Samstag, 15. Oktober 2011

Śrī-Lalitāmbikā-Sahasranāma-Stotram (T)

Devanāgarī

Audio (click right mouse button)

śrī-mātā śrī-mahā-rājñī śrīmat-siṁhāsaneśvarī |
cid-agni-kuṇḍa-sambhūtā deva-kārya-samudyatā ||1||

udyad-bhānu-sahasrābhā catur-bāhu-samanvitā |
rāga-svarūpa-pāśāḍhyā krodhākārāṅkuśojjvalā ||2||

mano-rūpekṣu-kodaṇḍā pañca-tanmātra-sāyakā |
nijāruṇa-prabhā-pūra-majjad-brahmāṇḍa-maṇḍalā ||3||

campakāśoka-punnāga-saugandhika-lasat-kacā |
kuruvinda-maṇi-śreṇī-kanat-koṭīra-maṇḍitā ||4||

aṣṭamī-candra-vibhrājad-alika-sthala-śobhitā |
mukha-candra-kalaṅkābha-mṛga-nābhi-viśeṣakā ||5||

vadana-smara-māṅgalya-gṛha-toraṇa-cillikā |
vaktra-lakṣmī-parīvāha-calan-mīnābha-locanā ||6||

nava-campaka-puṣpābha-nāsā-daṇḍa-virājitā |
tārā-kānti-tiraskāri-nāsābharaṇa-bhāsurā ||7||

kadamba-mañjarī-k
pta-karṇa-pūra-manoharā |
tāṭaṅka-yugalī-bhūta-tapanoḍupa-maṇḍalā ||8||

padma-rāga-śilādarśa-paribhāvi-kapola-bhūḥ |
nava-vidruma-bimba-śrī-nyakkāri-daśana-cchadā ||9||

śuddha-vidyāṅkurākāra-dvija-paṅkti-dvayojjvalā |
karpūra-vīṭikāmoda-samākarṣi-digantarā ||10||

nija-sallāpa-mādhurya-vinirbhartsita-kacchapī |
manda-smita-prabhā-pūra-majjat-kāmeśa-mānasā ||11||

anākalita-sādṛśya-cubuka-śrī-virājitā |
kāmeśa-baddha-māṅgalya-sūtra-śobhita-kandharā ||12||

kanakāṅgada-keyūra-kamanīya-bhujānvitā |
ratna-graiveya-cintāka-lola-muktā-phalānvitā ||13||

kāmeśvara-prema-ratna-maṇi-pratipaṇa-stanī |
nābhyālavāla-romāli-latā-phala-kuca-dvayī ||14||

lakṣya-roma-latā-dhāratā-samunneya-madhyamā |
stana-bhāra-dalan-madhya-paṭṭa-bandha-vali-trayā ||15||

aruṇāruṇa-kausumbha-vastra-bhāsvat-kaṭī-taṭī |
ratna-kiṅkiṇikā-ramya-raśanā-dāma-bhūṣitā ||16||

kāmeśa-jñāta-saubhāgya-mārdavoru-dvayānvitā |
māṇikya-mukuṭākāra-jānu-dvaya-virājitā ||17||

indra-gopa-parikṣipta-smara-tūṇābha-jaṅghikā |
gūḍha-gulphā kūrma-pṛṣṭha-jayiṣṇu-prapadānvitā ||18||

nakha-dīdhiti-sañchanna-namaj-jana-tamo-guṇā |
pada-dvaya-prabhā-jāla-parākṛta-saroruhā ||19||

