asaṅga utkrāntiś ca ||3.39||
udāna-jayāt jala-paṅka-kaṇṭaka-ādiṣu asaṅgaḥ utkrāntiḥ ca ||3.39||

samānajayājjvalanam ||3.40||
samāna-jayāj jvalanam ||3.40||
samāna-jayāt jvalanam ||3.40||

śrotrākāśayoḥ saṁbandhasaṁyamāddivyaṁ śrotram ||3.41||
śrotrākāśayoḥ saṁbandha-saṁyamād divyaṁ śrotram ||3.41||
śrotra-ākāśayoḥ saṁbandha-saṁyamāt divyam śrotram ||3.41||

kāyākāśayoḥ saṁbandhasaṁyamāllaghutūlasamāpatteścākāśagamanam ||3.42||
kāyākāśayoḥ saṁbandha-saṁyamāl laghu-tūla-samāpatteś cākāśa-gamanam ||3.42||
kāya-ākāśayoḥ saṁbandha-saṁyamāt laghu-tūla-samāpatteḥ ca ākāśa-gamanam ||3.42||

bahirakalpitā vṛttirmahāvidehā| tataḥ prakāśāvaraṇakṣayaḥ ||3.43||
bahir-akalpitā vṛttir mahā-videhā tataḥ prakāśāvaraṇa-kṣayaḥ ||3.43||
bahiḥ-akalpitā vṛttiḥ mahā-videhā tataḥ prakāśa-āvaraṇa-kṣayaḥ ||3.43||

sthūlasvarūpasūkṣmānvayārthavattvasaṁyamādbhūtajayaḥ ||3.44||
sthūla-svarūpa-sūkṣmānvayārthavattva-saṁyamād bhūta-jayaḥ ||3.44||
sthūla-svarūpa-sūkṣma-anvaya-arthavattva-saṁyamāt bhūta-jayaḥ ||3.44||

tato'ṇimādiprādurbhāvaḥ kāyasaṁpattaddharmānabhighātaśca ||3.45||
tato 'ṇimādi-prādur-bhāvaḥ kāya-saṁpat tad-dharmānabhighātaś ca ||3.45||
tataḥ aṇima-ādi-prādurbhāvaḥ kāya-saṁpat tat-dharma-anabhighātaḥ ca ||3.45||

rūpalāvaṇyabalavajrasaṁhananatvāni kāyasaṁpat ||3.46||
rūpa-lāvaṇya-bala-vajra-saṁhananatvāni kāya-saṁpat ||3.46||

grahaṇasvarūpāsmitānvayārthavattvasaṁyamādindriyajayaḥ ||3.47||
grahaṇa-svarūpāsmitānvayārthavattva-saṁyamād indriya-jayaḥ ||3.47||
grahaṇa-svarūpa-asmitā-anvaya-arthavattva-saṁyamāt indriya-jayaḥ ||3.47||

tato manojavitvaṁ vikaraṇabhāvaḥ pradhānajayaśca ||3.48||
tato mano-javitvaṁ vikaraṇa-bhāvaḥ pradhāna-jayaś ca ||3.48||
tataḥ manaḥ-javitvam vikaraṇa-bhāvaḥ pradhāna-jayaḥ ca ||3.48||

sattvapuruṣānyatākhyātimātrasya sarvabhāvādhiṣṭhātṛtvaṁ sarvajñātṛtvaṁ ca ||3.49||
sattva-puruṣānyatā-khyāti-mātrasya sarva-bhāvādhiṣṭhātṛtvaṁ sarva-jñātṛtvaṁ ca ||3.49||
sattva-puruṣa-anyatā-khyāti-mātrasya sarva-bhāva-adhiṣṭhātṛtvam sarva-jñātṛtvam ca ||3.49||

tadvairāgyādapi doṣabījakṣaye kaivalyam ||3.50||
tad-vairāgyād api doṣa-bīja-kṣaye kaivalyam ||3.50||
tat-vairāgyāt api doṣa-bīja-kṣaye kaivalyam ||3.50||

