Freitag, 21. Oktober 2011

Dhanvantari Stotra

Audio (click right mouse button)

ॐ शङ्खं चक्रं जलौकां दधदमृतघटं चारुदोर्भिश्चतुर्भिः
सूक्ष्मस्वच्छातिहृद्यांशुकपरिविलसन्मौलिमम्भोजनेत्रम् ।
कालाम्भोदोज्ज्वलाङ्गं कटितटविलसच्चारुपीताम्बराढ्यं
वन्दे धन्वन्तरिं तं निखिलगदवनप्रौढदावाग्निलीलम् ॥

Om śaṅkhaṁ cakraṁ jalaukāṁ dadhad-amṛta-ghaṭaṁ cāru-dorbhiś caturbhiḥ
sūkṣma-svacchāti-hṛdyāṁśuka-pari-vilasan-maulim ambhojanetram |
kālāmbhodojjvalāṅgaṁ kaṭi-taṭa-vilasac-cāru-pītāmbarāḍhyaṁ
vande dhanvantariṁ taṁ nikhila-gada-vana-prauḍha-dāvāgni-līlam ||

Salutations to him, Lord Dhanvantari, who is holding a conch shell, a disc of energy, a leech, and a pot of celestial ambrosia in his four beautiful hands,

In whose heart shines a subtle, clear, gentle and pleasing blaze of light, that also shines around his head, and who has lotus eyes.

On the dark blue water his body is luminous and splendid. His waist and thighs are abounding in shining bright yellow clothes.

Who, by his mere play, destroys all diseases like a mighty forest fire.

Shrī Sūkta (T)

Devanāgarī
Audio (click right mouse button)

hira̍ṇyavarṇā̱ṁ hari̍ṇīṁ su̱varṇa̍raja̱tasra̍jām |
ca̱ndrāṁ hi̱raṇma̍yīṁ la̱kṣmīṁ jāta̍vedo ma̱ ā va̍ha ||1||

tāṁ ma̱ ā va̍ha jātavedo la̱kṣmīmana̍pagā̱minī̍m |
yasyā̱ṁ hira̍ṇyaṁ vi̱ndeya̱ṁ gāmaśva̱ṁ puru̍ṣāna̱ham ||2||

a̱śva̱pū̱rvāṁ ra̍thama̱dhyāṁ ha̱stinā̍dapra̱bhodi̍nīm |
śriya̍ṁ de̱vīmupa̍ hvaye̱ śrīrmā̍ de̱vī ju̍ṣatām ||3||

kā̱ṁ so̱smi̱tāṁ hira̍ṇyaprā̱kārā̍mā̱rdrāṁ jvala̍ntīṁ tṛ̱ptāṁ ta̱rpaya̍ntīm |
pa̱dme̱sthi̱tāṁ pa̱dmava̍rṇā̱ṁ tāmi̱hopa̍ hvaye̱ śriya̍m ||4||

ca̱ndrāṁ pra̍bhā̱sāṁ ya̱śasā̱ jvala̍ntī̱ṁ śriya̍ṁ lo̱ke de̱vaju̍ṣṭāmudā̱rām |
tāṁ pa̱dminī̍mī̱ṁ śara̍ṇama̱haṁ prapa̍dye'la̱kṣmīrme̍ naśyatā̱ṁ tvāṁ vṛ̍ṇe ||5||

ā̱di̱tyava̍rṇe̱ tapa̱so'dhi̍jā̱to vana̱spati̱stava̍ vṛ̱kṣo'tha bi̱lvaḥ |
tasya̱ phalā̍ni̱ tapa̱sā nu̍dantu mā̱ yānta̍rā̱ yāśca̍ bā̱hyā a̍la̱kṣmīḥ ||6||

upai̍tu̱ māṁ de̍vasa̱khaḥ kī̱rtiśca̱ maṇi̍nā sa̱ha |
prā̱du̱rbhū̱to'smi̍ rāṣṭre̱'smin kī̱rtimṛ̍ddhiṁ da̱dātu̍ me ||7||

kṣutpi̍pā̱sāma̍lāṁ jye̱ṣṭhāma̍la̱kṣmīṁ nā̍śayā̱myaha̍m |
abhū̍ti̱masa̍mṛddhi̱ṁ ca sarvā̱ṁ nirṇu̍da me̱ gṛhā̍t ||8||

gandha̍dvā̱rāṁ du̍rādha̱rṣā̱ṁ ni̱tyapu̍ṣṭāṁ karī̱ṣiṇī̍m |
ī̱śvarī̍ṁ sarva̍bhūtā̱nāṁ tāmi̱hopa̍hvaye̱ śriya̍m ||9||

mana̍sa̱ḥ kāma̱mākū̍tiṁ vā̱caḥ sa̱tyama̍śīmahi |
pa̱śū̱nāṁ rūpa̍manna̱sya̱ mayi̱ śrīḥ śra̍yatā̱ṁ yaśa̍ ḥ ||10||

karda̍me̱na pra̍jābhū̱tā̱ ma̱yi sa̍mbhava̱ karda̍ma |
śriya̍ṁ vā̱saya̍ me ku̱le mā̱tara̍ṁ padma̱māli̍nīm ||11||

āpa̱ḥ sṛja̍ntu̱ snigdhā̍ni̱ ciklī̍ta̱ vasa̍ me gṛ̱he |
ni ca̍ de̱vīṁ mā̱tara̱ṁ śriya̍ṁ vā̱saya̍ me ku̱le ||12||

ā̱rdrāṁ pu̱ṣkari̍ṇīṁ pu̱ṣṭiṁ pi̱ṅgalā̍ṁ padma̱māli̍nīm |
ca̱ndrāṁ hi̱raṇma̍yīṁ la̱kṣmīṁ jāta̍vedo ma̱ ā va̍ha ||13||

ā̱rdrāṁ ya̱ḥ kari̍ṇīṁ ya̱ṣṭiṁ su̱varṇā̍ṁ hema̱māli̍nīm |
sū̱ryāṁ hi̱raṇma̍yīṁ la̱kṣmīṁ jāta̍vedo ma̱ ā va̍ha ||14||

tāṁ ma̱ ā va̍ha jātavedo la̱kṣmīmana̍pagā̱minī̍m |
yasyā̱ṁ hira̍ṇya̱ṁ prabhū̍ta̱ṁ gāvo̍ dā̱syo'śvā̍n vi̱ndeya̱ṁ puru̍ṣāna̱ham ||15||

yaḥ śuci̱ḥ praya̍to bhū̱tvā ju̱huyā̍dājya̱manva̍ham |
sūkta̍ṁ pa̱ñcada̍śarcaṁ ca śrī̱kāma̍ḥ sata̱taṁ ja̍pet ||16||

padmā̍na̱ne pa̍dmavipa̍dmapa̱tre padma̍priye̱ padma̱dalā̍yatā̱kṣi |
viśva̍priye̱ viṣṇu̱mano̍'nukū̱le tvatpā̍dapa̱dmaṁ mayi̱ saṁ ni̍ dhatsva ||17||

pa̱dmā̱na̱ne pa̍dmaū̱ru pa̱dmākṣi̍ padma̱sambha̍ve |
tanme̍ bha̱jasi̍ padmā̱kṣi ye̱na sau̍khyaṁ la̱bhāmya̍ham ||18||

aśva̍dāyi godāyi dha̱nadā̍yi ma̱hādha̍ne |
dhana̍ṁ me̱ juṣa̍tāṁ de̱vi sa̱rvakā̍māṁśca̱ dehi̍ me ||19||

pu̱trapau̱tradha̍naṁ dhā̱nyaṁ ha̱styaśvā̍diga̱ve ra̍tham |
pra̱jā̱nāṁ bha̍vasi mā̱tā ā̱yuṣma̍ntaṁ ka̱rotu̍ me ||20||

dhana̍ma̱gnirdha̍naṁ vā̱yurdha̍na̱ṁ sūryo̍ dhana̱ṁ vasu̍ḥ |
dhana̱mindro̱ bṛha̱spati̱rvaru̍ṇ
dhana̱maśvi̍nā ||21||

vaina̍teya̱ soma̍ṁ piba̱ soma̍ṁ pibatu vṛtra̱hā |
soma̱ṁ dhana̍sya so̱mino̱ mahya̱ṁ dadā̍tu so̱mina̍ḥ ||22||

na krodho na ca̍ mātsa̱ryaṁ na lobho̍ nāśu̱bhā ma̍tiḥ |
bhava̍nti̱ kṛta̍puṇyā̱nāṁ bha̱ktyā śrīsū̍kta̱jāpi̍nām ||23||

sarasijanilaye saro̍jaha̱ste dhavalatarāṁśukaga̱ndhamā̍lyaśo̱bhe |
bhagavati hariva̱llabhe̍ mano̱jñe tribhuvanabhūtikari pra sī̍da ma̱hyam || 24||

viṣṇu̍pa̱tnīṁ kṣa̍māṁ de̱vīṁ mā̱dhavī̍ṁ mādha̱va̍priyām |
lakṣmī̍ṁ pri̱yasa̍khīṁ bhū̱miṁ na̱māmya̍cyuta̱valla̍bhām ||25||

ma̱hā̱la̱kṣmyai ca̍ vi̱dmahe̍ viṣṇupa̱tnyai ca̍ dhīmahi |
tanno̍ lakṣmīḥ pra co̱dayā̍t ||26||

āna̍nda̱ḥ karda̍maḥ śrīdaści̱klīta̍ iti̱ viśru̍tāḥ |
ṛṣa̍ya̱ḥ śriya̍ḥ putrā̱śca śrī̱rdevī̍rdeva̱tā ma̍tāḥ ||27||

ṛṇa̍ro̱gādi̍dāri̱dryapā̱pakṣu̍dapa̱mṛtya̍vaḥ |
bhaya̍śo̱kama̍nastā̱pā na̱śyantu̍ mama̱ sarva̍dā || 28||

yā sā padmāsanasthā vipulakaṭitaṭī padmapatrāyatākṣī
gambhīrāvartanābhiḥ stanabharaṇamitā śubhravastrottarīyā |
lakṣmīrdivyairgajendrairmaṇigaṇakhacitaiḥ snāpitā hemakumbhaiḥ
nityaṁ sā padmahastā vasatu mama gṛhe sarvamāṅgalyayuktā ||29||

siddhalakṣmīrmokṣalakṣmīrjayalakṣmīḥ sarasvatī |
śrīrlakṣmīrvaralakṣmīśca prasannā mama sarvadā ||
varāṅkuśau pāśamabhītimudrāṁ karairvahantīṁ kamalāsanasthām |
bālārkakoṭipratibhāṁ trinetrāṁ bhaje'hamādyāṁ jagadīśvarīṁ tām ||30||