śiñjāna-maṇi-mañjīra-maṇḍita-śrī-padāmbujā |
marālī-manda-gamanā mahā-lāvaṇya-śevadhiḥ ||20||

sarvāruṇā 'navadyāṅgī sarvābharaṇa-bhūṣitā |
śiva-kāmeśvarāṅka-sthā śivā svādhīna-vallabhā ||21||

sumeru-madhya-śṛṅga-sthā śrīman-nagara-nāyikā |
cintāmaṇi-gṛhāntasthā pañca-brahmāsana-sthitā ||22||

mahā-padmāṭavī-saṁsthā kadamba-vana-vāsinī |
sudhā-sāgara-madhya-sthā kāmākṣī kāma-dāyinī ||23||

devarṣi-gaṇa-saṁghāta-stūyamānātma-vaibhavā |
bhaṇḍāsura-vadhodyukta-śakti-senā-samanvitā ||24||

sampatkarī-samārūḍha-sindhura-vraja-sevitā |
aśvārūḍhādhiṣṭhitāśva-koṭi-koṭibhir āvṛtā ||25||

cakra-rāja-rathārūḍha-sarvāyudha-pariṣkṛtā |
geya-cakra-rathārūḍha-mantriṇī-parisevitā ||26||

kiri-cakra-rathārūḍha-daṇḍa-nāthā-puraskṛtā |
jvālā-mālinikākṣipta-vahni-prākāra-madhya-gā ||27||

bhaṇḍa-sainya-vadhodyukta-śakti-vikrama-harṣitā |
nityā-parākramāṭopa-nirīkṣaṇa-samutsukā ||28||

bhaṇḍa-putra-vadhodyukta-bālā-vikrama-nanditā |
mantriṇy-ambā-viracita-viṣaṅga-vadha-toṣitā ||29||

viśukra-prāṇa-haraṇa-vārāhī-vīrya-nanditā |
kāmeśvara-mukhāloka-kalpita-śrī-gaṇeśvarā ||30||

mahā-gaṇeśa-nirbhinna-vighna-yantra-praharṣitā |
bhaṇḍāsurendra-nirmukta-śastra-pratyastra-varṣiṇī ||31||

karāṅguli-nakhotpanna-nārāyaṇa-daśākṛtiḥ |
mahā-pāśupatāstrāgni-nirdagdhāsura-sainikā ||32||

kāmeśvarāstra-nirdagdha-sabhaṇḍāsura-śūnyakā |
brahmopendra-mahendrādi-deva-saṁstuta-vaibhavā ||33||

hara-netrāgni-sandagdha-kāma-sañjīvanauṣadhiḥ |
śrīmad-vāgbhava-kūṭaika-svarūpa-mukha-paṅkajā ||34||

kaṇṭhādhaḥ-kaṭi-paryanta-madhya-kūṭa-svarūpiṇī |
śakti-kūṭaikatāpanna-kaṭy-adho-bhāga-dhāriṇī ||35||

mūla-mantrātmikā mūla-kūṭa-traya-kalebarā |
kulāmṛtaika-rasikā kula-saṅketa-pālinī ||36||

kulāṅganā kulāntasthā kaulinī kula-yoginī |
akulā samayāntasthā samayācāra-tatparā ||37||

mūlādhāraika-nilayā brahma-granthi-vibhedinī |
maṇi-pūrāntar-uditā viṣṇu-granthi-vibhedinī ||38||

ājñā-cakrāntarālasthā rudra-granthi-vibhedinī |
sahasrārāmbujārūḍhā sudhā-sārābhivarṣiṇī ||39||

taḍil-latā-sama-ruciḥ ṣaṭ-cakropari-saṁsthitā |
mahā-saktiḥ kuṇḍalinī bisa-tantu-tanīyasī ||40||

bhavānī bhāvanā-gamyā bhavāraṇya-kuṭhārikā |
bhadra-priyā bhadra-mūrtir bhakta-saubhāgya-dāyinī ||41||

bhakti-priyā bhakti-gamyā bhakti-vaśyā bhayāpahā |
śāmbhavī śāradārādhyā śarvāṇī śarma-dāyinī ||42||

