Mittwoch, 23. August 2017

Purusha-Sukta-MSYV-RV


Puruṣa-Sūkta from the Mādhyandina Śukla Yajurveda Saṁhitā (31.1-16)
Puruṣa-Sūkta from the Ṛgveda Saṁhitā (10.90.1-16)

 

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्
भूमिँ सर्वत स्पृत्वात्यतिष्ठद्दशाङ्गुलम् 
sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt |
sa bhūmim̐ sarvata spṛtvātyatiṣṭhaddaśāṅgulam ||1||

sahasraśīrṣetisahasra śīrṣā | puruṣaḥ | sahasrākṣa'itisahasra akṣaḥ | sahasrapāditisahasra pāt |
saḥ | bhūmim |
sarvataḥ | spṛtvā | ati | atiṣṭhat | daśāṅgulamitidaśa aṅgulam ||31.1||
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्
भूमिं विश्वतो वृत्वात्यतिष्ठद्दशाङ्गुलम् ॥१॥
sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt  |
sa bhūmiṁ viśvato vṛtvātyatiṣṭhaddaśāṅgulam  ||1||
sahasra-śīrṣā | puruṣaḥ | sahasra-akṣaḥ | sahasra-pāt |
saḥ | bhūmim |
viśvataḥ | vṛtvā | ati | atiṣṭhat | daśa-aṅgulam ||10.90.1||

पुरुष एवेदँ सर्वँयद्भूतँयच्च भाव्यम्
उतामृतत्वस्येशानो यदन्नेनातिरोहति 
puruṣa evedam̐ sarvam̐Yadbhūtam̐Yacca bhāvyam |
utāmṛtatvasyeśāno Yadannenātirohati ||2||
puruṣaḥ | eva | idam | sarvam | Yat | bhūtam | Yat | ca | bhāvyam |
uta | amṛtatvasyetyamṛta tvasya | īśānaḥ | Yat | annena | ati-rohati ||31.2||

पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम्
उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥२॥
puruṣa evedaṁ sarvaṁ yadbhūtaṁ yacca bhavyam  |
utāmṛtatvasyeśāno yadannenātirohati  ||2||
puruṣaḥ | eva | idam | sarvam | Yat | bhūtam | Yat | ca | bhavyam |
uta | amṛta-tvasya | īśānaḥ | Yat | annena | ati-rohati ||10.90.2||


एतावानस्य महिमातो ज्यायाँश्च पूरुषः
पादोस्य विश्वा भूतानि त्रिपादस्यामृतन्दिवि  
etāvānasya mahimāto jyāyām̐śca pūruṣaḥ |
pādosya viśvā bhūtāni tripādasyāmṛtandivi ||3||
etāvān | asya | mahimā | ataḥ | jyāyān | ca | pūruṣaḥ | puruṣa'itipuruṣaḥ |
pādaḥ | asya | viśvā | bhūtāni | tripādititri pāt | asya | amṛtam | divi ||31.3||
एतावानस्य महिमातो ज्यायाँश्च पूरुषः
पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥३॥
etāvānasya mahimāto jyāyām̐śca pūruṣaḥ  |
pādo'sya viśvā bhūtāni tripādasyāmṛtaṁ divi  ||3||
etāvān | asya | mahimā | ataḥ | jyāyān | ca | puruṣaḥ |
pādaḥ | asya | viśvā | bhūtāni | tri-pāt | asya | amṛtam | divi ||10.90.3||


त्रिपादूर्ध्वऽउदैत्पुरुषः पादोस्येहाभवत्पुनः
ततो विष्वङ्व्यक्रामत्साशनानशनेअभि 
tripādūrdhva'udaitpuruṣaḥ pādosyehābhavatpunaḥ |
tato viṣvaṅvyakrāmatsāśanānaśane'abhi ||4||
tripādititri pāt | ūrdhva | ut | ait | puruṣaḥ | pādaḥ | asya | iha | abhavat | punaritipunaḥ |
tataḥ | viṣvaṅ | vi | akrāmat | sāśanānaśane'itisāśanānaśane | abhi ||31.4||