śrī̱varca̍sva̱māyu̍ṣya̱māro̍gya̱māvi̍dhā̱cchobha̍mānaṁ mahī̱yate̍ |
dha̱naṁ dhā̱nyaṁ pa̱śuṁ ba̱hupu̍tralā̱bhaṁ śa̱tasa̍ṁvatsa̱raṁ dī̱rghamāyu̍ḥ ||31||

saktu̍m iva̱ tita̍unā pu̱nanto̱ yatra̱ dhīrā̱ mana̍sā̱ vāca̱m akra̍ta |
atrā̱ sakhā̍yaḥ sa̱khyāni̍ jānate bha̱draiṣā̍ṁ la̱kṣmīr nihi̱tādhi̍ vā̱ci ||

Shrī Sūkta

Transliteration

Audio (click right mouse button)


हिर॑ण्यवर्णां॒ हरि॑णीं सु॒वर्ण॑रज॒तस्र॑जाम् ।
च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आ व॑ह ॥१॥

तां म॒ आ व॑ह जातवेदो ल॒क्ष्मीमन॑पगा॒मिनी॑म् ।
यस्यां॒ हिर॑ण्यं वि॒न्देयं॒ गामश्वं॒ पुरु॑षान॒हम् ॥२॥

अ॒श्व॒पू॒र्वां र॑थम॒ध्यां ह॒स्तिना॑दप्र॒भोदि॑नीम् ।
श्रियं॑ दे॒वीमुप॑ ह्वये॒ श्रीर्मा॑ दे॒वी जु॑षताम् ॥३॥

कां॒ सो॒स्मि॒तां हिर॑ण्यप्रा॒कारा॑मा॒र्द्रां ज्वल॑न्तीं तृ॒प्तां त॒र्पय॑न्तीम् ।
प॒द्मे॒स्थि॒तां प॒द्मव॑र्णां॒ तामि॒होप॑ ह्वये॒ श्रिय॑म् ॥४॥

च॒न्द्रां प्र॑भा॒सां य॒शसा॒ ज्वल॑न्तीं॒ श्रियं॑ लो॒के दे॒वजु॑ष्टामुदा॒राम् ।
तां प॒द्मिनी॑मीं॒ शर॑णम॒हं प्रप॑द्येऽल॒क्ष्मीर्मे॑ नश्यतां॒ त्वां वृ॑णे ॥५॥

आ॒दि॒त्यव॑र्णे॒ तप॒सोऽधि॑जा॒तो वन॒स्पति॒स्तव॑ वृ॒क्षोऽथ बि॒ल्वः ।
तस्य॒ फला॑नि॒ तप॒सा नु॑दन्तु मा॒ यान्त॑रा॒ याश्च॑ बा॒ह्या अ॑ल॒क्ष्मीः ॥६॥

उपै॑तु॒ मां दे॑वस॒खः की॒र्तिश्च॒ मणि॑ना स॒ह ।
प्रा॒दु॒र्भू॒तोऽस्मि॑ राष्ट्रे॒ऽस्मिन् की॒र्तिमृ॑द्धिं द॒दातु॑ मे ॥७॥

क्षुत्पि॑पा॒साम॑लां ज्ये॒ष्ठाम॑ल॒क्ष्मीं ना॑शया॒म्यह॑म् ।
अभू॑ति॒मस॑मृद्धिं॒ च सर्वां॒ निर्णु॑द मे॒ गृहा॑त् ॥८॥

गन्ध॑द्वा॒रां दु॑राध॒र्षां॒ नि॒त्यपु॑ष्टां करी॒षिणी॑म् ।
ई॒श्वरीं॑ सर्व॑भूता॒नां तामि॒होप॑ह्वये॒ श्रिय॑म् ॥९॥

मन॑स॒ः काम॒माकू॑तिं वा॒चः स॒त्यम॑शीमहि ।
प॒शू॒नां रूप॑मन्न॒स्य॒ मयि॒ श्रीः श्र॑यतां॒ यश॑ः॥१०॥

कर्द॑मे॒न प्र॑जाभू॒ता॒ म॒यि स॑म्भव॒ कर्द॑म ।
श्रियं॑ वा॒सय॑ मे कु॒ले मा॒तरं॑ पद्म॒मालि॑नीम् ॥११॥

आप॒ः सृज॑न्तु॒ स्निग्धा॑नि॒ चिक्ली॑त॒ वस॑ मे गृ॒हे ।
नि च॑ दे॒वीं मा॒तरं॒ श्रियं॑ वा॒सय॑ मे कु॒ले ॥१२॥

आ॒र्द्रां पु॒ष्करि॑णीं पु॒ष्टिं पि॒ङ्गलां॑ पद्म॒मालि॑नीम् ।
च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आ व॑ह ॥१३॥

आ॒र्द्रां य॒ः करि॑णीं य॒ष्टिं सु॒वर्णां॑ हेम॒मालि॑नीम् ।
सू॒र्यां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आ व॑ह ॥१४॥

तां म॒ आ व॑ह जातवेदो ल॒क्ष्मीमन॑पगा॒मिनी॑म् ।
यस्यां॒ हिर॑ण्यं॒ प्रभू॑तं॒ गावो॑ दा॒स्योऽश्वा॑न् वि॒न्देयं॒ पुरु॑षान॒हम् ॥१५॥

यः शुचि॒ः प्रय॑तो भू॒त्वा जु॒हुया॑दाज्य॒मन्व॑हम् ।
सूक्तं॑ प॒ञ्चद॑शर्चं च श्री॒काम॑ः सत॒तं ज॑पेत् ॥१६॥

पद्मा॑न॒ने प॑द्मविप॑द्मप॒त्रे पद्म॑प्रिये॒ पद्म॒दला॑यता॒क्षि ।
विश्व॑प्रिये॒ विष्णु॒मनो॑ऽनुकू॒ले त्वत्पा॑दप॒द्मं मयि॒ सं नि॑ धत्स्व ॥१७॥

प॒द्मा॒न॒ने प॑द्म्अऊ॒रु प॒द्माक्षि॑ पद्म॒सम्भ॑वे।
तन्मे॑ भ॒जसि॑ पद्मा॒क्षि ये॒न सौ॑ख्यं ल॒भाम्य॑हम् ॥१८॥

अश्व॑दायि गोदायि ध॒नदा॑यि म॒हाध॑ने ।
धनं॑ मे॒ जुष॑तां दे॒वि स॒र्वका॑मांश्च॒ देहि॑ मे ॥१९॥

पु॒त्रपौ॒त्रध॑नं धा॒न्यं ह॒स्त्यश्वा॑दिग॒वे र॑थम् ।
प्र॒जा॒नां भ॑वसि मा॒ता आ॒युष्म॑न्तं क॒रोतु॑ मे ॥२०॥

धन॑म॒ग्निर्ध॑नं वा॒युर्ध॑नं॒ सूर्यो॑ धनं॒ वसु॑ः ।
धन॒मिन्द्रो॒ बृह॒स्पति॒र्वरु॑णो॒ धन॒मश्वि॑ना ॥२१॥

वैन॑तेय॒ सोमं॑ पिब॒ सोमं॑ पिबतु वृत्र॒हा ।
सोमं॒ धन॑स्य सो॒मिनो॒ मह्यं॒ ददा॑तु सो॒मिन॑ः ॥२२॥

न क्रोधो न च॑ मात्स॒र्यं न लोभो॑ नाशु॒भा म॑तिः ।
भव॑न्ति॒ कृत॑पुण्या॒नां भ॒क्त्या श्रीसू॑क्त॒जापि॑नाम् ॥२३॥

सरसिजनिलये सरो॑जह॒स्ते धवलतरांशुकग॒न्धमा॑ल्यशो॒भे ।
भगवति हरिव॒ल्लभे॑ मनो॒ज्ञे त्रिभुवनभूतिकरि प्र सी॑द म॒ह्यम् ॥२४॥

विष्णु॑प॒त्नीं क्ष॑मां दे॒वीं मा॒धवीं॑ माध॒व॑प्रियाम् ।
लक्ष्मीं॑ प्रि॒यस॑खीं भू॒मिं न॒माम्य॑च्युत॒वल्ल॑भाम् ॥२५॥

म॒हा॒ल॒क्ष्म्यै च॑ वि॒द्महे॑ विष्णुप॒त्न्यै च॑ धीमहि ।
तन्नो॑ लक्ष्मीः प्र चो॒दया॑त् ॥२६॥

आन॑न्द॒ः कर्द॑मः श्रीदश्चि॒क्लीत॑ इति॒ विश्रु॑ताः ।
ऋष॑य॒ः श्रिय॑ः पुत्रा॒श्च श्री॒र्देवी॑र्देव॒ता म॑ताः ॥२७॥

ऋण॑रो॒गादि॑दारि॒द्र्यपा॒पक्षु॑दप॒मृत्य॑वः ।
भय॑शो॒कम॑नस्ता॒पा न॒श्यन्तु॑ मम॒ सर्व॑दा ॥२८॥

या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी
गम्भीरावर्तनाभिः स्तनभरणमिता शुभ्रवस्त्रोत्तरीया ।
लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगणखचितैः स्नापिता हेमकुम्भैः
नित्यं सा पद्महस्ता वसतु मम गृहे सर्वमाङ्गल्ययुक्ता ॥२९॥

सिद्धलक्ष्मीर्मोक्षलक्ष्मीर्जयलक्ष्मीः सरस्वती।
श्रीर्लक्ष्मीर्वरलक्ष्मीश्च प्रसन्ना मम सर्वदा ॥
वराङ्कुशौ पाशमभीतिमुद्रां करैर्वहन्तीं कमलासनस्थाम् ।
बालार्ककोटिप्रतिभां त्रिनेत्रां भजेऽहमाद्यां जगदीश्वरीं ताम् ॥३०॥

श्री॒वर्च॑स्व॒मायु॑ष्य॒मारो॑ग्य॒मावि॑धा॒च्छोभ॑मानं मही॒यते॑ ।
ध॒नं धा॒न्यं प॒शुं ब॒हुपु॑त्रला॒भं श॒तसं॑वत्स॒रं दी॒र्घमायु॑ः ॥३१॥

सक्तु॑म् इव॒ तित॑उना पु॒नन्तो॒ यत्र॒ धीरा॒ मन॑सा॒ वाच॒म् अक्र॑त ।
अत्रा॒ सखा॑यः स॒ख्यानि॑ जानते भ॒द्रैषां॑ ल॒क्ष्मीर् निहि॒ताधि॑ वा॒चि ॥

Samstag, 15. Oktober 2011

Śrī-Lalitāmbikā-Sahasranāma-Stotram (T)

Devanāgarī

Audio (click right mouse button)