śāṅkarī śrīkarī sādhvī śarac-candra-nibhānanā |
śatodarī śāntimatī nirādhārā nirañjanā ||43||

nirlepā nirmalā nityā nirākārā nirākulā |
nirguṇā niṣkalā śāntā niṣkāmā nirupaplavā ||44||

nitya-muktā nirvikārā niṣprapañcā nirāśrayā |
nitya-śuddhā nitya-buddhā niravadyā nirantarā ||45||

niṣkāraṇā niṣkalaṅkā nirupādhir nirīśvarā |
nīrāgā rāga-mathanī nirmadā mada-nāśinī ||46||

niścintā nirahaṅkārā nirmohā moha-nāśinī |
nirmamā mamatā-hantrī niṣpāpā pāpa-nāśinī ||47||

niṣkrodhā krodha-śamanī nirlobhā lobha-nāśinī |
nissaṁśayā saṁśaya-ghnī nirbhavā bhava-nāśinī ||48||

nirvikalpā nirābādhā nirbhedā bheda-nāśinī |
nirnāśā mṛtyu-mathanī niṣkriyā niṣparigrahā ||49||

nistulā nīla-cikurā nirapāyā niratyayā |
durlabhā durgamā durgā duḥkha-hantrī sukha-pradā ||50||

duṣṭa-dūrā durācāra-śamanī doṣa-varjitā |
sarva-jñā sāndra-karuṇā samānādhika-varjitā ||51||

sarva-śaktimayī sarva-maṅgalā sad-gati-pradā |
sarveśvarī sarvamayī sarva-mantra-svarūpiṇī ||52||

sarva-yantrātmikā sarva-tantra-rūpā manonmanī |
māheśvarī mahā-devī mahā-lakṣmīr mṛḍa-priyā ||53||

mahā-rūpā mahā-pūjyā mahā-pātaka-nāśinī |
mahā-māyā mahā-sattvā mahā-śaktir mahā-ratiḥ ||54||

mahā-bhogā mahaiśvaryā mahā-vīryā mahā-balā |
mahā-buddhir mahā-siddhir mahāyogeśvareśvarī ||55||

mahā-tantrā mahā-mantrā mahā-yantrā mahāsanā |
mahā-yāga-kramārādhyā mahā-bhairava-pūjitā ||56||

maheśvara-mahā-kalpa-mahā-tāṇḍava-sākṣiṇī |
mahā-kāmeśa-mahiṣī mahā-tripura-sundarī ||57||

catuḥ-ṣaṣṭy-upacārāḍhyā catuḥ-ṣaṣṭi-kalāmayī |
mahā-catuḥ-ṣaṣṭi-koṭi-yoginī-gaṇa-sevitā ||58||

manu-vidyā candra-vidyā candra-maṇḍala-madhya-gā |
cāru-rūpā cāru-hāsā cāru-candra-kalā-dharā ||59||

carācara-jagan-nāthā cakra-rāja-niketanā |
pārvatī padma-nayanā padma-rāga-sama-prabhā ||60||

pañca-pretāsanāsīnā pañca-brahma-svarūpiṇī |
cinmayī paramānandā vijñāna-ghana-rūpiṇī ||61||

dhyāna-dhyātṛ-dhyeya-rūpā dharmādharma-vivarjitā |
viśva-rūpā jāgariṇī svapantī taijasātmikā ||62||

suptā prājñātmikā turyā sarvāvasthā-vivarjitā |
sṛṣṭi-kartrī brahma-rūpā goptrī govinda-rūpiṇī ||63||

saṁhāriṇī rudra-rūpā tirodhāna-karīśvarī |
sadāśivā 'nugrahadā pañca-kṛtya-parāyaṇā ||64||

bhānu-maṇḍala-madhya-sthā bhairavī bhaga-mālinī |
padmāsanā bhagavatī padma-nābha-sahodarī ||65||

unmeṣa-nimiṣotpanna-vipanna-bhuvanāvalī |
sahasra-śīrṣa-vadanā sahasrākṣī sahasra-pāt ||66||

ābrahma-kīṭa-jananī varṇāśrama-vidhāyinī |
nijājñā-rūpa-nigamā puṇyāpuṇya-phala-pradā ||67||

