Sonntag, 31. Januar 2010

Ṛgveda 1.1 and 10.191 (UTF-8)

UTF-8 encoding table and Unicode characters


1.001.01a अ॒ग्निमी॑ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज॑म् ।
1.001.01c होता॑रं रत्न॒धात॑मम् ॥
1.001.01a a̱gnim ī̍ḻe pu̱rohi̍taṁ ya̱jñasya̍ de̱vam ṛ̱tvija̍m |
1.001.01c hotā̍raṁ ratna̱dhāta̍mam ||

1.001.02a अ॒ग्निः पूर्वे॑भि॒रृषि॑भि॒रीड्यो॒ नूत॑नैरु॒त ।
1.001.02c स दे॒वाँ एह व॑क्षति ॥
1.001.02a a̱gniḥ pūrve̍bhi̱r ṛṣi̍bhi̱r īḍyo̱ nūta̍nair u̱ta |
1.001.02c sa de̱vām̐ eha va̍kṣati ||

1.001.03a अ॒ग्निना॑ र॒यिम॑श्नव॒त्पोष॑मे॒व दि॒वेदि॑वे ।
1.001.03c य॒शसं॑ वी॒रव॑त्तमम् ॥
1.001.03a a̱gninā̍ ra̱yim a̍śnava̱t poṣa̍m e̱va di̱ve-di̍ve |
1.001.03c ya̱śasa̍ṁ vī̱rava̍ttamam ||

1.001.04a अग्ने॒ यं य॒ज्ञम॑ध्व॒रं वि॒श्वत॑ः परि॒भूरसि॑ ।
1.001.04c स इद्दे॒वेषु॑ गच्छति ॥
1.001.04a agne̱ yaṁ ya̱jñam a̍dhva̱raṁ vi̱śvata̍ḥ pari̱bhūr asi̍ |
1.001.04c sa id de̱veṣu̍ gacchati ||

1.001.05a अ॒ग्निर्होता॑ क॒विक्र॑तुः स॒त्यश्चि॒त्रश्र॑वस्तमः ।
1.001.05c दे॒वो दे॒वेभि॒रा ग॑मत् ॥
1.001.05a a̱gnir hotā̍ ka̱vikra̍tuḥ sa̱tyaś ci̱traśra̍vastamaḥ |
1.001.05c de̱vo de̱vebhi̱r ā ga̍mat ||

1.001.06a यद॒ङ्ग दा॒शुषे॒ त्वमग्ने॑ भ॒द्रं क॑रि॒ष्यसि॑ ।
1.001.06c तवेत्तत्स॒त्यम॑ङ्गिरः ॥
1.001.06a yad a̱ṅga dā̱śuṣe̱ tvam agne̍ bha̱draṁ ka̍ri̱ṣyasi̍ |
1.001.06c tavet tat sa̱tyam a̍ṅgiraḥ ||

1.001.07a उप॑ त्वाग्ने दि॒वेदि॑वे॒ दोषा॑वस्तर्धि॒या व॒यम् ।
1.001.07c नमो॒ भर॑न्त॒ एम॑सि ॥
1.001.07a upa̍ tvāgne di̱ve-di̍ve̱ doṣā̍vastar dhi̱yā va̱yam |
1.001.07c namo̱ bhara̍nta̱ ema̍si ||

1.001.08a राज॑न्तमध्व॒राणां॑ गो॒पामृ॒तस्य॒ दीदि॑विम् ।
1.001.08c वर्ध॑मानं॒ स्वे दमे॑ ॥
1.001.08a rāja̍ntam adhva̱rāṇā̍ṁ go̱pām ṛ̱tasya̱ dīdi̍vim |
1.001.08c vardha̍māna̱ṁ sve dame̍ ||

1.001.09a स न॑ः पि॒तेव॑ सू॒नवेऽग्ने॑ सूपाय॒नो भ॑व ।
1.001.09c सच॑स्वा नः स्व॒स्तये॑ ॥
1.001.09a sa na̍ḥ pi̱teva̍ sū̱nave 'gne̍ sūpāya̱no bha̍va |
1.001.09c saca̍svā naḥ sva̱staye̍ ||


10.191.01a संस॒मिद्यु॑वसे वृष॒न्नग्ने॒ विश्वा॑न्य॒र्य आ ।
10.191.01c इ॒ळस्प॒दे समि॑ध्यसे॒ स नो॒ वसू॒न्या भ॑र ॥
10.191.01a saṁ-sa̱m id yu̍vase vṛṣa̱nn agne̱ viśvā̍ny a̱rya ā |
10.191.01c i̱ḻas pa̱de sam i̍dhyase̱ sa no̱ vasū̱ny ā bha̍ra ||

10.191.02a सं ग॑च्छध्वं॒ सं व॑दध्वं॒ सं वो॒ मनां॑सि जानताम् ।
10.191.02c दे॒वा भा॒गं यथा॒ पूर्वे॑ संजाना॒ना उ॒पास॑ते ॥
10.191.02a saṁ ga̍cchadhva̱ṁ saṁ va̍dadhva̱ṁ saṁ vo̱ manā̍ṁsi jānatām |
10.191.02c de̱vā bhā̱gaṁ yathā̱ pūrve̍ saṁjānā̱nā u̱pāsa̍te ||

10.191.03a स॒मा॒नो मन्त्र॒ः समि॑तिः समा॒नी स॑मा॒नं मन॑ः स॒ह चि॒त्तमे॑षाम् ।
10.191.03c स॒मा॒नं मन्त्र॑म॒भि म॑न्त्रये वः समा॒नेन॑ वो ह॒विषा॑ जुहोमि ॥
10.191.03a sa̱mā̱no mantra̱ḥ sami̍tiḥ samā̱nī sa̍mā̱nam mana̍ḥ sa̱ha ci̱ttam e̍ṣām |
10.191.03c sa̱mā̱nam mantra̍m a̱bhi ma̍ntraye vaḥ samā̱nena̍ vo ha̱viṣā̍ juhomi ||

10.191.04a स॒मा॒नी व॒ आकू॑तिः समा॒ना हृद॑यानि वः ।
10.191.04c स॒मा॒नम॑स्तु वो॒ मनो॒ यथा॑ व॒ः सुस॒हास॑ति ॥
10.191.04a sa̱mā̱nī va̱ ākū̍tiḥ samā̱nā hṛda̍yāni vaḥ |
10.191.04c sa̱mā̱nam a̍stu vo̱ mano̱ yathā̍ va̱ḥ susa̱hāsa̍ti ||