Sonntag, 2. November 2014

Vedalakṣaṇānukramaṇikā

Vedalakṣaṇānukramaṇikā

prātiśākhyaṁ saṁhitāyāḥ śamānaṁ naparaṁ tathā |
taparaṁ pragrahaś caiva kurukī ca vilaṅghyakam ||1||
iṅgyāniṅgyam avarṇī ca āvarṇī plutam eva ca |
raṅgaplutaṁ purvadīrgha ubhayottaradīrghakau ||2||
yaṇdīrghau yohitabhāṣyaṁ ca tathā rāvaṇabheṭ u ca |
varṇakramaṁ jaṭāvallī trikramaṁ cāntyaveṣṭanam ||3||
svarapañcāśataṁ caiva ṣaḍviṁśatisūtrakam |
śākhāśamānam aruṇaśamānaṁ saviśeṣataḥ ||4||

atha navaśikṣāḥ --
bhāradvāja-vyāsa-śaṁbhu-pāṇini-kauhalīyakam |
bodhāyano vasiṣṭhaś ca vālmīkir hāritaṁ nava ||5||
sarvasaṁmatam āraṇyaṁ tathā siddhāntam eva ca |
upaśikṣā imāḥ proktā lakṣaṇajñānakovidaiḥ ||6||

saptalakṣaṇanāmāni --
śamānaṁ ca vilaṅghyaṁ ca naparaṁ taparaṁ tathā |
avarṇy āvarṇy aniṅgyāntaṁ saptalakṣaṇam ucyete ||7||

vedoccaraṇakramaḥ --
gītī śīghrī śiraḥkampī tathā likhitapāṭhakaḥ |
anarthajño 'lpakaṇṭhaś ca ṣaḍ ete pāṭhakādhamāḥ ||8||

(pāṇini-śikṣā 32, yājñavalkya-śikṣā, śaiśirīya-śikṣā)

mādhuryam akṣaravyaktiḥ padacchedas tu susvaraḥ |
dhairyaṁ layanamarthaś ca (?) ṣaḍ ete pāṭhakā guṇāḥ ||9||

(pāṇini-śikṣā 33: layasamarthaṁ ca; yājñavalkya-śikṣā: layasamatvaṁ ca ; śaiśirīya-śikṣā: dhairyaṁ laghusamāyuktaṁ ṣaḍete pāṭhake guṇāḥ; gautamī-śikṣā, cārāyaṇīya-śikṣā:
mādhuryam akṣaravyaktiḥ padacchedas tathātvaraḥ
dhairyo gurulaghutvaṁ ca ṣaḍete pāṭhake guṇāḥ)

upāṁśu daṣṭaṁ tvaritaṁ nirastaṁ vilambitaṁ gadgaditaṁ pragītam |
niṣpīḍitaṁ grastapadākṣaraṁ ca vaden na dīnaṁ na tu sānunāsike ||10||

(pāṇini-śikṣā 35: sānunāsyam)

vyāghrī yathā haret putraṁ daṁṣṭrābhyāṁ na tu pīḍayet |
bhītā patanabhedābhyāṁ tadvad varṇān prayojayet ||11||

(gautamī-śikṣā 4, cārāyaṇīya-śikṣā: 4: yathā vyāghrī haret putraṁ daṁṣṭrābhir na ca pīḍayet; nāradīya-śikṣā 31, yājñavalkya-śikṣā, śaiśirīya-śikṣā: yathā vyāghrī haret putrān daṁṣṭrābhir na ca pīḍayet; pāṇini-śikṣā 25: putrāṇ, na ca pīḍayet; sarvasaṁmata-śikṣā 89)

hastahīnaṁ tu yo 'dhīte svaravarṇavivarjitam |
ṛgyajuḥsāmabhir dagdho viyonim adhigacchati ||12||

(pāṇini-śikṣā 54; mallaśarma-śikṣā 5; yājñavalkya-śikṣā 39; śaiśirīya-śikṣā; sarvasaṁmata-śikṣā 93: svaravarṇārthavarjitam; svara-śikṣā 34: svaravarṇaṁ vivarjitam)

hastena vedaṁ yo 'dhīte svaravarṇārthasaṁyutam |
ṛgyajuḥsāmabhiḥ pūto brahmabhūyāya kalpate ||13||

(pāṇini-śikṣā 55, sarvasaṁmata-śikṣā 96, svara-śikṣā 35: brahmaloke mahīyate)

anakṣaram anāyuṣyam asvaraṁ vyādhipīḍitam |
akṣaraḥ śastrarūpeṇa vajraṁ patati mastake ||14||

(pāṇini-śikṣā 53: avakṣaram anāyuṣyaṁ visvaraṁ vyādhipīḍitam | akṣatā śastrarūpeṇa;  veda-śikṣā 4: visvaraṁ, akṣarāḥ)

yathā saurāṣṭrikā nārī takrām̐ ity abhibhāṣate |
evaṁ raṅgāḥ prayoktavyā nigamābhyāsasūribhiḥ ||15||

(nāradīyā śikṣā 4.9: prayoktavyo nāradasya mataṁ yathā; pāṇini-śikṣā 26: prayoktavyāḥ khe arām̐ iva khedayā; māṇḍukī 113: nārī arām̐, prayoktavyāṅakāraparivarjitāḥ; yājñavalkya-śikṣā:  nārī arām̐, evaṁ raṅgaṁ vijānīyāt ṅakāraparivarjitam; śaiśirīya-śikṣā: ity abhidhīyate, prayoktavyāḥ khe arām̐ iva śvedayā)

udātto brahmajātiḥ syān nīco rājanya ucyete |
svarito vaiśyajātis tu pracayaḥ śūdrajātikaḥ ||16||

(sarvasaṁmata-śikṣā 81: rājñaḥ sa ucyate, vaiśyajātiś ca pracayaḥ śūdra īritaḥ  )
samāpteyaṁ vedalakṣaṇānukramaṇikā ||

Link:
Veda-Lakṣana - A Descripive Bibliography - K.P. Aithal

Keine Kommentare:

Kommentar veröffentlichen