śruti-sīmanta-sindūrī-kṛta-pādābja-dhūlikā |
sakalāgama-sandoha-śukti-sampuṭa-mauktikā ||68||

puruṣārtha-pradā pūrṇā bhoginī bhuvaneśvarī |
ambikā 'nādinidhanā hari-brahmendra-sevitā ||69||

nārāyaṇī nāda-rūpā nāma-rūpa-vivarjitā |
hrīṅ-kārī hrīmatī hṛdyā heyopādeya-varjitā ||70||

rāja-rājārcitā rājñī ramyā rājīva-locanā |
rañjanī ramaṇī rasyā raṇat-kiṅkiṇi-mekhalā ||71||

ramā rākendu-vadanā rati-rūpā rati-priyā |
rakṣākarī rākṣasa-ghnī rāmā ramaṇa-lampaṭā ||72||

kāmyā kāma-kalā-rūpā kadamba-kusuma-priyā |
kalyāṇī jagatī-kandā karuṇā-rasa-sāgarā ||73||

kalāvatī kalālāpā kāntā kādambarī-priyā |
varadā vāma-nayanā vāruṇī-mada-vihvalā ||74||

viśvādhikā veda-vedyā vindhyācala-nivāsinī |
vidhātrī veda-jananī viṣṇu-māyā vilāsinī ||75||

kṣetra-svarūpā kṣetreśī kṣetra-kṣetrajña-pālinī |
kṣaya-vṛddhi-vinirmuktā kṣetra-pāla-samarcitā ||76||

vijayā vimalā vandyā vandāru-jana-vatsalā |
vāg-vādinī vāma-keśī vahni-maṇḍala-vāsinī ||77||

bhaktimat-kalpa-latikā paśu-pāśa-vimocinī |
saṁhṛtāśeṣa-pāṣaṇḍā sad-ācāra-pravartikā ||78||

tāpa-trayāgni-santapta-samāhlādana-candrikā |
taruṇī tāpasārādhyā tanu-madhyā tamo'pahā ||79||

citis tat-pada-lakṣyārthā cid-eka-rasa-rūpiṇī |
svātmānanda-lavī-bhūta-brahmādyānanda-santatiḥ ||80||

parā pratyak-citī-rūpā paśyantī para-devatā |
madhyamā vaikharī-rūpā bhakta-mānasa-haṁsikā ||81||

kāmeśvara-prāṇa-nāḍī kṛta-jñā kāma-pūjitā |
śṛṅgāra-rasa-sampūrṇā jayā jālandhara-sthitā ||82||

oḍyāṇa-pīṭha-nilayā bindu-maṇḍala-vāsinī |
raho-yāga-kramārādhyā rahas-tarpaṇa-tarpitā ||83||

sadyaḥ-prasādinī viśva-sākṣiṇī sākṣi-varjitā |
ṣaḍ-aṅga-devatā-yuktā ṣāḍguṇya-paripūritā ||84||

nitya-klinnā nirupamā nirvāṇa-sukha-dāyinī |
nityā-ṣoḍaśikā-rūpā śrī-kaṇṭhārdha-śarīriṇī ||85||

prabhāvatī prabhā-rūpā prasiddhā parameśvarī |
mūla-prakṛtir avyaktā vyaktāvyakta-svarūpiṇī ||86||

vyāpinī vividhākārā vidyāvidyā-svarūpiṇī |
mahā-kāmeśa-nayana-kumudāhlāda-kaumudī ||87||

bhakta-hārda-tamo-bheda-bhānumad-bhānu-santatiḥ |
śiva-dūtī śivārādhyā śiva-mūrtiḥ śivaṅ-karī ||88||

śiva-priyā śiva-parā śiṣṭeṣṭā śiṣṭa-pūjitā |
aprameyā svaprakāśā mano-vācām agocarā ||89||

cic-chaktiś cetanā-rūpā jaḍa-śaktir jaḍātmikā |
gāyatrī vyāhṛtiḥ sandhyā dvija-vṛnda-niṣevitā ||90||

tattvāsanā tat tvam ayī pañca-kośāntara-sthitā |
nissīma-mahimā nitya-yauvanā mada-śālinī ||91||

mada-ghūrṇita-raktākṣī mada-pāṭala-gaṇḍa-bhūḥ |
candana-drava-digdhāṅgī cāmpeya-kusuma-priyā ||92||

kuśalā komalākārā kuru-kullā kuleśvarī |
kula-kuṇḍālayā kaula-mārga-tatpara-sevitā ||93||