sthānyupanimantraṇe saṅgasmayākaraṇaṁ punaraniṣṭaprasaṅgāt ||3.51||
sthāny-upanimantraṇe saṅga-smayākaraṇaṁ punar-aniṣṭa-prasaṅgāt ||3.51||
sthāni-upanimantraṇe saṅga-smaya-akaraṇam punaḥ-aniṣṭa-prasaṅgāt ||3.51||

kṣaṇatatkramayoḥ saṁyamādvivekajaṁ jñānam ||3.52||
kṣaṇa-tat-kramayoḥ saṁyamād vivekajaṁ jñānam ||3.52||
kṣaṇa-tat-kramayoḥ saṁyamāt vivekajam jñānam ||3.52||

jātilakṣaṇadeśairanyatānavacchedāttulyayostataḥ pratipattiḥ ||3.53||
jāti-lakṣaṇa-deśair anyatānavacchedāt tulyayos tataḥ pratipattiḥ ||3.53||
jāti-lakṣaṇa-deśaiḥ anyatā-anavacchedāt tulyayoḥ tataḥ pratipattiḥ ||3.53||

tārakaṁ sarvaviṣayaṁ sarvathāviṣayamakramaṁ ceti vivekajaṁ jñānam ||3.54||
tārakaṁ sarva-viṣayaṁ sarvathā-viṣayam akramaṁ ceti vivekajaṁ jñānam ||3.54||
tārakam sarva-viṣayam sarvathā-viṣayam akramam ca iti vivekajam jñānam ||3.54||

sattvapuruṣayoḥ śuddhisāmye kaivalyam ||3.55||
sattva-puruṣayoḥ śuddhi-sāmye kaivalyam ||3.55||

iti patañjaliviracite yogasūtre tṛtīyo vibhūtipādaḥ
iti patañjali-viracite yoga-sūtre tṛtīyaḥ vibhūti-pādaḥ

caturthaḥ kaivalyapādaḥ
caturthaḥ kaivalya-pādaḥ

janmauṣadhimantratapaḥsamādhijāḥ siddhayaḥ ||4.1||
janmauṣadhi-mantra-tapaḥ-samādhi-jāḥ siddhayaḥ ||4.1||
janma-auṣadhi-mantra-tapaḥ-samādhi-jāḥ siddhayaḥ ||4.1||

jātyantarapariṇāmaḥ prakṛtyāpūrāt ||4.2||
jāty-antara-pariṇāmaḥ prakṛty-āpūrāt ||4.2||
jāti-antara-pariṇāmaḥ prakṛti-āpūrāt ||4.2||

nimittamaprayojakaṁ prakṛtīnāṁ varaṇabhedastu tataḥ kṣetrikavat ||4.3||
nimittam aprayojakaṁ prakṛtīnāṁ varaṇa-bhedas tu tataḥ kṣetrikavat ||4.3||
nimittam aprayojakam prakṛtīnām varaṇa-bhedaḥ tu tataḥ kṣetrikavat ||4.3||

nirmāṇacittānyasmitāmātrāt ||4.4||
nirmāṇa-cittāny asmitā-mātrāt ||4.4||
nirmāṇa-cittāni asmitā-mātrāt ||4.4||

pravṛttibhede prayojakaṁ cittamekamanekeṣām ||4.5||
pravṛtti-bhede prayojakaṁ cittam ekam anekeṣām ||4.5||
pravṛtti-bhede prayojakam cittam ekam anekeṣām ||4.5||

tatra dhyānajamanāśayam ||4.6||
tatra dhyāna-jam anāśayam ||4.6||

karmāśuklākṛṣṇaṁ yoginaḥ trividhamitareṣām ||4.7||
karmāśuklākṛṣṇaṁ yoginaḥ trividham itareṣām ||4.7||
karma aśukla-akṛṣṇam yoginaḥ tri-vidham itareṣām ||4.7||

tatastadvipākānuguṇānāmevābhivyaktirvāsanānām ||4.8||
tatas tad-vipākānuguṇānām evābhivyaktir vāsanānām ||4.8||
tataḥ tat-vipāka-anuguṇānām eva abhivyaktiḥ vāsanānām ||4.8||