त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत्पुनः
ततो विष्वङ्व्यक्रामत्साशनानशने अभि ॥४॥
tripādūrdhva udaitpuruṣaḥ pādo'syehābhavatpunaḥ  |
tato viṣvaṅvyakrāmatsāśanānaśane abhi  ||4||
tri-pāt | ūrdhva | ut | ait | puruṣaḥ | pādaḥ | asya | iha | abhavat | punariti |
tataḥ | viṣvaṅ | vi | akrāmat | sāśanānaśane iti | abhi ||10.90.4||


ततो विराजायत विराजोऽअधि पूरुषः
जातोऽत्यरिच्यत पश्चाद् भूमिमथो पुरः 
tato virāajāyata virājo'adhi pūruṣaḥ |
sa jāto'atyaricyata paścādbhūmimatho puraḥ ||5||
tataḥ | virāitivi rāṭ | ajāyata | virāja'itivi rājaḥ | adhi | pūruṣaḥ | puruṣa'itipuruṣaḥ |
saḥ | jātaḥ | ati | aricyata | paścāt | bhūmim | atho'ityatho | puraḥ ||31.5||

तस्माद्विराजायत विराजो अधि पूरुषः
जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥५॥
tasmādvirāajāyata virājo adhi pūruṣaḥ  |
sa jāto atyaricyata paścādbhūmimatho puraḥ  ||5||
tasmāt | virāṭ | ajāyata | vi-rājaḥ | adhi | puruṣaḥ |
saḥ | jātaḥ | ati | aricyata | paścāt | bhūmim | atho iti | puraḥ ||10.90.5||


तस्माद्यज्ञात्सर्वहुतः सम्भृतम्पृषदाज्यम्
पशूँस्ताँश्चक्रे वायव्यानारण्या ग्राम्याश्च ये 
tasmādyajñātsarvahutaḥ sambhṛtampṛṣadājyam |
paśūm̐stām̐ścakre vāyavyānāraṇyā grāmyāśca Ye ||6||
tasmāt | Yajñāt | sarvahuta'itisarva hutaḥ | sambhṛtamitisam bhṛtam | pṛṣadājyamitipṛṣa ājyam |
paśūn | tān | cakre | vāyavyān |
āraṇyāḥ | grāmyāḥ | ca | Ye ||31.8||
तस्माद्यज्ञात्सर्वहुतः सम्भृतं पृषदाज्यम्
पशून्ताँश्चक्रे वायव्यानारण्यान्ग्राम्याश्च ये ॥८॥
tasmādyajñātsarvahutaḥ sambhṛtaṁ pṛṣadājyam  |
paśūntām̐ścakre vāyavyānāraṇyāngrāmyāśca ye  ||8||
tasmāt | Yajñāt | sarva-hutaḥ | sam-bhṛtam | pṛṣat-ājyam |
paśūn | tān | cakre | vāyavyān |
āraṇyān | grāmyāḥ | ca | Ye ||10.90.8||

तस्माद्यज्ञात्सर्वहुतऽऋचः सामानि जज्ञिरे
छन्दाँसि जज्ञिरे तस्माद्यजुस्तस्मादजायत 
tasmādyajñātsarvahuta'ṛcaḥ sāmāni jajñire |
chandām̐si jajñire tasmādyajustasmādajāyata ||7||
(tasmāt | Yajñāt | sarvahuta'itisarva hutaḥ) | ṛcaḥ | sāmāni | jajñire |
chandā
si | jajñire | tasmāt | Yajuḥ | tasmāt | ajāyata ||31.7||
तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे
छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥९॥
tasmādyajñātsarvahuta ṛcaḥ sāmāni jajñire  |
chandāṁsi jajñire tasmādyajustasmādajāyata  ||9||
tasmāt | Yajñāt | sarva-hutaḥ | ṛcaḥ | sāmāni | jajñire |
chandāṁsi | jajñire | tasmāt | Yajuḥ | tasmāt | ajāyata ||10.90.9||