kumāra-gaṇa-nāthāmbā tuṣṭiḥ puṣṭir matir dhṛtiḥ |
śāntiḥ svastimatī kāntir nandinī vighna-nāśinī ||94||

tejovatī tri-nayanā lolākṣī-kāma-rūpiṇī |
mālinī haṁsinī mātā malayācala-vāsinī ||95||

sumukhī nalinī subhrūḥ śobhanā sura-nāyikā |
kāla-kaṇṭhī kāntimatī kṣobhiṇī sūkṣma-rūpiṇī ||96||

vajreśvarī vāma-devī vayo'vasthā-vivarjitā |
siddheśvarī siddha-vidyā siddha-mātā yaśasvinī ||97||

viśuddhi-cakra-nilayā ''rakta-varṇā tri-locanā |
khaṭvāṅgādi-praharaṇā vadanaika-samanvitā ||98||

pāyasānna-priyā tvak-sthā paśu-loka-bhayaṅ-karī |
amṛtādi-mahā-śakti-saṁvṛtā ḍākinīśvarī ||99||

anāhatābja-nilayā śyāmābhā vadana-dvayā |
daṁṣṭrojjvalā 'kṣa-mālādi-dharā rudhira-saṁsthitā ||100||

kāla-rātry-ādi-śakty-augha-vṛtā snigdhaudana-priyā |
mahā-vīrendra-vara-dā rākiṇy-ambā-svarūpiṇī ||101||

maṇi-pūrābja-nilayā vadana-traya-saṁyutā |
vajrādikāyudhopetā ḍāmary-ādibhir āvṛtā ||102||

rakta-varṇā māṁsa-niṣṭhā guḍānna-prīta-mānasā |
samasta-bhakta-sukhadā lākiny-ambā-svarūpiṇī ||103||

svādhiṣṭhānāmbuja-gatā catur-vaktra-manoharā |
śūlādy-āyudha-sampannā pīta-varṇā 'tigarvitā ||104||

medo-niṣṭhā madhu-prītā bandhiny-ādi-samanvitā |
dadhy-annāsakta-hṛdayā kākinī-rūpa-dhāriṇī ||105||

mūlādhārāmbujārūḍhā pañca-vaktrā 'sthi-saṁsthitā |
aṅkuśādi-praharaṇā varadādi-niṣevitā ||106||

mudgaudanāsakta-cittā sākiny-ambā-svarūpiṇī |
ājñā-cakrābja-nilayā śukla-varṇā ṣaḍ-ānanā ||107||

majjā-saṁsthā haṁsavatī-mukhya-śakti-samanvitā |
haridrānnaika-rasikā hākinī-rūpa-dhāriṇī ||108||

sahasra-dala-padma-sthā sarva-varṇopaśobhitā |
sarvāyudha-dharā śukla-saṁsthitā sarvato-mukhī ||109||

sarvaudana-prīta-cittā yākiny-ambā-svarūpiṇī |
svāhā svadhā 'matir medhā śrutiḥ smṛtir anuttamā ||110||

puṇya-kīrtiḥ puṇya-labhyā puṇya-śravaṇa-kīrtanā |
pulomajārcitā bandha-mocanī barbarālakā ||111||

vimarśa-rūpiṇī vidyā viyad-ādi-jagat-prasūḥ |
sarva-vyādhi-praśamanī sarva-mṛtyu-nivāriṇī ||112||

agra-gaṇyā 'cintya-rūpā kali-kalmaṣa-nāśinī |
kātyāyanī kāla-hantrī kamalākṣa-niṣevitā ||113||

tāmbūla-pūrita-mukhī dāḍimī-kusuma-prabhā |
mṛgākṣī mohinī mukhyā mṛḍānī mitra-rūpiṇī ||114||

nitya-tṛptā bhakta-nidhir niyantrī nikhileśvarī |
maitryādi-vāsanā-labhyā mahā-pralaya-sākṣiṇī ||115||

parā śaktiḥ parā niṣṭhā prajñāna-ghana-rūpiṇī |
mādhvī-pānālasā mattā mātṛkā-varṇa-rūpiṇī ||116||

mahā-kailāsa-nilayā mṛṇāla-mṛdu-dor-latā |
mahanīyā dayā-mūrtir mahā-sāmrājya-śālinī ||117||

