Dienstag, 11. November 2014

Sha-pronounced as-Kha

In the Mādhyandina Śākhā of Śukla-Yajurveda the retroflex ṣ is pronounced as kh. Example: puruṣaḥ is pronounced as purukhaḥ. Exceptions: kṣ, ṣṭ, ṣṭh and ṣṇ. Examples: rakṣaḥ, traiṣṭubhena, śreṣṭhaḥ, kṛṣṇaḥ.

Video:   Sha_as_Kha

Pratijñā-sūtra:

18. (2.7) atho mūrdhanyoṣmaṇo 'saṁyuktasya ṭum ṛte saṁyuktasya ca khakāroccāraṇam |
Einzelnstehendes, oder mit andern Konsonanten als Lingualen verbundenes ṣ ist als kh zu sprechen. — Also ikhe tvā (1.1), bibharkhy astave (16.1), śukhkyāya.

19. kṣakāre ṣakāravat |
In kṣa ist es als ṣ zu sprechen.

20. kakārayoge khakāroccāraṇābhāva iti niyamas tu na |
Das Verbot der Aussprache als kh gilt jedoch nicht wenn ṣ mit k verbunden wird (d. i. k hinter ṣ tritt, wie in śuṣkam).


Links:
 Über ein zum weissen Yajus gehöriges phonetisches Compendium, das Pratijnâsûtra – Albrecht Weber
Shatapatha Brahmanam - 5, page 322, Vedamu
http://peterffreund.com/shiksha/pratijna_sutra.html
http://peterffreund.com/shiksha/pratijna_sutram.pdf

Keśavī Padyātmikā Śikṣā

asaṁyyuktasya mūrddhanyoṣmaṇaḥ khoccāraṇaṁ matam |
ṭumṛte saṁyyuktasyāpi sasya yoga ṣa eva hi ||14||    
chandasīty eva khoccāro loka prakṛtir iṣyate |  (loke?)


http://peterffreund.com/shiksha/keshavi_padyatmika_shiksha.html

Keśavī Śikṣā

ṣaḥ khaṣ ṭum ṛte ca ||3||

http://peterffreund.com/shiksha/keshava_shiksha.html

Laghumādhyandinīya-śikṣā

atha śikṣāṁ pravakṣyāmi mādhyandinamatam̐y yathā |
ṣakārasya khakāraḥ syāṭ ṭukayoge tu no bhavet ||1||
iṣe lakṣyaṁ kṛṣṇa 'ukṣā samudraḥ pratyudāhṛtiḥ |


http://peterffreund.com/shiksha/laghumadhyandina_shiksha.html 

Keine Kommentare:

Kommentar veröffentlichen