śrī-mātā śrī-mahā-rājñī śrīmat-siṁhāsaneśvarī |
cid-agni-kuṇḍa-sambhūtā deva-kārya-samudyatā ||1||

udyad-bhānu-sahasrābhā catur-bāhu-samanvitā |
rāga-svarūpa-pāśāḍhyā krodhākārāṅkuśojjvalā ||2||

mano-rūpekṣu-kodaṇḍā pañca-tanmātra-sāyakā |
nijāruṇa-prabhā-pūra-majjad-brahmāṇḍa-maṇḍalā ||3||

campakāśoka-punnāga-saugandhika-lasat-kacā |
kuruvinda-maṇi-śreṇī-kanat-koṭīra-maṇḍitā ||4||

aṣṭamī-candra-vibhrājad-alika-sthala-śobhitā |
mukha-candra-kalaṅkābha-mṛga-nābhi-viśeṣakā ||5||

vadana-smara-māṅgalya-gṛha-toraṇa-cillikā |
vaktra-lakṣmī-parīvāha-calan-mīnābha-locanā ||6||

nava-campaka-puṣpābha-nāsā-daṇḍa-virājitā |
tārā-kānti-tiraskāri-nāsābharaṇa-bhāsurā ||7||

kadamba-mañjarī-k
pta-karṇa-pūra-manoharā |
tāṭaṅka-yugalī-bhūta-tapanoḍupa-maṇḍalā ||8||

padma-rāga-śilādarśa-paribhāvi-kapola-bhūḥ |
nava-vidruma-bimba-śrī-nyakkāri-daśana-cchadā ||9||

śuddha-vidyāṅkurākāra-dvija-paṅkti-dvayojjvalā |
karpūra-vīṭikāmoda-samākarṣi-digantarā ||10||

nija-sallāpa-mādhurya-vinirbhartsita-kacchapī |
manda-smita-prabhā-pūra-majjat-kāmeśa-mānasā ||11||

anākalita-sādṛśya-cubuka-śrī-virājitā |
kāmeśa-baddha-māṅgalya-sūtra-śobhita-kandharā ||12||

kanakāṅgada-keyūra-kamanīya-bhujānvitā |
ratna-graiveya-cintāka-lola-muktā-phalānvitā ||13||

kāmeśvara-prema-ratna-maṇi-pratipaṇa-stanī |
nābhyālavāla-romāli-latā-phala-kuca-dvayī ||14||

lakṣya-roma-latā-dhāratā-samunneya-madhyamā |
stana-bhāra-dalan-madhya-paṭṭa-bandha-vali-trayā ||15||

aruṇāruṇa-kausumbha-vastra-bhāsvat-kaṭī-taṭī |
ratna-kiṅkiṇikā-ramya-raśanā-dāma-bhūṣitā ||16||

kāmeśa-jñāta-saubhāgya-mārdavoru-dvayānvitā |
māṇikya-mukuṭākāra-jānu-dvaya-virājitā ||17||

indra-gopa-parikṣipta-smara-tūṇābha-jaṅghikā |
gūḍha-gulphā kūrma-pṛṣṭha-jayiṣṇu-prapadānvitā ||18||

nakha-dīdhiti-sañchanna-namaj-jana-tamo-guṇā |
pada-dvaya-prabhā-jāla-parākṛta-saroruhā ||19||

śiñjāna-maṇi-mañjīra-maṇḍita-śrī-padāmbujā |
marālī-manda-gamanā mahā-lāvaṇya-śevadhiḥ ||20||

sarvāruṇā 'navadyāṅgī sarvābharaṇa-bhūṣitā |
śiva-kāmeśvarāṅka-sthā śivā svādhīna-vallabhā ||21||

sumeru-madhya-śṛṅga-sthā śrīman-nagara-nāyikā |
cintāmaṇi-gṛhāntasthā pañca-brahmāsana-sthitā ||22||

mahā-padmāṭavī-saṁsthā kadamba-vana-vāsinī |
sudhā-sāgara-madhya-sthā kāmākṣī kāma-dāyinī ||23||

devarṣi-gaṇa-saṁghāta-stūyamānātma-vaibhavā |
bhaṇḍāsura-vadhodyukta-śakti-senā-samanvitā ||24||

sampatkarī-samārūḍha-sindhura-vraja-sevitā |
aśvārūḍhādhiṣṭhitāśva-koṭi-koṭibhir āvṛtā ||25||

cakra-rāja-rathārūḍha-sarvāyudha-pariṣkṛtā |
geya-cakra-rathārūḍha-mantriṇī-parisevitā ||26||

kiri-cakra-rathārūḍha-daṇḍa-nāthā-puraskṛtā |
jvālā-mālinikākṣipta-vahni-prākāra-madhya-gā ||27||

bhaṇḍa-sainya-vadhodyukta-śakti-vikrama-harṣitā |
nityā-parākramāṭopa-nirīkṣaṇa-samutsukā ||28||

bhaṇḍa-putra-vadhodyukta-bālā-vikrama-nanditā |
mantriṇy-ambā-viracita-viṣaṅga-vadha-toṣitā ||29||

viśukra-prāṇa-haraṇa-vārāhī-vīrya-nanditā |
kāmeśvara-mukhāloka-kalpita-śrī-gaṇeśvarā ||30||

mahā-gaṇeśa-nirbhinna-vighna-yantra-praharṣitā |
bhaṇḍāsurendra-nirmukta-śastra-pratyastra-varṣiṇī ||31||

karāṅguli-nakhotpanna-nārāyaṇa-daśākṛtiḥ |
mahā-pāśupatāstrāgni-nirdagdhāsura-sainikā ||32||

kāmeśvarāstra-nirdagdha-sabhaṇḍāsura-śūnyakā |
brahmopendra-mahendrādi-deva-saṁstuta-vaibhavā ||33||

hara-netrāgni-sandagdha-kāma-sañjīvanauṣadhiḥ |
śrīmad-vāgbhava-kūṭaika-svarūpa-mukha-paṅkajā ||34||

kaṇṭhādhaḥ-kaṭi-paryanta-madhya-kūṭa-svarūpiṇī |
śakti-kūṭaikatāpanna-kaṭy-adho-bhāga-dhāriṇī ||35||

mūla-mantrātmikā mūla-kūṭa-traya-kalebarā |
kulāmṛtaika-rasikā kula-saṅketa-pālinī ||36||

kulāṅganā kulāntasthā kaulinī kula-yoginī |
akulā samayāntasthā samayācāra-tatparā ||37||

mūlādhāraika-nilayā brahma-granthi-vibhedinī |
maṇi-pūrāntar-uditā viṣṇu-granthi-vibhedinī ||38||

ājñā-cakrāntarālasthā rudra-granthi-vibhedinī |
sahasrārāmbujārūḍhā sudhā-sārābhivarṣiṇī ||39||

taḍil-latā-sama-ruciḥ ṣaṭ-cakropari-saṁsthitā |
mahā-saktiḥ kuṇḍalinī bisa-tantu-tanīyasī ||40||

bhavānī bhāvanā-gamyā bhavāraṇya-kuṭhārikā |
bhadra-priyā bhadra-mūrtir bhakta-saubhāgya-dāyinī ||41||

bhakti-priyā bhakti-gamyā bhakti-vaśyā bhayāpahā |
śāmbhavī śāradārādhyā śarvāṇī śarma-dāyinī ||42||

śāṅkarī śrīkarī sādhvī śarac-candra-nibhānanā |
śatodarī śāntimatī nirādhārā nirañjanā ||43||

nirlepā nirmalā nityā nirākārā nirākulā |
nirguṇā niṣkalā śāntā niṣkāmā nirupaplavā ||44||

nitya-muktā nirvikārā niṣprapañcā nirāśrayā |
nitya-śuddhā nitya-buddhā niravadyā nirantarā ||45||

niṣkāraṇā niṣkalaṅkā nirupādhir nirīśvarā |
nīrāgā rāga-mathanī nirmadā mada-nāśinī ||46||

niścintā nirahaṅkārā nirmohā moha-nāśinī |
nirmamā mamatā-hantrī niṣpāpā pāpa-nāśinī ||47||

niṣkrodhā krodha-śamanī nirlobhā lobha-nāśinī |
nissaṁśayā saṁśaya-ghnī nirbhavā bhava-nāśinī ||48||

nirvikalpā nirābādhā nirbhedā bheda-nāśinī |
nirnāśā mṛtyu-mathanī niṣkriyā niṣparigrahā ||49||

nistulā nīla-cikurā nirapāyā niratyayā |
durlabhā durgamā durgā duḥkha-hantrī sukha-pradā ||50||

duṣṭa-dūrā durācāra-śamanī doṣa-varjitā |
sarva-jñā sāndra-karuṇā samānādhika-varjitā ||51||

sarva-śaktimayī sarva-maṅgalā sad-gati-pradā |
sarveśvarī sarvamayī sarva-mantra-svarūpiṇī ||52||

sarva-yantrātmikā sarva-tantra-rūpā manonmanī |
māheśvarī mahā-devī mahā-lakṣmīr mṛḍa-priyā ||53||

mahā-rūpā mahā-pūjyā mahā-pātaka-nāśinī |
mahā-māyā mahā-sattvā mahā-śaktir mahā-ratiḥ ||54||

mahā-bhogā mahaiśvaryā mahā-vīryā mahā-balā |
mahā-buddhir mahā-siddhir mahāyogeśvareśvarī ||55||

mahā-tantrā mahā-mantrā mahā-yantrā mahāsanā |
mahā-yāga-kramārādhyā mahā-bhairava-pūjitā ||56||

maheśvara-mahā-kalpa-mahā-tāṇḍava-sākṣiṇī |
mahā-kāmeśa-mahiṣī mahā-tripura-sundarī ||57||

catuḥ-ṣaṣṭy-upacārāḍhyā catuḥ-ṣaṣṭi-kalāmayī |
mahā-catuḥ-ṣaṣṭi-koṭi-yoginī-gaṇa-sevitā ||58||

manu-vidyā candra-vidyā candra-maṇḍala-madhya-gā |
cāru-rūpā cāru-hāsā cāru-candra-kalā-dharā ||59||

carācara-jagan-nāthā cakra-rāja-niketanā |
pārvatī padma-nayanā padma-rāga-sama-prabhā ||60||

pañca-pretāsanāsīnā pañca-brahma-svarūpiṇī |
cinmayī paramānandā vijñāna-ghana-rūpiṇī ||61||

dhyāna-dhyātṛ-dhyeya-rūpā dharmādharma-vivarjitā |
viśva-rūpā jāgariṇī svapantī taijasātmikā ||62||

suptā prājñātmikā turyā sarvāvasthā-vivarjitā |
sṛṣṭi-kartrī brahma-rūpā goptrī govinda-rūpiṇī ||63||

saṁhāriṇī rudra-rūpā tirodhāna-karīśvarī |
sadāśivā 'nugrahadā pañca-kṛtya-parāyaṇā ||64||

bhānu-maṇḍala-madhya-sthā bhairavī bhaga-mālinī |
padmāsanā bhagavatī padma-nābha-sahodarī ||65||

unmeṣa-nimiṣotpanna-vipanna-bhuvanāvalī |
sahasra-śīrṣa-vadanā sahasrākṣī sahasra-pāt ||66||

