Mittwoch, 24. August 2016

RV-Words with 2 and 3 udāttas

Words with 2 and 3 udāttas in the Ṛgveda Saṁhitā

2 udāttas:

átyetavaí अत्ये॑त॒वै, ánvetavaí, ápabhartavaí, úpagantavaí, étavaí, ótavaí, gántavaí, dā́tavaí, pā́tavaí, mántavaí, mā́tavaí, yámitavaí, yótavaí, sártavaí, srávitavaí, hántavaí

agnī́ómau, árṇācitrárathā, índrāpūṣáṇā, índrāváruṇayoḥ इन्द्रा॒वरु॑णयोः, índrāváruṇā, índrāváruṇau, índrāvíṣṇū, uṣā́sānáktā, turváśāyádū, dyā́vākṣā́mā, dyā́vāpṛthivī́, dyā́vābhū́mī, dhúnīcúmurī, náktoṣā́sā, parjányāvā́tā, pṛthivī́dyā́vā, mātárāpitárā, mitrā́váruṇavantau, mitrā́váruṇayoḥ, mitrā́váruṇā, mitrā́váruṇābhyām, mitrā́váruṇau, sū́ryāmā́sā

gnā́spátiḥ ग्नास्पति॑:, gnā́spátnībhiḥ, jā́spátiḥ, tánūnápāt, tánūnápātam, diváspṛthivyóḥ, nárāśáṁsaḥ, nárāśáṁsam, nárāśáṁsasya, nā́bhānédiṣṭhaḥ, nṛ́bāhúbhyām, nṛ́śáṁsaḥ, bṛ́haspátaye, bṛ́haspátiḥ, bṛ́haspátinā, bṛ́haspátiprasūtāḥ, bṛ́haspátim, bṛ́haspáteḥ, ráthaspátiḥ, vánaspátiḥ, vánaspátibhiḥ, vánaspátibhyaḥ, vánaspátim, vánaspátīn, vánaspátīnām, vánaspátau, vṛ́ṣanā́ma, śácīpátiḥ, śácīpátim, śúnaḥśépaḥ, śúnaḥśépam, sádaspátī

3 udāttas:
índrābṛ́haspátī (4.49.5)   इन्द्रा॒बृह॒स्पती॑

Pāṇinīya Śikṣā

antodāttam ādyudāttam udāttam anudāttaṁ nīcasvaritam
madhyodāttaṁ svaritaṁ dvyudāttaṁ tryudāttam iti navapadaśayyā 45

agniḥ somaḥ pra vo vīryaṁ haviṣāṁ svar bṛhaspatir indrābṛhaspatī
agnir ity antodāttaṁ soma ity ādyudāttaṁ prety udāttaṁ va ity anudāttaṁ vīryaṁ nīcasvaritam 46
haviṣāṁ madhyodāttaṁ svar iti svaritaṁ bṛhaspatir iti dvyudāttam indrābṛhaspatī iti tryudāttam 47


https://sites.google.com/site/vedalaksana/Paniniya-shiksha-with-translation-T.pdf


Other links:
 
http://www.detlef108.de/RVA-T-UTF8.html

http://www.detlef108.de/Rigveda.htm
http://www.detlef108.de/RV-with-Padapatha-T-UTF8.html 
http://www.detlef108.de/RV-with-Padapatha-T-NA-UTF8.html

Keine Kommentare:

Kommentar veröffentlichen