jātideśakālavyavahitānāmapyānantaryaṁ smṛtisaṁskārayorekarūpatvāt ||4.9||
jāti-deśa-kāla-vyavahitānām apy ānantaryaṁ smṛti-saṁskārayor eka-rūpatvāt ||4.9||
jāti-deśa-kāla-vyavahitānām api ānantaryam smṛti-saṁskārayoḥ eka-rūpatvāt ||4.9||

tāsāmanāditvaṁ cāśiṣo nityatvāt ||4.10||
tāsām anāditvaṁ cāśiṣo nityatvāt ||4.10||
tāsām anāditvam ca āśiṣaḥ nityatvāt ||4.10||

hetuphalāśrayālambanaiḥ saṁgṛhītatvādeṣāmabhāve tadabhāvaḥ ||4.11||
hetu-phalāśrayālambanaiḥ saṁgṛhītatvād eṣām abhāve tad-abhāvaḥ ||4.11||
hetu-phala-āśraya-ālambanaiḥ saṁgṛhītatvāt eṣām abhāve tat-abhāvaḥ ||4.11||

atītānāgataṁ svarūpato'styadhvabhedāddharmāṇām ||4.12||
atītānāgataṁ svarūpato 'sty adhva-bhedād dharmāṇām ||4.12||
atīta-anāgatam svarūpataḥ asti adhva-bhedāt dharmāṇām ||4.12||

te vyaktasūkṣmā guṇātmānaḥ ||4.13||
te vyakta-sūkṣmā guṇātmānaḥ ||4.13||
te vyakta-sūkṣmāḥ guṇa-ātmānaḥ ||4.13||

pariṇāmaikatvādvastutattvam ||4.14||
pariṇāmaikatvād vastu-tattvam ||4.14||
pariṇāma-ekatvāt vastu-tattvam ||4.14||

vastusāmye cittabhedāttayorvibhaktaḥ panthāḥ ||4.15||
vastu-sāmye citta-bhedāt tayor vibhaktaḥ panthāḥ ||4.15||
vastu-sāmye citta-bhedāt tayoḥ vibhaktaḥ panthāḥ ||4.15||

na caikacittatantraṁ vastu tadapramāṇakaṁ tadā kiṁ syāt ||4.16||
na caikacitta-tantraṁ vastu tad-apramāṇakaṁ tadā kiṁ syāt ||4.16||
na ca eka-citta-tantram vastu tat-apramāṇakam tadā kim syāt ||4.16||

taduparāgāpekṣitvāccittasya vastu jñātājñātam ||4.17||
tad-uparāgāpekṣitvāc cittasya vastu jñātājñātam ||4.17||
tad-uparāga-apekṣitvāt cittasya vastu jñāta-ajñātam ||4.17||

sadā jñātāścittavṛttayastatprabhoḥ puruṣasyāpariṇāmitvāt ||4.18||
sadā jñātāś citta-vṛttayas tat-prabhoḥ puruṣasyāpariṇāmitvāt ||4.18||
sadā jñātāḥ citta-vṛttayaḥ tat-prabhoḥ puruṣasya apariṇāmitvāt ||4.18||

na tatsvābhāsaṁ dṛśyatvāt ||4.19||
na tat svābhāsaṁ dṛśyatvāt ||4.19||
na tat sva-ābhāsam dṛśyatvāt ||4.19||

ekasamaye cobhayānavadhāraṇam ||4.20||
eka-samaye cobhayānavadhāraṇam ||4.20||
eka-samaye ca ubhaya-anavadhāraṇam ||4.20||

cittāntaradṛśye buddhibuddheratiprasaṅgaḥ smṛtisaṁkaraśca ||4.21||
cittāntara-dṛśye buddhi-buddher atiprasaṅgaḥ smṛti-saṁkaraś ca ||4.21||
citta-antara-dṛśye buddhi-buddheḥ atiprasaṅgaḥ smṛti-saṁkaraḥ ca ||4.21||

citerapratisaṁkramāyāstadākārāpattau svabuddhisaṁvedanam ||4.22||
citer apratisaṁkramāyās tad-ākārāpattau sva-buddhi-saṁvedanam ||4.22||
citeḥ apratisaṁkramāyāḥ tat-ākāra-āpattau sva-buddhi-saṁvedanam ||4.22||