ābrahma-kīṭa-jananī varṇāśrama-vidhāyinī |
nijājñā-rūpa-nigamā puṇyāpuṇya-phala-pradā ||67||

śruti-sīmanta-sindūrī-kṛta-pādābja-dhūlikā |
sakalāgama-sandoha-śukti-sampuṭa-mauktikā ||68||

puruṣārtha-pradā pūrṇā bhoginī bhuvaneśvarī |
ambikā 'nādinidhanā hari-brahmendra-sevitā ||69||

nārāyaṇī nāda-rūpā nāma-rūpa-vivarjitā |
hrīṅ-kārī hrīmatī hṛdyā heyopādeya-varjitā ||70||

rāja-rājārcitā rājñī ramyā rājīva-locanā |
rañjanī ramaṇī rasyā raṇat-kiṅkiṇi-mekhalā ||71||

ramā rākendu-vadanā rati-rūpā rati-priyā |
rakṣākarī rākṣasa-ghnī rāmā ramaṇa-lampaṭā ||72||

kāmyā kāma-kalā-rūpā kadamba-kusuma-priyā |
kalyāṇī jagatī-kandā karuṇā-rasa-sāgarā ||73||

kalāvatī kalālāpā kāntā kādambarī-priyā |
varadā vāma-nayanā vāruṇī-mada-vihvalā ||74||

viśvādhikā veda-vedyā vindhyācala-nivāsinī |
vidhātrī veda-jananī viṣṇu-māyā vilāsinī ||75||

kṣetra-svarūpā kṣetreśī kṣetra-kṣetrajña-pālinī |
kṣaya-vṛddhi-vinirmuktā kṣetra-pāla-samarcitā ||76||

vijayā vimalā vandyā vandāru-jana-vatsalā |
vāg-vādinī vāma-keśī vahni-maṇḍala-vāsinī ||77||

bhaktimat-kalpa-latikā paśu-pāśa-vimocinī |
saṁhṛtāśeṣa-pāṣaṇḍā sad-ācāra-pravartikā ||78||

tāpa-trayāgni-santapta-samāhlādana-candrikā |
taruṇī tāpasārādhyā tanu-madhyā tamo'pahā ||79||

citis tat-pada-lakṣyārthā cid-eka-rasa-rūpiṇī |
svātmānanda-lavī-bhūta-brahmādyānanda-santatiḥ ||80||

parā pratyak-citī-rūpā paśyantī para-devatā |
madhyamā vaikharī-rūpā bhakta-mānasa-haṁsikā ||81||

kāmeśvara-prāṇa-nāḍī kṛta-jñā kāma-pūjitā |
śṛṅgāra-rasa-sampūrṇā jayā jālandhara-sthitā ||82||

oḍyāṇa-pīṭha-nilayā bindu-maṇḍala-vāsinī |
raho-yāga-kramārādhyā rahas-tarpaṇa-tarpitā ||83||

sadyaḥ-prasādinī viśva-sākṣiṇī sākṣi-varjitā |
ṣaḍ-aṅga-devatā-yuktā ṣāḍguṇya-paripūritā ||84||

nitya-klinnā nirupamā nirvāṇa-sukha-dāyinī |
nityā-ṣoḍaśikā-rūpā śrī-kaṇṭhārdha-śarīriṇī ||85||

prabhāvatī prabhā-rūpā prasiddhā parameśvarī |
mūla-prakṛtir avyaktā vyaktāvyakta-svarūpiṇī ||86||

vyāpinī vividhākārā vidyāvidyā-svarūpiṇī |
mahā-kāmeśa-nayana-kumudāhlāda-kaumudī ||87||

bhakta-hārda-tamo-bheda-bhānumad-bhānu-santatiḥ |
śiva-dūtī śivārādhyā śiva-mūrtiḥ śivaṅ-karī ||88||

śiva-priyā śiva-parā śiṣṭeṣṭā śiṣṭa-pūjitā |
aprameyā svaprakāśā mano-vācām agocarā ||89||

cic-chaktiś cetanā-rūpā jaḍa-śaktir jaḍātmikā |
gāyatrī vyāhṛtiḥ sandhyā dvija-vṛnda-niṣevitā ||90||

tattvāsanā tat tvam ayī pañca-kośāntara-sthitā |
nissīma-mahimā nitya-yauvanā mada-śālinī ||91||

mada-ghūrṇita-raktākṣī mada-pāṭala-gaṇḍa-bhūḥ |
candana-drava-digdhāṅgī cāmpeya-kusuma-priyā ||92||

kuśalā komalākārā kuru-kullā kuleśvarī |
kula-kuṇḍālayā kaula-mārga-tatpara-sevitā ||93||

kumāra-gaṇa-nāthāmbā tuṣṭiḥ puṣṭir matir dhṛtiḥ |
śāntiḥ svastimatī kāntir nandinī vighna-nāśinī ||94||

tejovatī tri-nayanā lolākṣī-kāma-rūpiṇī |
mālinī haṁsinī mātā malayācala-vāsinī ||95||

sumukhī nalinī subhrūḥ śobhanā sura-nāyikā |
kāla-kaṇṭhī kāntimatī kṣobhiṇī sūkṣma-rūpiṇī ||96||

vajreśvarī vāma-devī vayo'vasthā-vivarjitā |
siddheśvarī siddha-vidyā siddha-mātā yaśasvinī ||97||

viśuddhi-cakra-nilayā ''rakta-varṇā tri-locanā |
khaṭvāṅgādi-praharaṇā vadanaika-samanvitā ||98||

pāyasānna-priyā tvak-sthā paśu-loka-bhayaṅ-karī |
amṛtādi-mahā-śakti-saṁvṛtā ḍākinīśvarī ||99||

anāhatābja-nilayā śyāmābhā vadana-dvayā |
daṁṣṭrojjvalā 'kṣa-mālādi-dharā rudhira-saṁsthitā ||100||

kāla-rātry-ādi-śakty-augha-vṛtā snigdhaudana-priyā |
mahā-vīrendra-vara-dā rākiṇy-ambā-svarūpiṇī ||101||

maṇi-pūrābja-nilayā vadana-traya-saṁyutā |
vajrādikāyudhopetā ḍāmary-ādibhir āvṛtā ||102||

rakta-varṇā māṁsa-niṣṭhā guḍānna-prīta-mānasā |
samasta-bhakta-sukhadā lākiny-ambā-svarūpiṇī ||103||

svādhiṣṭhānāmbuja-gatā catur-vaktra-manoharā |
śūlādy-āyudha-sampannā pīta-varṇā 'tigarvitā ||104||

medo-niṣṭhā madhu-prītā bandhiny-ādi-samanvitā |
dadhy-annāsakta-hṛdayā kākinī-rūpa-dhāriṇī ||105||

mūlādhārāmbujārūḍhā pañca-vaktrā 'sthi-saṁsthitā |
aṅkuśādi-praharaṇā varadādi-niṣevitā ||106||

mudgaudanāsakta-cittā sākiny-ambā-svarūpiṇī |
ājñā-cakrābja-nilayā śukla-varṇā ṣaḍ-ānanā ||107||

majjā-saṁsthā haṁsavatī-mukhya-śakti-samanvitā |
haridrānnaika-rasikā hākinī-rūpa-dhāriṇī ||108||

sahasra-dala-padma-sthā sarva-varṇopaśobhitā |
sarvāyudha-dharā śukla-saṁsthitā sarvato-mukhī ||109||

sarvaudana-prīta-cittā yākiny-ambā-svarūpiṇī |
svāhā svadhā 'matir medhā śrutiḥ smṛtir anuttamā ||110||

puṇya-kīrtiḥ puṇya-labhyā puṇya-śravaṇa-kīrtanā |
pulomajārcitā bandha-mocanī barbarālakā ||111||

vimarśa-rūpiṇī vidyā viyad-ādi-jagat-prasūḥ |
sarva-vyādhi-praśamanī sarva-mṛtyu-nivāriṇī ||112||

agra-gaṇyā 'cintya-rūpā kali-kalmaṣa-nāśinī |
kātyāyanī kāla-hantrī kamalākṣa-niṣevitā ||113||

tāmbūla-pūrita-mukhī dāḍimī-kusuma-prabhā |
mṛgākṣī mohinī mukhyā mṛḍānī mitra-rūpiṇī ||114||

nitya-tṛptā bhakta-nidhir niyantrī nikhileśvarī |
maitryādi-vāsanā-labhyā mahā-pralaya-sākṣiṇī ||115||

parā śaktiḥ parā niṣṭhā prajñāna-ghana-rūpiṇī |
mādhvī-pānālasā mattā mātṛkā-varṇa-rūpiṇī ||116||

mahā-kailāsa-nilayā mṛṇāla-mṛdu-dor-latā |
mahanīyā dayā-mūrtir mahā-sāmrājya-śālinī ||117||

ātma-vidyā mahā-vidyā śrī-vidyā kāma-sevitā |
śrī-ṣoḍaśākṣarī-vidyā tri-kūṭā kāma-koṭikā ||118||

kaṭākṣa-kiṅkarī-bhūta-kamalā-koṭi-sevitā |
śiraḥ-sthitā candra-nibhā bhālasthendra-dhanuḥ-prabhā ||119||

hṛdaya-sthā ravi-prakhyā trikoṇāntara-dīpikā |
dākṣāyaṇī daitya-hantrī dakṣa-yajña-vināśinī ||120||

darāndolita-dīrghākṣī dara-hāsojjvalan-mukhī |
guru-mūrtir guṇa-nidhir go-mātā guha-janma-bhūḥ ||121||

deveśī daṇḍa-nīti-sthā daharākāśa-rūpiṇī |
pratipan-mukhya-rākānta-tithi-maṇḍala-pūjitā ||122||

kalātmikā kalā-nāthā kāvyālāpa-vinodinī |
sacāmara-ramā-vāṇī-savya-dakṣiṇa-sevitā ||123||