ātma-vidyā mahā-vidyā śrī-vidyā kāma-sevitā |
śrī-ṣoḍaśākṣarī-vidyā tri-kūṭā kāma-koṭikā ||118||

kaṭākṣa-kiṅkarī-bhūta-kamalā-koṭi-sevitā |
śiraḥ-sthitā candra-nibhā bhālasthendra-dhanuḥ-prabhā ||119||

hṛdaya-sthā ravi-prakhyā trikoṇāntara-dīpikā |
dākṣāyaṇī daitya-hantrī dakṣa-yajña-vināśinī ||120||

darāndolita-dīrghākṣī dara-hāsojjvalan-mukhī |
guru-mūrtir guṇa-nidhir go-mātā guha-janma-bhūḥ ||121||

deveśī daṇḍa-nīti-sthā daharākāśa-rūpiṇī |
pratipan-mukhya-rākānta-tithi-maṇḍala-pūjitā ||122||

kalātmikā kalā-nāthā kāvyālāpa-vinodinī |
sacāmara-ramā-vāṇī-savya-dakṣiṇa-sevitā ||123||

ādi-śaktir ameyātmā paramā pāvanākṛtiḥ |
aneka-koṭi-brahmāṇḍa-jananī divya-vigrahā ||124||

klīṅ-kārī kevalā guhyā kaivalya-pada-dāyinī |
tri-purā tri-jagad-vandyā tri-mūrtis tri-daśeśvarī ||125||

try-akṣarī divya-gandhāḍhyā sindūra-tilakāñcitā |
umā śailendra-tanayā gaurī gandharva-sevitā ||126||

viśva-garbhā svarṇa-garbhā 'varadā vāg-adhīśvarī |
dhyāna-gamyā 'paricchedyā jñāna-dā jñāna-vigrahā ||127||

sarva-vedānta-saṁvedyā satyānanda-svarūpiṇī |
lopāmudrārcitā līlā-k
pta-brahmāṇḍa-maṇḍalā ||128||

adṛśyā dṛśya-rahitā vijñātrī vedya-varjitā |
yoginī yoga-dā yogyā yogānandā yugan-dharā ||129||

icchā-śakti-jñāna-śakti-kriyā-śakti-svarūpiṇī |
sarvādhārā supratiṣṭhā sad-asad-rūpa-dhāriṇī ||130||

aṣṭa-mūrtir ajā-jetrī loka-yātrā-vidhāyinī |
ekākinī bhūma-rūpā nirdvaitā dvaita-varjitā ||131||

anna-dā vasu-dā vṛddhā brahmātmaikya-svarūpiṇī |
bṛhatī brāhmaṇī brāhmī brahmānandā bali-priyā ||132||

bhāṣā-rūpā bṛhat-senā bhāvābhāva-vivarjitā |
sukhārādhyā śubha-karī śobhanā sulabhā gatiḥ ||133||

rāja-rājeśvarī rājya-dāyinī rājya-vallabhā |
rājat-kṛpā rāja-pīṭha-niveśita-nijāśritā ||134||

rājya-lakṣmīḥ kośa-nāthā catur-aṅga-baleśvarī |
sāmrājya-dāyinī satya-sandhā sāgara-mekhalā ||135||

dīkṣitā daitya-śamanī sarva-loka-vaśaṅ-karī |
sarvārtha-dātrī sāvitrī sac-cid-ānanda-rūpiṇī ||136||

deśa-kālāparicchinnā sarva-gā sarva-mohinī |
sarasvatī śāstramayī guhāmbā guhya-rūpiṇī ||137||

sarvopādhi-vinirmuktā sadā-śiva-pati-vratā |
sampradāyeśvarī sādhv ī guru-maṇḍala-rūpiṇī ||138||