तस्मादश्वाऽअजायन्त ये के चोभयादतः
गावो जज्ञिरे तस्मात्तस्माज्जाताऽअजावयः 
tasmādaśvā'ajāyanta Ye ke cobhayādataḥ |
gāvo ha jajñire tasmāttasmājjātā'ajāvayaḥ ||8||
tasmāt | aśvāḥ | ajāyanta | Ye | ke | ca | ubhayādataḥ | ubhayadata'ityubhaya dataḥ |
gāvaḥ | ha | jajñire | tasmāt | tasmāt | jātāḥ | ajāvayaḥ ||31.8||

तस्मादश्वा अजायन्त ये के चोभयादतः
गावो जज्ञिरे तस्मात्तस्माज्जाता अजावयः ॥१०॥
tasmādaśvā ajāyanta ye ke cobhayādataḥ  |
gāvo ha jajñire tasmāttasmājjātā ajāvayaḥ  ||10||
tasmāt | aśvāḥ | ajāyanta | Ye | ke | ca | ubhayādataḥ |
gāvaḥ | ha | jajñire | tasmāt | tasmāt | jātāḥ | ajāvayaḥ ||10.90.10||


तँयज्ञम्बर्हिषि प्रौक्षन्पुरुषञ्जातमग्रतः
तेन देवाऽअयजन्त साध्याऽऋषयश्च ये 
tam̐Yajñambarhiṣi praukṣanpuruṣañjātamagrataḥ |
tena devā'ayajanta sādhyā'ṛṣayaśca Ye ||9||
tam | Yajñam | barhiṣi | pra | aukṣan | puruṣam | jātam | agrataḥ |
tena | devāḥ | ayajanta | sādhyāḥ | ṛṣayaḥ | ca | Ye ||31.9||

तं यज्ञं बर्हिषि प्रौक्षन्पुरुषं जातमग्रतः
तेन देवा अयजन्त साध्या ऋषयश्च ये ॥७॥
taṁ yajñaṁ barhiṣi praukṣanpuruṣaṁ jātamagrataḥ  |
tena devā ayajanta sādhyā ṛṣayaśca ye  ||7||
tam | Yajñam | barhiṣi | pra | aukṣan | puruṣam | jātam | agrataḥ |
tena | devāḥ | ayajanta | sādhyāḥ | ṛṣayaḥ | ca | Ye ||10.90.7||


यत्पुरुषँव्यदधुः कतिधा व्यकल्पयन्
मुखङ्किमस्यासीत्किम्बाहू किमूरू पादाऽउच्येते  १०
Yatpuruṣam̐vyadadhuḥ katidhā vyakalpayan |
mukhaṅkimasyāsītkimbāhū kimūrū pādā'ucyete ||10||
yat | puruṣam | vi | adadhuḥ | katidhā | vi | akalpayan |
mukham | kim | asya |
āsīt | (kim) | bāhū'itibāhū | (kim) | ūrū'ityūrū | pādau | ucyete'ityucyete ||31.10||
यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन्
मुखं किमस्य कौ बाहू का ऊरू पादा उच्येते ॥११॥
yatpuruṣaṁ vyadadhuḥ katidhā vyakalpayan  |
mukhaṁ kimasya kau bāhū kā ūrū pādā ucyete  ||11||
yat | puruṣam | vi | adadhuḥ | katidhā | vi | akalpayan |
mukham | kim | asya
| kau | bāhū iti | kau | ūrū iti | pādau | ucyete iti ||10.90.11||