ādi-śaktir ameyātmā paramā pāvanākṛtiḥ |
aneka-koṭi-brahmāṇḍa-jananī divya-vigrahā ||124||

klīṅ-kārī kevalā guhyā kaivalya-pada-dāyinī |
tri-purā tri-jagad-vandyā tri-mūrtis tri-daśeśvarī ||125||

try-akṣarī divya-gandhāḍhyā sindūra-tilakāñcitā |
umā śailendra-tanayā gaurī gandharva-sevitā ||126||

viśva-garbhā svarṇa-garbhā 'varadā vāg-adhīśvarī |
dhyāna-gamyā 'paricchedyā jñāna-dā jñāna-vigrahā ||127||

sarva-vedānta-saṁvedyā satyānanda-svarūpiṇī |
lopāmudrārcitā līlā-k
pta-brahmāṇḍa-maṇḍalā ||128||

adṛśyā dṛśya-rahitā vijñātrī vedya-varjitā |
yoginī yoga-dā yogyā yogānandā yugan-dharā ||129||

icchā-śakti-jñāna-śakti-kriyā-śakti-svarūpiṇī |
sarvādhārā supratiṣṭhā sad-asad-rūpa-dhāriṇī ||130||

aṣṭa-mūrtir ajā-jetrī loka-yātrā-vidhāyinī |
ekākinī bhūma-rūpā nirdvaitā dvaita-varjitā ||131||

anna-dā vasu-dā vṛddhā brahmātmaikya-svarūpiṇī |
bṛhatī brāhmaṇī brāhmī brahmānandā bali-priyā ||132||

bhāṣā-rūpā bṛhat-senā bhāvābhāva-vivarjitā |
sukhārādhyā śubha-karī śobhanā sulabhā gatiḥ ||133||

rāja-rājeśvarī rājya-dāyinī rājya-vallabhā |
rājat-kṛpā rāja-pīṭha-niveśita-nijāśritā ||134||

rājya-lakṣmīḥ kośa-nāthā catur-aṅga-baleśvarī |
sāmrājya-dāyinī satya-sandhā sāgara-mekhalā ||135||

dīkṣitā daitya-śamanī sarva-loka-vaśaṅ-karī |
sarvārtha-dātrī sāvitrī sac-cid-ānanda-rūpiṇī ||136||

deśa-kālāparicchinnā sarva-gā sarva-mohinī |
sarasvatī śāstramayī guhāmbā guhya-rūpiṇī ||137||

sarvopādhi-vinirmuktā sadā-śiva-pati-vratā |
sampradāyeśvarī sādhv ī guru-maṇḍala-rūpiṇī ||138||

kulottīrṇā bhagārādhyā māyā madhumatī mahī |
gaṇāmbā guhyakārādhyā komalāṅgī guru-priyā ||139||

svatantrā sarva-tantreśī dakṣiṇā-mūrti-rūpiṇī |
sanakādi-samārādhyā śiva-jñāna-pradāyinī ||140||

cit-kalā ''nanda-kalikā prema-rūpā priyaṅ-karī |
nāma-pārāyaṇa-prītā nandi-vidyā naṭeśvarī ||141||

mithyā-jagad-adhiṣṭhānā |ṁukti-dā mukti-rūpiṇī |
lāsya-priyā laya-karī lajjā rambhādi-vanditā ||142||

bhava-dāva-sudhā-vṛṣṭiḥ pāpāraṇya-davānalā |
daurbhāgya-tūla-vātūlā jarā-dhvānta-ravi-prabhā ||143||

bhāgyābdhi-candrikā bhakta-citta-keki-ghanāghanā |
roga-parvata-dambholir mṛtyu-dāru-kuṭhārikā ||144||

maheśvarī mahā-kālī mahā-grāsā mahāśanā |
aparṇā caṇḍikā caṇḍa-muṇḍāsura-niṣūdanī ||145||

kṣarākṣarātmikā sarva-lokeśī viśva-dhāriṇī |
tri-varga-dātrī subhagā try-ambakā tri-guṇātmikā ||146||

svargāpavarga-dā śuddhā japā-puṣpa-nibhākṛtiḥ |
ojovatī dyuti-dharā yajña-rūpā priya-vratā ||147||

durārādhyā durādharṣā pāṭalī-kusuma-priyā |
mahatī meru-nilayā mandāra-kusuma-priyā ||148||

vīrārādhyā virāḍ-rūpā virajā viśvato-mukhī |
pratyag-rūpā parākāśā prāṇa-dā prāṇa-rūpiṇī ||149||

mārtāṇḍa-bhairavārādhyā mantriṇī-nyasta-rājya-dhūḥ |
tripureśī jayat-senā nistraiguṇyā parāparā ||150||

satya-jñānānanda-rūpā sāmarasya-parāyaṇā |
kapardinī kalā-mālā kāma-dhuk kāma-rūpiṇī ||151||

kalā-nidhiḥ kāvya-kalā rasa-jñā rasa-śeva-dhiḥ |
puṣṭā purātanā pūjyā puṣkarā puṣkarekṣaṇā ||152||

paraṁ jyotiḥ paraṁ dhāma paramāṇuḥ parātparā |
pāśa-hastā pāśa-hantrī para-mantra-vibhedinī ||153||

mūrtā 'mūrtā 'nitya-tṛptā muni-mānasa-haṁsikā |
satya-vratā satya-rūpā sarvāntar-yāminī satī ||154||

brahmāṇī brahma jananī bahu-rūpā budhārcitā |
prasavitrī pracaṇḍā ''jñā pratiṣṭhā prakaṭākṛtiḥ ||155||

prāṇeśvarī prāṇa-dātrī pañcāśat-pīṭha-rūpiṇī |
viśṛṅkhalā vivikta-sthā vīra-mātā viyat-prasūḥ ||156||

mukundā mukti-nilayā mūla-vigraha-rūpiṇī |
bhāva-jñā bhava-roga-ghnī bhava-cakra-pravartinī ||157||

chandaḥ-sārā śāstra-sārā mantra-sārā talodarī |
udāra-kīrtir uddāma-vaibhavā varṇa-rūpiṇī ||158||

janma-mṛtyu-jarā-tapta-jana-viśrānti-dāyinī |
sarvopaniṣad-udghuṣṭā śānty-atīta-kalātmikā ||159||

gambhīrā gaganāntasthā garvitā gāna-lolupā |
kalpanā-rahitā kāṣṭhā 'kāntā kāntārdha-vigrahā ||160||

kārya-kāraṇa-nirmuktā kāma-keli-taraṅgitā |
kanat-kanaka-tāṭaṅkā līlā-vigraha-dhāriṇī ||161||

ajā kṣaya-vinirmuktā mugdhā kṣipra-prasādinī |
antar-mukha-samārādhyā bahir-mukha-sudurlabhā ||162||

trayī trivarga-nilayā tristhā tripura-mālinī |
nirāmayā nirālambā svātmārāmā sudhā-sṛtiḥ ||163||

saṁsāra-paṅka-nirmagna-samuddharaṇa-paṇḍitā |
yajña-priyā yajña-kartrī yajamāna-svarūpiṇī ||164||

dharmādhārā dhanādhyakṣā dhana-dhānya-vivardhinī |
vipra-priyā vipra-rūpā viśva-bhramaṇa-kāriṇī ||165||

viśva-grāsā vidrumābhā vaiṣṇavī viṣṇu-rūpiṇī |
ayonir yoni-nilayā kūṭa-sthā kula-rūpiṇī ||166||

vīra-goṣṭhī-priyā vīrā naiṣkarmyā nāda-rūpiṇī |
vijñāna-kalanā kalyā vidagdhā baindavāsanā ||167||

tattvādhikā tattvamayī tat-tvam-artha-svarūpiṇī |
sāma-gāna-priyā saumyā sadāśiva-kuṭumbinī ||168||

savyāpasavya-mārga-sthā sarvāpad-vinivāriṇī |
svasthā svabhāva-madhurā dhīrā dhīra-samarcitā ||169||

caitanyārghya-samārādhyā caitanya-kusuma-priyā |
sadoditā sadā-tuṣṭā taruṇāditya-pāṭalā ||170||

dakṣiṇādakṣiṇārādhyā dara-smera-mukhāmbujā |
kaulinī-kevalā 'narghya-kaivalya-pada-dāyinī ||171||

stotra-priyā stutimatī śruti-saṁstuta-vaibhavā |
manasvinī mānavatī maheśī maṅgalākṛtiḥ ||172||

viśva-mātā jagad-dhātrī viśālākṣī virāgiṇī |
pragalbhā paramodārā parāmodā manomayī ||173||

vyoma-keśī vimāna-sthā vajriṇī vāmakeśvarī |
pañca-yajña-priyā pañca-preta-mañcādhiśāyinī ||174||

pañcamī pañca-bhūteśī pañca-saṅkhyopacāriṇī |
śāśvatī śāśvataiśvaryā śarma-dā śambhu-mohinī ||175||

dharā dhara-sutā dhanyā dharmiṇī dharma-vardhinī |
lokātītā guṇātītā sarvātītā śamātmikā ||176||

bandhūka-kusuma-prakhyā bālā līlā-vinodinī |
sumaṅgalī sukha-karī suveṣāḍhyā suvāsinī ||177||

suvāsiny-arcana-prītā ''śobhanā śuddha-mānasā |
bindu-tarpaṇa-santuṣṭā pūrva-jā tripurāmbikā ||178||

daśa-mudrā-samārādhyā tripurāśrī-vaśaṅkarī |
jñāna-mudrā jñāna-gamyā jñāna-jñeya-svarūpiṇī ||179||

yoni-mudrā tri-khaṇḍeśī tri-guṇā 'mbā tri-koṇa-gā |
anaghā 'dbhuta-cāritrā vāñchitārtha-pradāyinī ||180||

abhyāsātiśaya-jñātā ṣaḍ-adhvātīta-rūpiṇī |
avyāja-karuṇā-mūrtir ajñāna-dhvānta-dīpikā ||181||

ābāla-gopa-viditā sarvānullaṅghya-śāsanā |
śrī-cakra-rāja-nilayā śrīmat-tripura-sundarī ||182||

śrī-śivā śiva-śaktyaikya-rūpiṇī lalitāmbikā |
evaṁ śrī-lalitā-devyā nāmnāṁ sāhasrakaṁ jaguḥ ||183||

iti śrī-brahmāṇḍa-purāṇe uttara-khaṇḍe śrī-hayagrīvāgastya-saṁvāde śrī-lalitāmbikā-sahasra-nāma-stotra-kathanaṁ nāma madhya-bhāgaḥ

Donnerstag, 13. Oktober 2011

Śrī-Lalitāmbikā-Sahasranāma-Stotram

Transliteration

Audio (click right mouse button)

॥ श्रीललिताम्बिकासहस्रनामस्तोत्रम् ॥

श्रीमाता श्रीमहाराज्ञी श्रीमत्सिंहासनेश्वरी ।
चिदग्निकुण्डसम्भूता देवकार्यसमुद्यता ॥१॥

उद्यद्भानुसहस्राभा चतुर्बाहुसमन्विता ।
रागस्वरूपपाशाढ्या क्रोधाकाराङ्कुशोज्ज्वला ॥२॥