draṣṭṛdṛśyoparaktaṁ cittaṁ sarvārtham ||4.23||
draṣṭṛ-dṛśyoparaktaṁ cittaṁ sarvārtham ||4.23||
draṣṭṛ-dṛśya-uparaktam cittam sarva-artham ||4.23||

tadasaṁkhyeya-vāsanābhiścitramapi parārthaṁ saṁhatyakāritvāt ||4.24||
tad asaṁkhyeya-vāsanābhiś citram api parārthaṁ saṁhatya-kāritvāt ||4.24||
tat asaṁkhyeya-vāsanābhiḥ citram api para-artham saṁhatya-kāritvāt ||4.24||

viśeṣadarśina ātmabhāvabhāvanāvinivṛttiḥ ||4.25||
viśeṣa-darśina ātma-bhāva-bhāvanā-vinivṛttiḥ ||4.25||
viśeṣa-darśinaḥ ātma-bhāva-bhāvanā-vinivṛttiḥ ||4.25||

tadā vivekanimnaṁ kaivalyaprāgbhāraṁ cittam ||4.26||
tadā viveka-nimnaṁ kaivalya-prāgbhāraṁ cittam ||4.26||
tadā viveka-nimnam kaivalya-prāgbhāram cittam ||4.26||

tacchidreṣu pratyayāntarāṇi saṁskārebhyaḥ ||4.27||
tac-chidreṣu pratyayāntarāṇi saṁskārebhyaḥ ||4.27||
tat-chidreṣu pratyaya-antarāṇi saṁskārebhyaḥ ||4.27||

hānameṣāṁ kleśavaduktam ||4.28||
hānam eṣāṁ kleśavad uktam ||4.28||
hānam eṣām kleśavat uktam ||4.28||

prasaṁkhyāne'pyakusīdasya sarvathā vivekakhyāterdharmameghaḥ samādhiḥ ||4.29||
prasaṁkhyāne 'py akusīdasya sarvathā viveka-khyāter dharma-meghaḥ samādhiḥ ||4.29||
prasaṁkhyāne api akusīdasya sarvathā viveka-khyāteḥ dharma-meghaḥ samādhiḥ ||4.29||

tataḥ kleśakarmanivṛttiḥ ||4.30||
tataḥ kleśa-karma-nivṛttiḥ ||4.30||

tadā sarvāvaraṇamalāpetasya jñānasyānantyājjñeyamalpam ||4.31||
tadā sarvāvaraṇa-malāpetasya jñānasyānantyāj jñeyam alpam ||4.31||
tadā sarva-āvaraṇa-mala-apetasya jñānasya anantyāt jñeyam alpam ||4.31||

tataḥ kṛtārthānāṁ pariṇāmakramaparisamāptirguṇānām ||4.32||
tataḥ kṛtārthānāṁ pariṇāma-krama-samāptir guṇānām ||4.32||
tataḥ kṛta-arthānām pariṇāma-krama-samāptiḥ guṇānām ||4.32||

kṣaṇapratiyogī pariṇāmāparāntanirgrāhyaḥ kramaḥ ||4.33||
kṣaṇa-pratiyogī pariṇāmāparānta-nirgrāhyaḥ kramaḥ ||4.33||
kṣaṇa-pratiyogī pariṇāma-apara-anta-nirgrāhyaḥ kramaḥ ||4.33||

puruṣārthaśūnyānāṁ guṇānāṁ pratiprasavaḥ kaivalyaṁ svarūpapratiṣṭhā vā citiśaktiriti ||4.34||
puruṣārtha-śūnyānāṁ guṇānāṁ pratiprasavaḥ kaivalyaṁ svarūpa-pratiṣṭhā vā citi-śaktir iti ||4.34||
puruṣa-artha-śūnyānām guṇānām pratiprasavaḥ kaivalyam svarūpa-pratiṣṭhā vā citi-śaktiḥ iti ||4.34||

iti patañjaliviracite yogasūtre caturthaḥ kaivalyapādaḥ |
iti patañjali-viracite yoga-sūtre caturthaḥ kaivalya-pādaḥ |

iti pātañjalayogasūtrāṇi ||
iti pātañjala-yoga-sūtrāṇi ||

Keine Kommentare:

Kommentar veröffentlichen