kulottīrṇā bhagārādhyā māyā madhumatī mahī |
gaṇāmbā guhyakārādhyā komalāṅgī guru-priyā ||139||

svatantrā sarva-tantreśī dakṣiṇā-mūrti-rūpiṇī |
sanakādi-samārādhyā śiva-jñāna-pradāyinī ||140||

cit-kalā ''nanda-kalikā prema-rūpā priyaṅ-karī |
nāma-pārāyaṇa-prītā nandi-vidyā naṭeśvarī ||141||

mithyā-jagad-adhiṣṭhānā |ṁukti-dā mukti-rūpiṇī |
lāsya-priyā laya-karī lajjā rambhādi-vanditā ||142||

bhava-dāva-sudhā-vṛṣṭiḥ pāpāraṇya-davānalā |
daurbhāgya-tūla-vātūlā jarā-dhvānta-ravi-prabhā ||143||

bhāgyābdhi-candrikā bhakta-citta-keki-ghanāghanā |
roga-parvata-dambholir mṛtyu-dāru-kuṭhārikā ||144||

maheśvarī mahā-kālī mahā-grāsā mahāśanā |
aparṇā caṇḍikā caṇḍa-muṇḍāsura-niṣūdanī ||145||

kṣarākṣarātmikā sarva-lokeśī viśva-dhāriṇī |
tri-varga-dātrī subhagā try-ambakā tri-guṇātmikā ||146||

svargāpavarga-dā śuddhā japā-puṣpa-nibhākṛtiḥ |
ojovatī dyuti-dharā yajña-rūpā priya-vratā ||147||

durārādhyā durādharṣā pāṭalī-kusuma-priyā |
mahatī meru-nilayā mandāra-kusuma-priyā ||148||

vīrārādhyā virāḍ-rūpā virajā viśvato-mukhī |
pratyag-rūpā parākāśā prāṇa-dā prāṇa-rūpiṇī ||149||

mārtāṇḍa-bhairavārādhyā mantriṇī-nyasta-rājya-dhūḥ |
tripureśī jayat-senā nistraiguṇyā parāparā ||150||

satya-jñānānanda-rūpā sāmarasya-parāyaṇā |
kapardinī kalā-mālā kāma-dhuk kāma-rūpiṇī ||151||

kalā-nidhiḥ kāvya-kalā rasa-jñā rasa-śeva-dhiḥ |
puṣṭā purātanā pūjyā puṣkarā puṣkarekṣaṇā ||152||

paraṁ jyotiḥ paraṁ dhāma paramāṇuḥ parātparā |
pāśa-hastā pāśa-hantrī para-mantra-vibhedinī ||153||

mūrtā 'mūrtā 'nitya-tṛptā muni-mānasa-haṁsikā |
satya-vratā satya-rūpā sarvāntar-yāminī satī ||154||

brahmāṇī brahma jananī bahu-rūpā budhārcitā |
prasavitrī pracaṇḍā ''jñā pratiṣṭhā prakaṭākṛtiḥ ||155||

prāṇeśvarī prāṇa-dātrī pañcāśat-pīṭha-rūpiṇī |
viśṛṅkhalā vivikta-sthā vīra-mātā viyat-prasūḥ ||156||

mukundā mukti-nilayā mūla-vigraha-rūpiṇī |
bhāva-jñā bhava-roga-ghnī bhava-cakra-pravartinī ||157||

chandaḥ-sārā śāstra-sārā mantra-sārā talodarī |
udāra-kīrtir uddāma-vaibhavā varṇa-rūpiṇī ||158||

janma-mṛtyu-jarā-tapta-jana-viśrānti-dāyinī |
sarvopaniṣad-udghuṣṭā śānty-atīta-kalātmikā ||159||

gambhīrā gaganāntasthā garvitā gāna-lolupā |
kalpanā-rahitā kāṣṭhā 'kāntā kāntārdha-vigrahā ||160||

kārya-kāraṇa-nirmuktā kāma-keli-taraṅgitā |
kanat-kanaka-tāṭaṅkā līlā-vigraha-dhāriṇī ||161||