मनोरूपेक्षुकोदण्डा पञ्चतन्मात्रसायका ।
निजारुणप्रभापूरमज्जद्ब्रह्माण्डमण्डला ॥३॥

चम्पकाशोकपुन्नागसौगन्धिकलसत्कचा ।
कुरुविन्दमणिश्रेणीकनत्कोटीरमण्डिता ॥४॥

अष्टमीचन्द्रविभ्राजदलिकस्थलशोभिता ।
मुखचन्द्रकलङ्काभमृगनाभिविशेषका ॥५॥

वदनस्मरमाङ्गल्यगृहतोरणचिल्लिका ।
वक्त्रलक्ष्मीपरीवाहचलन्मीनाभलोचना ॥६॥

नवचम्पकपुष्पाभनासादण्डविराजिता ।
ताराकान्तितिरस्कारिनासाभरणभासुरा ॥७॥

कदम्बमञ्जरीक्ळ्प्तकर्णपूरमनोहरा ।
ताटङ्कयुगलीभूततपनोडुपमण्डला ॥८॥

पद्मरागशिलादर्शपरिभाविकपोलभूः ।
नवविद्रुमबिम्बश्रीन्यक्कारिदशनच्छदा ॥९॥

शुद्धविद्याङ्कुराकारद्विजपङ्क्तिद्वयोज्ज्वला ।
कर्पूरवीटिकामोदसमाकर्षिदिगन्तरा ॥१०॥

निजसल्लापमाधुर्यविनिर्भर्त्सितकच्छपी ।
मन्दस्मितप्रभापूरमज्जत्कामेशमानसा ॥११॥

अनाकलितसादृश्यचुबुकश्रीविराजिता ।
कामेशबद्धमाङ्गल्यसूत्रशोभितकन्धरा ॥१२॥

कनकाङ्गदकेयूरकमनीयभुजान्विता ।
रत्नग्रैवेयचिन्ताकलोलमुक्ताफलान्विता ॥१३॥

कामेश्वरप्रेमरत्नमणिप्रतिपणस्तनी ।
नाभ्यालवालरोमालिलताफलकुचद्वयी ॥१४॥

लक्ष्यरोमलताधारतासमुन्नेयमध्यमा ।
स्तनभारदलन्मध्यपट्टबन्धवलित्रया ॥१५॥

अरुणारुणकौसुम्भवस्त्रभास्वत्कटीतटी ।
रत्नकिङ्किणिकारम्यरशनादामभूषिता ॥१६॥

कामेशज्ञातसौभाग्यमार्दवोरुद्वयान्विता ।
माणिक्यमुकुटाकारजानुद्वयविराजिता ॥१७॥

इन्द्रगोपपरिक्षिप्तस्मरतूणाभजङ्घिका ।
गूढगुल्फा कूर्मपृष्ठजयिष्णुप्रपदान्विता ॥१८॥

नखदीधितिसञ्छन्ननमज्जनतमोगुणा ।
पदद्वयप्रभाजालपराकृतसरोरुहा ॥१९॥

शिञ्जानमणिमञ्जीरमण्डितश्रीपदाम्बुजा ।
मरालीमन्दगमना महालावण्यशेवधिः ॥२०॥

सर्वारुणाऽनवद्याङ्गी सर्वाभरणभूषिता ।
शिवकामेश्वराङ्कस्था शिवा स्वाधीनवल्लभा ॥२१॥

सुमेरुमध्यशृङ्गस्था श्रीमन्नगरनायिका ।
चिन्तामणिगृहान्तस्था पञ्चब्रह्मासनस्थिता ॥२२॥

महापद्माटवीसंस्था कदम्बवनवासिनी ।
सुधासागरमध्यस्था कामाक्षी कामदायिनी ॥२३॥

देवर्षिगणसंघातस्तूयमानात्मवैभवा ।
भण्डासुरवधोद्युक्तशक्तिसेनासमन्विता ॥२४॥

सम्पत्करीसमारूढसिन्धुरव्रजसेविता ।
अश्वारूढाधिष्ठिताश्वकोटिकोटिभिरावृता ॥२५॥

चक्रराजरथारूढसर्वायुधपरिष्कृता ।
गेयचक्ररथारूढमन्त्रिणीपरिसेविता ॥२६॥

किरिचक्ररथारूढदण्डनाथापुरस्कृता ।
ज्वालामालिनिकाक्षिप्तवह्निप्राकारमध्यगा ॥२७॥

भण्डसैन्यवधोद्युक्तशक्तिविक्रमहर्षिता ।
नित्यापराक्रमाटोपनिरीक्षणसमुत्सुका ॥२८॥

भण्डपुत्रवधोद्युक्तबालाविक्रमनन्दिता ।
मन्त्रिण्यम्बाविरचितविषङ्गवधतोषिता ॥२९॥

विशुक्रप्राणहरणवाराहीवीर्यनन्दिता ।
कामेश्वरमुखालोककल्पितश्रीगणेश्वरा ॥३०॥

महागणेशनिर्भिन्नविघ्नयन्त्रप्रहर्षिता ।
भण्डासुरेन्द्रनिर्मुक्तशस्त्रप्रत्यस्त्रवर्षिणी ॥३१॥

कराङ्गुलिनखोत्पन्ननारायणदशाकृतिः ।
महापाशुपतास्त्राग्निनिर्दग्धासुरसैनिका ॥३२॥

कामेश्वरास्त्रनिर्दग्धसभण्डासुरशून्यका ।
ब्रह्मोपेन्द्रमहेन्द्रादिदेवसंस्तुतवैभवा ॥३३॥

हरनेत्राग्निसन्दग्धकामसञ्जीवनौषधिः ।
श्रीमद्वाग्भवकूटैकस्वरूपमुखपङ्कजा ॥३४॥

कण्ठाधःकटिपर्यन्तमध्यकूटस्वरूपिणी ।
शक्तिकूटैकतापन्नकट्यधोभागधारिणी ॥३५॥

मूलमन्त्रात्मिका मूलकूटत्रयकलेबरा ।
कुलामृतैकरसिका कुलसङ्केतपालिनी ॥३६॥

कुलाङ्गना कुलान्तस्था कौलिनी कुलयोगिनी ।
अकुला समयान्तस्था समयाचारतत्परा ॥३७॥

मूलाधारैकनिलया ब्रह्मग्रन्थिविभेदिनी ।
मणिपूरान्तरुदिता विष्णुग्रन्थिविभेदिनी ॥३८॥

आज्ञाचक्रान्तरालस्था रुद्रग्रन्थिविभेदिनी ।
सहस्राराम्बुजारूढा सुधासाराभिवर्षिणी ॥३९॥

तडिल्लतासमरुचिः षट्चक्रोपरिसंस्थिता ।
महासक्तिः कुण्डलिनी बिसतन्तुतनीयसी ॥४०॥

भवानी भावनागम्या भवारण्यकुठारिका ।
भद्रप्रिया भद्रमूर्तिर्भक्तसौभाग्यदायिनी ॥४१॥

भक्तिप्रिया भक्तिगम्या भक्तिवश्या भयापहा ।
शाम्भवी शारदाराध्या शर्वाणी शर्मदायिनी ॥४२॥

शाङ्करी श्रीकरी साध्वी शरच्चन्द्रनिभानना ।
शतोदरी शान्तिमती निराधारा निरञ्जना ॥४३॥

निर्लेपा निर्मला नित्या निराकारा निराकुला ।
निर्गुणा निष्कला शान्ता निष्कामा निरुपप्लवा ॥४४॥

नित्यमुक्ता निर्विकारा निष्प्रपञ्चा निराश्रया ।
नित्यशुद्धा नित्यबुद्धा निरवद्या निरन्तरा ॥४५॥

निष्कारणा निष्कलङ्का निरुपाधिर्निरीश्वरा ।
नीरागा रागमथनी निर्मदा मदनाशिनी ॥४६॥

निश्चिन्ता निरहङ्कारा निर्मोहा मोहनाशिनी ।
निर्ममा ममताहन्त्री निष्पापा पापनाशिनी ॥४७॥

निष्क्रोधा क्रोधशमनी निर्लोभा लोभनाशिनी ।
निस्संशया संशयघ्नी निर्भवा भवनाशिनी ॥४८॥

निर्विकल्पा निराबाधा निर्भेदा भेदनाशिनी ।
निर्नाशा मृत्युमथनी निष्क्रिया निष्परिग्रहा ॥४९॥

निस्तुला नीलचिकुरा निरपाया निरत्यया ।
दुर्लभा दुर्गमा दुर्गा दुःखहन्त्री सुखप्रदा ॥५०॥

दुष्टदूरा दुराचारशमनी दोषवर्जिता ।
सर्वज्ञा सान्द्रकरुणा समानाधिकवर्जिता ॥५१॥

सर्वशक्तिमयी सर्वमङ्गला सद्गतिप्रदा ।
सर्वेश्वरी सर्वमयी सर्वमन्त्रस्वरूपिणी ॥५२॥

सर्वयन्त्रात्मिका सर्वतन्त्ररूपा मनोन्मनी ।
माहेश्वरी महादेवी महालक्ष्मीर्मृडप्रिया ॥५३॥

महारूपा महापूज्या महापातकनाशिनी ।
महामाया महासत्त्वा महाशक्तिर्महारतिः ॥५४॥

महाभोगा महैश्वर्या महावीर्या महाबला ।
महाबुद्धिर्महासिद्धिर्महायोगेश्वरेश्वरी ॥५५॥

महातन्त्रा महामन्त्रा महायन्त्रा महासना ।
महायागक्रमाराध्या महाभैरवपूजिता ॥५६॥

महेश्वरमहाकल्पमहाताण्डवसाक्षिणी ।
महाकामेशमहिषी महात्रिपुरसुन्दरी ॥५७॥

चतुःषष्ट्युपचाराढ्या चतुःषष्टिकलामयी ।
महाचतुःषष्टिकोटियोगिनीगणसेविता ॥५८॥

मनुविद्या चन्द्रविद्या चन्द्रमण्डलमध्यगा ।
चारुरूपा चारुहासा चारुचन्द्रकलाधरा ॥५९॥

चराचरजगन्नाथा चक्रराजनिकेतना ।
पार्वती पद्मनयना पद्मरागसमप्रभा ॥६०॥

पञ्चप्रेतासनासीना पञ्चब्रह्मस्वरूपिणी ।
चिन्मयी परमानन्दा विज्ञानघनरूपिणी ॥६१॥

ध्यानध्यातृध्येयरूपा धर्माधर्मविवर्जिता ।
विश्वरूपा जागरिणी स्वपन्ती तैजसात्मिका ॥६२॥

सुप्ता प्राज्ञात्मिका तुर्या सर्वावस्थाविवर्जिता ।
सृष्टिकर्त्री ब्रह्मरूपा गोप्त्री गोविन्दरूपिणी ॥६३॥

संहारिणी रुद्ररूपा तिरोधानकरीश्वरी ।
सदाशिवाऽनुग्रहदा पञ्चकृत्यपरायणा ॥६४॥

भानुमण्डलमध्यस्था भैरवी भगमालिनी ।
पद्मासना भगवती पद्मनाभसहोदरी ॥६५॥

उन्मेषनिमिषोत्पन्नविपन्नभुवनावली ।
सहस्रशीर्षवदना सहस्राक्षी सहस्रपात् ॥६६॥

आब्रह्मकीटजननी वर्णाश्रमविधायिनी ।
निजाज्ञारूपनिगमा पुण्यापुण्यफलप्रदा ॥६७॥

श्रुतिसीमन्तसिन्दूरीकृतपादाब्जधूलिका ।
सकलागमसन्दोहशुक्तिसम्पुटमौक्तिका ॥६८॥

पुरुषार्थप्रदा पूर्णा भोगिनी भुवनेश्वरी ।
अम्बिकाऽनादिनिधना हरिब्रह्मेन्द्रसेविता ॥६९॥