ब्राह्मणोस्य मुखमासीद्बाहू राजन्यः कृतः
ऊरू तदस्य यद्वैश्यः पद्भ्याँ शूद्रोऽअजायत  ११
brāhmaṇosya mukhamāsīdbāhū rājanyaḥ kṛtaḥ |
ūrū tadasya Yadvaiśyaḥ padbhyām̐ śūdro'ajāyata ||11||
brāhmaṇaḥ | asya | mukham | āsīt | bāhū'itibāhū | rājanyaḥ | kṛtaḥ |
ūrū'ityūrū | tat | asya | Yat | vaiśyaḥ | padbhyāmitipat bhyām | śūdraḥ | ajāyata ||31.11||

ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्यः कृतः
ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥१२॥
brāhmaṇo'sya mukhamāsīdbāhū rājanyaḥ kṛtaḥ  |
ūrū tadasya yadvaiśyaḥ padbhyāṁ śūdro ajāyata  ||12||
brāhmaṇaḥ | asya | mukham | āsīt | bāhū iti | rājanyaḥ | kṛtaḥ |
ūrū iti | tat | asya | Yat | vaiśyaḥ | pat-bhyām | śūdraḥ | ajāyata ||10.90.12||


चन्द्रमा मनसो जातश्चक्षोः सूर्योऽअजायत
श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत  १२
candramā manaso jātaścakṣoḥ sūrYo'ajāyata |
śrotrādvāyuśca prāṇaśca mukhādagnirajāyata ||12||
candramā | manasaḥ | jātaḥ | cakṣoḥ | sūryaḥ | ajāyata |
śrotrāt | vāyuḥ | ca | prāṇaḥ | ca | mukhāt | agniḥ | ajāyata ||31.12||
चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत
मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत ॥१३॥
candramā manaso jātaścakṣoḥ sūryo ajāyata  |
mukhādindraścāgniśca prāṇādvāyurajāyata  ||13||
candramā | manasaḥ | jātaḥ | cakṣoḥ | sūryaḥ | ajāyata |
mukhāt | indraḥ | ca | agniḥ | ca | prāṇāt | vāyuḥ | ajāyata ||10.90.13||

नाभ्याऽआसीदन्तरिक्षँ शीर्ष्णो द्यौः समवर्तत
पद्भ्याम्भूमिर्दिशः श्रोत्रात्तथा लोका२ँ॥ऽअकल्पयन्  १३
nābhyā'āsīdantarikṣam̐ śīrṣṇo dyauḥ samavartata |
padbhyāmbhūmirdiśaḥ śrotrāttathā lokā2m̐//'akalpayan ||13||
nābhyāḥ | āsīt | antarikṣam | śīrṣṇaḥ | dyauḥ | sam | avartata |
padbhyāmitipat bhyām | bhūmiḥ | diśaḥ | śrotrāt | tathā | lokān | akalpayan ||31.13||
नाभ्या आसीदन्तरिक्षं शीर्ष्णो द्यौः समवर्तत
पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँ अकल्पयन् ॥१४॥
nābhyā āsīdantarikṣaṁ śīrṣṇo dyauḥ samavartata  |
padbhyāṁ bhūmirdiśaḥ śrotrāttathā lokām̐ akalpayan  ||14||
nābhyāḥ | āsīt | antarikṣam | śīrṣṇaḥ | dyauḥ | sam | avartata |
pat-bhyām | bhūmiḥ | diśaḥ | śrotrāt | tathā | lokān | akalpayan ||10.90.14||


यत्पुरुषेण हविषा देवा यज्ञमतन्वत
वसन्तोस्यासीदाज्यङ्ग्रीष्मऽइध्मः शरद्धविः  १४
Yatpuruṣeṇa haviṣā devā Yajñamatanvata |
vasantosyāsīdājyaṅgrīṣma'idhmaḥ śaraddhaviḥ ||14||
yat | puruṣeṇa | haviṣā | devāḥ | Yajñam | atanvata |
vasantaḥ | asya | āsīt | ājyam | grīṣmaḥ | idmaḥ | śarat | haviḥ ||31.14||