ajā kṣaya-vinirmuktā mugdhā kṣipra-prasādinī |
antar-mukha-samārādhyā bahir-mukha-sudurlabhā ||162||

trayī trivarga-nilayā tristhā tripura-mālinī |
nirāmayā nirālambā svātmārāmā sudhā-sṛtiḥ ||163||

saṁsāra-paṅka-nirmagna-samuddharaṇa-paṇḍitā |
yajña-priyā yajña-kartrī yajamāna-svarūpiṇī ||164||

dharmādhārā dhanādhyakṣā dhana-dhānya-vivardhinī |
vipra-priyā vipra-rūpā viśva-bhramaṇa-kāriṇī ||165||

viśva-grāsā vidrumābhā vaiṣṇavī viṣṇu-rūpiṇī |
ayonir yoni-nilayā kūṭa-sthā kula-rūpiṇī ||166||

vīra-goṣṭhī-priyā vīrā naiṣkarmyā nāda-rūpiṇī |
vijñāna-kalanā kalyā vidagdhā baindavāsanā ||167||

tattvādhikā tattvamayī tat-tvam-artha-svarūpiṇī |
sāma-gāna-priyā saumyā sadāśiva-kuṭumbinī ||168||

savyāpasavya-mārga-sthā sarvāpad-vinivāriṇī |
svasthā svabhāva-madhurā dhīrā dhīra-samarcitā ||169||

caitanyārghya-samārādhyā caitanya-kusuma-priyā |
sadoditā sadā-tuṣṭā taruṇāditya-pāṭalā ||170||

dakṣiṇādakṣiṇārādhyā dara-smera-mukhāmbujā |
kaulinī-kevalā 'narghya-kaivalya-pada-dāyinī ||171||

stotra-priyā stutimatī śruti-saṁstuta-vaibhavā |
manasvinī mānavatī maheśī maṅgalākṛtiḥ ||172||

viśva-mātā jagad-dhātrī viśālākṣī virāgiṇī |
pragalbhā paramodārā parāmodā manomayī ||173||

vyoma-keśī vimāna-sthā vajriṇī vāmakeśvarī |
pañca-yajña-priyā pañca-preta-mañcādhiśāyinī ||174||

pañcamī pañca-bhūteśī pañca-saṅkhyopacāriṇī |
śāśvatī śāśvataiśvaryā śarma-dā śambhu-mohinī ||175||

dharā dhara-sutā dhanyā dharmiṇī dharma-vardhinī |
lokātītā guṇātītā sarvātītā śamātmikā ||176||

bandhūka-kusuma-prakhyā bālā līlā-vinodinī |
sumaṅgalī sukha-karī suveṣāḍhyā suvāsinī ||177||

suvāsiny-arcana-prītā ''śobhanā śuddha-mānasā |
bindu-tarpaṇa-santuṣṭā pūrva-jā tripurāmbikā ||178||

daśa-mudrā-samārādhyā tripurāśrī-vaśaṅkarī |
jñāna-mudrā jñāna-gamyā jñāna-jñeya-svarūpiṇī ||179||

yoni-mudrā tri-khaṇḍeśī tri-guṇā 'mbā tri-koṇa-gā |
anaghā 'dbhuta-cāritrā vāñchitārtha-pradāyinī ||180||

abhyāsātiśaya-jñātā ṣaḍ-adhvātīta-rūpiṇī |
avyāja-karuṇā-mūrtir ajñāna-dhvānta-dīpikā ||181||

ābāla-gopa-viditā sarvānullaṅghya-śāsanā |
śrī-cakra-rāja-nilayā śrīmat-tripura-sundarī ||182||

śrī-śivā śiva-śaktyaikya-rūpiṇī lalitāmbikā |
evaṁ śrī-lalitā-devyā nāmnāṁ sāhasrakaṁ jaguḥ ||183||

iti śrī-brahmāṇḍa-purāṇe uttara-khaṇḍe śrī-hayagrīvāgastya-saṁvāde śrī-lalitāmbikā-sahasra-nāma-stotra-kathanaṁ nāma madhya-bhāgaḥ

Keine Kommentare:

Kommentar veröffentlichen