नारायणी नादरूपा नामरूपविवर्जिता ।
ह्रीङ्कारी ह्रीमती हृद्या हेयोपादेयवर्जिता ॥७०॥

राजराजार्चिता राज्ञी रम्या राजीवलोचना ।
रञ्जनी रमणी रस्या रणत्किङ्किणिमेखला ॥७१॥

रमा राकेन्दुवदना रतिरूपा रतिप्रिया ।
रक्षाकरी राक्षसघ्नी रामा रमणलम्पटा ॥७२॥

काम्या कामकलारूपा कदम्बकुसुमप्रिया ।
कल्याणी जगतीकन्दा करुणारससागरा ॥७३॥

कलावती कलालापा कान्ता कादम्बरीप्रिया ।
वरदा वामनयना वारुणीमदविह्वला ॥७४॥

विश्वाधिका वेदवेद्या विन्ध्याचलनिवासिनी ।
विधात्री वेदजननी विष्णुमाया विलासिनी ॥७५॥

क्षेत्रस्वरूपा क्षेत्रेशी क्षेत्रक्षेत्रज्ञपालिनी ।
क्षयवृद्धिविनिर्मुक्ता क्षेत्रपालसमर्चिता ॥७६॥

विजया विमला वन्द्या वन्दारुजनवत्सला ।
वाग्वादिनी वामकेशी वह्निमण्डलवासिनी ॥७७॥

भक्तिमत्कल्पलतिका पशुपाशविमोचिनी ।
संहृताशेषपाषण्डा सदाचारप्रवर्तिका ॥७८॥

तापत्रयाग्निसन्तप्तसमाह्लादनचन्द्रिका ।
तरुणी तापसाराध्या तनुमध्या तमोऽपहा ॥७९॥

चितिस्तत्पदलक्ष्यार्था चिदेकरसरूपिणी ।
स्वात्मानन्दलवीभूतब्रह्माद्यानन्दसन्ततिः ॥८०॥

परा प्रत्यक्चितीरूपा पश्यन्ती परदेवता ।
मध्यमा वैखरीरूपा भक्तमानसहंसिका ॥८१॥

कामेश्वरप्राणनाडी कृतज्ञा कामपूजिता ।
शृङ्गाररससम्पूर्णा जया जालन्धरस्थिता ॥८२॥

ओड्याणपीठनिलया बिन्दुमण्डलवासिनी ।
रहोयागक्रमाराध्या रहस्तर्पणतर्पिता ॥८३॥

सद्यःप्रसादिनी विश्वसाक्षिणी साक्षिवर्जिता ।
षडङ्गदेवतायुक्ता षाड्गुण्यपरिपूरिता ॥८४॥

नित्यक्लिन्ना निरुपमा निर्वाणसुखदायिनी ।
नित्याषोडशिकारूपा श्रीकण्ठार्धशरीरिणी ॥८५॥

प्रभावती प्रभारूपा प्रसिद्धा परमेश्वरी ।
मूलप्रकृतिरव्यक्ता व्यक्ताव्यक्तस्वरूपिणी ॥८६॥

व्यापिनी विविधाकारा विद्याविद्यास्वरूपिणी ।
महाकामेशनयनकुमुदाह्लादकौमुदी ॥८७॥

भक्तहार्दतमोभेदभानुमद्भानुसन्ततिः ।
शिवदूती शिवाराध्या शिवमूर्तिः शिवङ्करी ॥८८॥

शिवप्रिया शिवपरा शिष्टेष्टा शिष्टपूजिता ।
अप्रमेया स्वप्रकाशा मनोवाचाम् अगोचरा ॥८९॥

चिच्छक्तिश्चेतनारूपा जडशक्तिर्जडात्मिका ।
गायत्री व्याहृतिः सन्ध्या द्विजवृन्दनिषेविता ॥९०॥

तत्त्वासना तत्त्वमयी पञ्चकोशान्तरस्थिता ।
निस्सीममहिमा नित्ययौवना मदशालिनी ॥९१॥

मदघूर्णितरक्ताक्षी मदपाटलगण्डभूः ।
चन्दनद्रवदिग्धाङ्गी चाम्पेयकुसुमप्रिया ॥९२॥

कुशला कोमलाकारा कुरुकुल्ला कुलेश्वरी ।
कुलकुण्डालया कौलमार्गतत्परसेविता ॥९३॥

कुमारगणनाथाम्बा तुष्टिः पुष्टिर्मतिर्धृतिः ।
शान्तिः स्वस्तिमती कान्तिर्नन्दिनी विघ्ननाशिनी ॥९४॥

तेजोवती त्रिनयना लोलाक्षीकामरूपिणी ।
मालिनी हंसिनी माता मलयाचलवासिनी ॥९५॥

सुमुखी नलिनी सुभ्रूः शोभना सुरनायिका ।
कालकण्ठी कान्तिमती क्षोभिणी सूक्ष्मरूपिणी ॥९६॥

वज्रेश्वरी वामदेवी वयोऽवस्थाविवर्जिता ।
सिद्धेश्वरी सिद्धविद्या सिद्धमाता यशस्विनी ॥९७॥

विशुद्धिचक्रनिलयाऽऽरक्तवर्णा त्रिलोचना ।
खट्वाङ्गादिप्रहरणा वदनैकसमन्विता ॥९८॥

पायसान्नप्रिया त्वक्स्था पशुलोकभयङ्करी ।
अमृतादिमहाशक्तिसंवृता डाकिनीश्वरी ॥९९॥

अनाहताब्जनिलया श्यामाभा वदनद्वया ।
दंष्ट्रोज्ज्वलाऽक्षमालादिधरा रुधिरसंस्थिता ॥१००॥

कालरात्र्यादिशक्त्यौघवृता स्निग्धौदनप्रिया ।
महावीरेन्द्रवरदा राकिण्यम्बास्वरूपिणी ॥१०१॥

मणिपूराब्जनिलया वदनत्रयसंयुता ।
वज्रादिकायुधोपेता डामर्यादिभिरावृता ॥१०२॥

रक्तवर्णा मांसनिष्ठा गुडान्नप्रीतमानसा ।
समस्तभक्तसुखदा लाकिन्यम्बास्वरूपिणी ॥१०३॥

स्वाधिष्ठानाम्बुजगता चतुर्वक्त्रमनोहरा ।
शूलाद्यायुधसम्पन्ना पीतवर्णाऽतिगर्विता ॥१०४॥

मेदोनिष्ठा मधुप्रीता बन्धिन्यादिसमन्विता ।
दध्यन्नासक्तहृदया काकिनीरूपधारिणी ॥१०५॥

मूलाधाराम्बुजारूढा पञ्चवक्त्राऽस्थिसंस्थिता ।
अङ्कुशादिप्रहरणा वरदादिनिषेविता ॥१०६॥

मुद्गौदनासक्तचित्ता साकिन्यम्बास्वरूपिणी ।
आज्ञाचक्राब्जनिलया शुक्लवर्णा षडानना ॥१०७॥

मज्जासंस्था हंसवतीमुख्यशक्तिसमन्विता ।
हरिद्रान्नैकरसिका हाकिनीरूपधारिणी ॥१०८॥

सहस्रदलपद्मस्था सर्ववर्णोपशोभिता ।
सर्वायुधधरा शुक्लसंस्थिता सर्वतोमुखी ॥१०९॥

सर्वौदनप्रीतचित्ता याकिन्यम्बास्वरूपिणी ।
स्वाहा स्वधाऽमतिर्मेधा श्रुतिः स्मृतिरनुत्तमा ॥११०॥

पुण्यकीर्तिः पुण्यलभ्या पुण्यश्रवणकीर्तना ।
पुलोमजार्चिता बन्धमोचनी बर्बरालका ॥१११॥

विमर्शरूपिणी विद्या वियदादिजगत्प्रसूः ।
सर्वव्याधिप्रशमनी सर्वमृत्युनिवारिणी ॥११२॥

अग्रगण्याऽचिन्त्यरूपा कलिकल्मषनाशिनी ।
कात्यायनी कालहन्त्री कमलाक्षनिषेविता ॥११३॥

ताम्बूलपूरितमुखी दाडिमीकुसुमप्रभा ।
मृगाक्षी मोहिनी मुख्या मृडानी मित्ररूपिणी ॥११४॥

नित्यतृप्ता भक्तनिधिर्नियन्त्री निखिलेश्वरी ।
मैत्र्यादिवासनालभ्या महाप्रलयसाक्षिणी ॥११५॥

परा शक्तिः परा निष्ठा प्रज्ञानघनरूपिणी ।
माध्वीपानालसा मत्ता मातृकावर्णरूपिणी ॥११६॥

महाकैलासनिलया मृणालमृदुदोर्लता ।
महनीया दयामूर्तिर्महासाम्राज्यशालिनी ॥११७॥

आत्मविद्या महाविद्या श्रीविद्या कामसेविता ।
श्रीषोडशाक्षरीविद्या त्रिकूटा कामकोटिका ॥११८॥

कटाक्षकिङ्करीभूतकमलाकोटिसेविता ।
शिरःस्थिता चन्द्रनिभा भालस्थेन्द्रधनुःप्रभा ॥११९॥

हृदयस्था रविप्रख्या त्रिकोणान्तरदीपिका ।
दाक्षायणी दैत्यहन्त्री दक्षयज्ञविनाशिनी ॥१२०॥

दरान्दोलितदीर्घाक्षी दरहासोज्ज्वलन्मुखी ।
गुरुमूर्तिर्गुणनिधिर्गोमाता गुहजन्मभूः ॥१२१॥

देवेशी दण्डनीतिस्था दहराकाशरूपिणी ।
प्रतिपन्मुख्यराकान्ततिथिमण्डलपूजिता ॥१२२॥

कलात्मिका कलानाथा काव्यालापविनोदिनी ।
सचामररमावाणीसव्यदक्षिणसेविता ॥१२३॥

आदिशक्तिरमेयात्मा परमा पावनाकृतिः ।
अनेककोटिब्रह्माण्डजननी दिव्यविग्रहा ॥१२४॥

क्लीङ्कारी केवला गुह्या कैवल्यपददायिनी ।
त्रिपुरा त्रिजगद्वन्द्या त्रिमूर्तिस्त्रिदशेश्वरी ॥१२५॥

त्र्यक्षरी दिव्यगन्धाढ्या सिन्दूरतिलकाञ्चिता ।
उमा शैलेन्द्रतनया गौरी गन्धर्वसेविता ॥१२६॥