यत्पुरुषेण हविषा देवा यज्ञमतन्वत
वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥६॥
yatpuruṣeṇa haviṣā devā yajñamatanvata  |
vasanto asyāsīdājyaṁ grīṣma idhmaḥ śaraddhaviḥ  ||6||
yat | puruṣeṇa | haviṣā | devāḥ | Yajñam | atanvata |
vasantaḥ | asya | āsīt | ājyam | grīṣmaḥ | idmaḥ | śarat | haviḥ ||10.90.6||


सप्तास्यासन्परिधयस्त्रिः सप्त समिधः कृताः
देवा यद्यज्ञन्तन्वानाऽअबध्नन्पुरुषम्पशुम्  १५
saptāsyāsanparidhayastriḥ sapta samidhaḥ kṛtāḥ |
devā Yadyajñantanvānā'abadhnanpuruṣampaśum ||15||
sapta | asya | āsan | paridhaya'itipari dhayaḥ | triḥ | sapta | samidha'itisam idhaḥ | kṛtāḥ |
devāḥ | Yat | Yajñam | tanvānāḥ | abadhnan | puruṣam | paśum ||31.15||

सप्तास्यासन्परिधयस्त्रिः सप्त समिधः कृताः
देवा यद्यज्ञं तन्वाना अबध्नन्पुरुषं पशुम् ॥१५॥
saptāsyāsanparidhayastriḥ sapta samidhaḥ kṛtāḥ  |
devā yadyajñaṁ tanvānā abadhnanpuruṣaṁ paśum  ||15||
sapta | asya | āsan | pari-dhayaḥ | triḥ | sapta | sam-idhaḥ | kṛtāḥ |
devāḥ | Yat | Yajñam | tanvānāḥ | abadhnan | puruṣam | paśum ||10.90.15||


यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्
ते नाकम्महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः  १६
Yajñena Yajñamayajanta devāstāni dharmāṇi prathamānyāsan |
te ha nākammahimānaḥ sacanta Yatra pūrve sādhyāḥ santi devāḥ ||16||
yajñena | Yajñam | ayajanta | devāḥ | tāni | dharmāṇi | prathamāni | āsan |
te | ha | nākam | mahimānaḥ | sacanta | Yatra | pūrve | sādhyāḥ | santi | devāḥ ||31.16||
यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्
ते नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥१६॥
yajñena yajñamayajanta devāstāni dharmāṇi prathamānyāsan  |
te ha nākaṁ mahimānaḥ sacanta yatra pūrve sādhyāḥ santi devāḥ  ||16||
yajñena | Yajñam | ayajanta | devāḥ | tāni | dharmāṇi | prathamāni | āsan |
te | ha | nākam | mahimānaḥ | sacanta | Yatra | pūrve | sādhyāḥ | santi | devāḥ ||10.90.16||

Pronunciation of the Mādhyandina Puruṣa Sūkta:

Retroflex is pronounced as kh except in the conjunctions kṣ, ṣṭ, ṣṭh and ṣṇ
The anusvāra before r, ś, ṣ, s and h is pronounced as gum.
The Y after r is ponounced as j.
Between r and (ś, ṣ, s, h) a vowel is inserted (svarabhakti)
Visarga (ḥ) is pronounced as ha, hi, hu, he or ho according to the previous vowel.

Examples:
purua eveda sarvam > purukha evedagum sarvam (31.2)
sūrYo'ajāyata > sūrjo'ajāyata (31.12)
sahasraśīrṣā > sahasraśīrikhā (31.1); barhii > barehikhi (31.9)
pura > puraha (31.5); śaraddhavi > śaraddhavihi (31.14)
dyau > dyauhu (31.13); jātaścakṣo > jātaścakṣoho (31.12)

Text with Audio:
http://detlef108.blogspot.de/2017/08/purusha-sukta-madhyandina.html

Keine Kommentare:

Kommentar veröffentlichen