Donnerstag, 9. April 2015

TS-Hiatus inside of Words

Taittirīya-Saṁhitā – Hiatus inside of Words (30)

अथ तैत्तिरीयसंहितापदमध्यविवृत्तयः ॥१॥
atha taittirīyasaṁhitā-pada-madhya-vivṛttayaḥ

Now the cases of hiatus (vivṛtti) in the interior of words (pada) in the Taittirīya-Saṁhitā.

Note: Definition of pada: sup-tiṅ-antaṁ padam (Aṣṭādhyāyī 1.4.14). Examples: praügam, namaüktim, dūreamitraḥ

Taittirīya-Saṁhitā – Hiatus au (7)

नमउक्तिमुक्थउक्थे प्रउगं प्रउगचितमुभयतःप्रउगम् ॥२॥

namaüktim (2), ukthaükthe (2), praügam, praügacitam, ubhayataḥpraügam
namaḥ-uktim, ukthe-ukthe, praügam, praüga-citam, ubhayataḥ-praügam

Taittirīya-Saṁhitā – Hiatus ae (7)

पुरएता पुरएतार उभयतएन्यन्यतएनी ॥३॥

puraetā (3), puraetāraḥ, ubhayataenī (2), anyataenī
puraḥ-etā, puraḥ-etāraḥ, ubhayataḥ-enī (2), anyataḥ-enī

Taittirīya-Saṁhitā – Hiatus āa (1) and ā3i (2)

अन्याअन्या अग्ना३इ गृहा३इ ॥४॥

anyāanyāḥ, agnā3i, gṛhā3i
anyāḥ-anyāḥ, agnā3i, gṛhā3i

Note: Hiatus ā3u is seen in the padapāṭha only: 
yajñapatā3v iti yajña-patā3u | iti | => yajñapatā3v iti (6.6.2.3) 

Taittirīya-Saṁhitā – Hiatus ea (3)

अङ्गेअङ्गे दूरेअमित्रः ॥५॥

aṅgeaṅge (2), dūreamitraḥ
aṅge-aṅge, dūre-amitraḥ

Taittirīya-Saṁhitā – Hiatus oa (10)

पुरोअग्निर्गोअश्वेभ्यो गोअश्वानगोअर्घं गोअर्घं तिरोअह्नियाः ॥६॥

puroagniḥ, goaśvebhyaḥ, goaśvān, agoargham (3), goargham (3), tiroahniyāḥ
puraḥ-agniḥ, go-aśvebhyaḥ, go-aśvān, ago-argham (3), go-argham (3), tiraḥ-ahniyāḥ

http://www.detlef108.de/TS-Hiatus-inside-of-Words.pdf 


Keine Kommentare:

Kommentar veröffentlichen