विश्वगर्भा स्वर्णगर्भाऽवरदा वागधीश्वरी ।
ध्यानगम्याऽपरिच्छेद्या ज्ञानदा ज्ञानविग्रहा ॥१२७॥

सर्ववेदान्तसंवेद्या सत्यानन्दस्वरूपिणी ।
लोपामुद्रार्चिता लीलाक्ळ्प्तब्रह्माण्डमण्डला ॥१२८॥

अदृश्या दृश्यरहिता विज्ञात्री वेद्यवर्जिता ।
योगिनी योगदा योग्या योगानन्दा युगन्धरा ॥१२९॥

इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिस्वरूपिणी ।
सर्वाधारा सुप्रतिष्ठा सदसद्रूपधारिणी ॥१३०॥

अष्टमूर्तिरजाजेत्री लोकयात्राविधायिनी ।
एकाकिनी भूमरूपा निर्द्वैता द्वैतवर्जिता ॥१३१॥

अन्नदा वसुदा वृद्धा ब्रह्मात्मैक्यस्वरूपिणी ।
बृहती ब्राह्मणी ब्राह्मी ब्रह्मानन्दा बलिप्रिया ॥१३२॥

भाषारूपा बृहत्सेना भावाभावविवर्जिता ।
सुखाराध्या शुभकरी शोभना सुलभा गतिः ॥१३३॥

राजराजेश्वरी राज्यदायिनी राज्यवल्लभा ।
राजत्कृपा राजपीठनिवेशितनिजाश्रिता ॥१३४॥

राज्यलक्ष्मीः कोशनाथा चतुरङ्गबलेश्वरी ।
साम्राज्यदायिनी सत्यसन्धा सागरमेखला ॥१३५॥

दीक्षिता दैत्यशमनी सर्वलोकवशङ्करी ।
सर्वार्थदात्री सावित्री सच्चिदानन्दरूपिणी ॥१३६॥

देशकालापरिच्छिन्ना सर्वगा सर्वमोहिनी ।
सरस्वती शास्त्रमयी गुहाम्बा गुह्यरूपिणी ॥१३७॥

सर्वोपाधिविनिर्मुक्ता सदाशिवपतिव्रता ।
सम्प्रदायेश्वरी साध्वी गुरुमण्डलरूपिणी ॥१३८॥

कुलोत्तीर्णा भगाराध्या माया मधुमती मही ।
गणाम्बा गुह्यकाराध्या कोमलाङ्गी गुरुप्रिया ॥१३९॥

स्वतन्त्रा सर्वतन्त्रेशी दक्षिणामूर्तिरूपिणी ।
सनकादिसमाराध्या शिवज्ञानप्रदायिनी ॥१४०॥

चित्कलाऽ
नन्दकलिका प्रेमरूपा प्रियङ्करी ।
नामपारायणप्रीता नन्दिविद्या नटेश्वरी ॥१४१॥

मिथ्याजगदधिष्ठाना मुक्तिदा मुक्तिरूपिणी ।
लास्यप्रिया लयकरी लज्जा रम्भादिवन्दिता ॥१४२॥

भवदावसुधावृष्टिः पापारण्यदवानला ।
दौर्भाग्यतूलवातूला जराध्वान्तरविप्रभा ॥१४३॥

भाग्याब्धिचन्द्रिका भक्तचित्तकेकिघनाघना ।
रोगपर्वतदम्भोलिर्मृत्युदारुकुठारिका ॥१४४॥

महेश्वरी महाकाली महाग्रासा महाशना ।
अपर्णा चण्डिका चण्डमुण्डासुरनिषूदनी ॥१४५॥

क्षराक्षरात्मिका सर्वलोकेशी विश्वधारिणी ।
त्रिवर्गदात्री सुभगा त्र्यम्बका त्रिगुणात्मिका ॥१४६॥

स्वर्गापवर्गदा शुद्धा जपापुष्पनिभाकृतिः ।
ओजोवती द्युतिधरा यज्ञरूपा प्रियव्रता ॥१४७॥

दुराराध्या दुराधर्षा पाटलीकुसुमप्रिया ।
महती मेरुनिलया मन्दारकुसुमप्रिया ॥१४८॥

वीराराध्या विराड्रूपा विरजा विश्वतोमुखी ।
प्रत्यग्रूपा पराकाशा प्राणदा प्राणरूपिणी ॥१४९॥

मार्ताण्डभैरवाराध्या मन्त्रिणीन्यस्तराज्यधूः ।
त्रिपुरेशी जयत्सेना निस्त्रैगुण्या परापरा ॥१५०॥

सत्यज्ञानानन्दरूपा सामरस्यपरायणा ।
कपर्दिनी कलामाला कामधुक् कामरूपिणी ॥१५१॥

कलानिधिः काव्यकला रसज्ञा रसशेवधिः ।
पुष्टा पुरातना पूज्या पुष्करा पुष्करेक्षणा ॥१५२॥

परं ज्योतिः परं धाम परमाणुः परात्परा ।
पाशहस्ता पाशहन्त्री परमन्त्रविभेदिनी ॥१५३॥

मूर्ताऽमूर्ताऽनित्यतृप्ता मुनिमानसहंसिका ।
सत्यव्रता सत्यरूपा सर्वान्तर्यामिनी सती ॥१५४॥

ब्रह्माणी ब्रह्म जननी बहुरूपा बुधार्चिता ।
प्रसवित्री प्रचण्डाऽऽज्ञा प्रतिष्ठा प्रकटाकृतिः ॥१५५॥

प्राणेश्वरी प्राणदात्री पञ्चाशत्पीठरूपिणी ।
विशृङ्खला विविक्तस्था वीरमाता वियत्प्रसूः ॥१५६॥

मुकुन्दा मुक्तिनिलया मूलविग्रहरूपिणी ।
भावज्ञा भवरोगघ्नी भवचक्रप्रवर्तिनी ॥१५७॥

छन्दःसारा शास्त्रसारा मन्त्रसारा तलोदरी ।
उदारकीर्तिरुद्दामवैभवा वर्णरूपिणी ॥१५८॥

जन्ममृत्युजरातप्तजनविश्रान्तिदायिनी ।
सर्वोपनिषदुद्घुष्टा शान्त्यतीतकलात्मिका ॥१५९॥

गम्भीरा गगनान्तस्था गर्विता गानलोलुपा ।
कल्पनारहिता काष्ठाऽकान्ता कान्तार्धविग्रहा ॥१६०॥

कार्यकारणनिर्मुक्ता कामकेलितरङ्गिता ।
कनत्कनकताटङ्का लीलाविग्रहधारिणी ॥१६१॥

अजा क्षयविनिर्मुक्ता मुग्धा क्षिप्रप्रसादिनी ।
अन्तर्मुखसमाराध्या बहिर्मुखसुदुर्लभा ॥१६२॥

त्रयी त्रिवर्गनिलया त्रिस्था त्रिपुरमालिनी ।
निरामया निरालम्बा स्वात्मारामा सुधासृतिः ॥१६३॥

संसारपङ्कनिर्मग्नसमुद्धरणपण्डिता ।
यज्ञप्रिया यज्ञकर्त्री यजमानस्वरूपिणी ॥१६४॥

धर्माधारा धनाध्यक्षा धनधान्यविवर्धिनी ।
विप्रप्रिया विप्ररूपा विश्वभ्रमणकारिणी ॥१६५॥

विश्वग्रासा विद्रुमाभा वैष्णवी विष्णुरूपिणी ।
अयोनिर्योनिनिलया कूटस्था कुलरूपिणी ॥१६६॥

वीरगोष्ठीप्रिया वीरा नैष्कर्म्या नादरूपिणी ।
विज्ञानकलना कल्या विदग्धा बैन्दवासना ॥१६७॥

तत्त्वाधिका तत्त्वमयी तत्त्वमर्थस्वरूपिणी ।
सामगानप्रिया सौम्या सदाशिवकुटुम्बिनी ॥१६८॥

सव्यापसव्यमार्गस्था सर्वापद्विनिवारिणी ।
स्वस्था स्वभावमधुरा धीरा धीरसमर्चिता ॥१६९॥

चैतन्यार्घ्यसमाराध्या चैतन्यकुसुमप्रिया ।
सदोदिता सदातुष्टा तरुणादित्यपाटला ॥१७०॥

दक्षिणादक्षिणाराध्या दरस्मेरमुखाम्बुजा ।
कौलिनीकेवलाऽनर्घ्यकैवल्यपददायिनी ॥१७१॥

स्तोत्रप्रिया स्तुतिमती श्रुतिसंस्तुतवैभवा ।
मनस्विनी मानवती महेशी मङ्गलाकृतिः ॥१७२॥

विश्वमाता जगद्धात्री विशालाक्षी विरागिणी ।
प्रगल्भा परमोदारा परामोदा मनोमयी ॥१७३॥

व्योमकेशी विमानस्था वज्रिणी वामकेश्वरी ।
पञ्चयज्ञप्रिया पञ्चप्रेतमञ्चाधिशायिनी ॥१७४॥

पञ्चमी पञ्चभूतेशी पञ्चसङ्ख्योपचारिणी ।
शाश्वती शाश्वतैश्वर्या शर्मदा शम्भुमोहिनी ॥१७५॥

धरा धरसुता धन्या धर्मिणी धर्मवर्धिनी ।
लोकातीता गुणातीता सर्वातीता शमात्मिका ॥१७६॥

बन्धूककुसुमप्रख्या बाला लीलाविनोदिनी ।
सुमङ्गली सुखकरी सुवेषाढ्या सुवासिनी ॥१७७॥

सुवासिन्यर्चनप्रीताऽऽशोभना शुद्धमानसा ।
बिन्दुतर्पणसन्तुष्टा पूर्वजा त्रिपुराम्बिका ॥१७८॥

दशमुद्रासमाराध्या त्रिपुराश्रीवशङ्करी ।
ज्ञानमुद्रा ज्ञानगम्या ज्ञानज्ञेयस्वरूपिणी ॥१७९॥

योनिमुद्रा त्रिखण्डेशी त्रिगुणाऽम्बा त्रिकोणगा ।
अनघाऽद्भुतचारित्रा वाञ्छितार्थप्रदायिनी ॥१८०॥

अभ्यासातिशयज्ञाता षडध्वातीतरूपिणी ।
अव्याजकरुणामूर्तिरज्ञानध्वान्तदीपिका ॥१८१॥

आबालगोपविदिता सर्वानुल्लङ्घ्यशासना ।
श्रीचक्रराजनिलया श्रीमत्त्रिपुरसुन्दरी ॥१८२॥

श्रीशिवा शिवशक्त्यैक्यरूपिणी ललिताम्बिका ।
एवं श्रीललितादेव्या नाम्नां साहस्रकं जगुः ॥१८३॥

इति श्रीब्रह्माण्डपुराणे उत्तरखण्डे श्रीहयग्रीवागस्त्यसंवादे
श्रीललिताम्बिकासहस्रनामस्तोत्रकथनं नाम मध्यभागः