Montag, 21. April 2014

Rudrāshtakam


Maharishi Vedic Pandits (Video) (Click right mouse button)

॥ श्रीरुद्राष्टकम्‌॥
नमामीशमीशान निर्वाणरूपं विभुं व्यापकं ब्रह्मवेदस्वरूपम्‌।
निजं निर्गुणं निर्विकल्पं निरीहं चिदाकाशमाकाशवासं भजेऽहम्‌॥ १॥
निराकारमोंकारमूलं तुरीयं गिराज्ञानगोतीतमीशं गिरीशम्‌।
करालं महाकालकालं कृपालं गुणागारसंसारपारं नतोऽहम्‌॥ २॥
तुषाराद्रिसंकाशगौरं गभीरं मनोभूतकोटिप्रभाश्रीशरीरम्‌।
स्फुरन्मौलिकल्लोलिनी चारुगङ्गा लसद्भालबालेन्दु कण्ठे भुजङ्गा॥ ३॥
चलत्कुण्डलं भ्रूसुनेत्रं विशालं प्रसन्नाननं नीलकण्ठं दयालम्‌।
मृगाधीशचर्माम्बरं मुण्डमालं प्रियं शंकरं सर्वनाथं भजामि॥ ४॥
प्रचण्डं प्रकृष्टं प्रगल्भं परेशं अखण्डं अजं भानुकोटिप्रकाशम्‌।
त्रयःशूलनिर्मूलनं शूलपाणिं भजेऽहं भवानीपतिं भावगम्यम्‌॥ ५॥
कलातीत कल्याण कल्पान्तकारी सदा सज्जनानन्ददाता पुरारी।
चिदानन्दसंदोह मोहापहारी प्रसीद प्रसीद प्रभो मन्मथारी॥ ६॥
न यावद् उमानाथपादारविन्दं भजन्तीह लोके परे वा नराणाम्‌।
न तावत्‌ सुखं शान्तिसन्तापनाशं प्रसीद प्रभो सर्वभूताधिवासम्‌॥ ७॥
न जानामि योगं जपं नैव पूजां नतोऽहं सदा सर्वदा शम्भु तुभ्यम्‌।
जराजन्मदुःखौघतातप्यमानं प्रभो पाहि आपन्नमामीश शम्भो॥ ८॥
रुद्राष्टकमिदं प्रोक्तं विप्रेण हरतोषये।
ये पठन्ति नरा भक्त्या तेषां शम्भुः प्रसीदति॥
॥इति श्रीगोस्वामितुलसीदासकृतं श्रीरुद्राष्टकं संपूर्णम्‌॥

Maharishi Vedic Pandits (Video) (Click right mouse button)

|| śrīrudrāṣṭakam ||
namāmīśamīśāna nirvāṇarūpaṁ vibhuṁ vyāpakaṁ brahmavedasvarūpam |
nijaṁ nirguṇaṁ nirvikalpaṁ nirīhaṁ cidākāśamākāśavāsaṁ bhaje'ham ||1||
nirākāramoṁkāramūlaṁ turīyaṁ girājñānagotītamīśaṁ girīśam |
karālaṁ mahākālakālaṁ kṛpālaṁ guṇāgārasaṁsārapāraṁ nato'ham ||2||
tuṣārādrisaṁkāśagauraṁ gabhīraṁ manobhūtakoṭiprabhāśrīśarīram |
sphuranmaulikallolinī cārugaṅgā lasadbhālabālendu kaṇṭhe bhujaṅgā ||3||
calatkuṇḍalaṁ bhrūsunetraṁ viśālaṁ prasannānanaṁ nīlakaṇṭhaṁ dayālam |
mṛgādhīśacarmāmbaraṁ muṇḍamālaṁ priyaṁ śaṁkaraṁ sarvanāthaṁ bhajāmi ||4||
pracaṇḍaṁ prakṛṣṭaṁ pragalbhaṁ pareśam akhaṇḍaṁ ajaṁ bhānukoṭiprakāśam |
trayaḥśūlanirmūlanaṁ śūlapāṇiṁ bhaje'haṁ bhavānīpatiṁ bhāvagamyam ||5||
kalātīta kalyāṇa kalpāntakārī sadā sajjanānandadātā purārī |
cidānandasaṁdoha mohāpahārī prasīda prasīda prabho manmathārī ||6||
na yāvad umānāthapādāravindaṁ bhajantīha loke pare vā narāṇām |
na tāvat sukhaṁ śāntisantāpanāśaṁ prasīda prabho sarvabhūtādhivāsam ||7||
na jānāmi yogaṁ japaṁ naiva pūjāṁ nato'haṁ sadā sarvadā śambhu tubhyam |
jarājanmaduḥkhaughatātapyamānaṁ prabho pāhi āpannamāmīśa śambho ||8||
rudrāṣṭakamidaṁ proktaṁ vipreṇa haratoṣaye |
ye paṭhanti narā bhaktyā teṣāṁ śambhuḥ prasīdati ||
|| iti śrīgosvāmitulasīdāsakṛtaṁ śrīrudrāṣṭakaṁ saṁpūrṇam ||

Note: The meter is Bhujaṅgaprayāta. It has 12 syllables per pāda and belongs to the Jagatī class. It consists of 4 ya-gaṇas: ya ya ya ya: lgg lgg lgg lgg.  (l=laghu, light) (g=guru, heavy)