Sonntag, 19. April 2009

Test Unicode


Font: Arial Unicode MS

अ आ इ ई ई३ उ ऊ ऋ ॠ ऌ ए ऐ ओ औ अं अः अँ ऽ। ॥
अ॒ अ॑ आ॒ आ॑ इ॒ इ॑ ई॒ ई॑ उ॒ उ॑ ऊ॒ ऊ॑ ऋ॒ ऋ॑ ॠ॒ ॠ॑ ए॒ ए॑ ऐ॒ ऐ॑ ओ॒ ओ॑ औ॒ औ॑
क का कि की कु कू कृ कॄ कॢ के कै को कौ
क॒ क॑ का॒ का॑ कि॒ कि॑ की॒ की॑ कु॒ कु॑ कू॒ कू॑ कृ॒ कृ॑ कॄ॒ कॄ॑ कॢ॒ कॢ॑ के॒ के॑ कै॒ कै॑ को॒ को॑ कौ॒ कौ॑
१ ३ ३॒॑ १॒॑ त॑ त॒ त॑ः त॒ः नॄँ नॄँः सु॒भ्व१॒॑ः स्वा सु॒भ्व१ स्वा
क ख ग घ ङ च छ ज झ ञ ट ठ ड ढ ण त थ द ध न प फ ब भ म
य र ल व श ष स ह ळ ळ्ह
नमस्ते रुद्र मन्यव उतो त इषवे नमः। बाहुभ्यामुत ते नमः ॥१॥


a ā i ï ī ī3 u ü ū ṛ ṝ ḷ e ai o au ṁ ḥ m̐  ' |
a̱ a̍ ā̱ ā̍ i̱ i̍ ī̱ ī̍ u u̍ ū̱ ū̍ ṛ̱ ṛ̍ ṝ̱ ṝ̍ e̱ e̍ ai̱ ai̍ o̱ o̍ au̱ au̍ 1̱̍ 3̱̍
k kh g gh ṅ c ch j jh ñ ṭ ṭh ḍ ḍh ṇ t th d dh n p ph b bh m
y r l v ś ṣ s h ḻ ḻh



Font: Chandas

अ आ इ ई ई३ उ ऊ ऋ ॠ ऌ ए ऐ ओ औ अं अः अँ ऽ। ॥
अ॒ अ॑ आ॒ आ॑ इ॒ इ॑ ई॒ ई॑ उ॒ उ॑ ऊ॒ ऊ॑ ऋ॒ ऋ॑ ॠ॒ ॠ॑ ए॒ ए॑ ऐ॒ ऐ॑ ओ॒ ओ॑ औ॒ औ॑
क का कि की कु कू कृ कॄ कॢ के कै को कौ
क॒ क॑ का॒ का॑ कि॒ कि॑ की॒ की॑ कु॒ कु॑ कू॒ कू॑ कृ॒ कृ॑ कॄ॒ कॄ॑ कॢ॒ कॢ॑ के॒ के॑ कै॒ कै॑ को॒ को॑ कौ॒ कौ॑
१ ३ ३॒॑ १॒॑ त॑ त॒ त॑ः त॒ः नॄँ नॄँः सु॒भ्व१॒॑ः स्वा सु॒भ्व१ स्वा
क ख ग घ ङ च छ ज झ ञ ट ठ ड ढ ण त थ द ध न प फ ब भ म
य र ल व श ष स ह ळ ळ्ह
नमस्ते रुद्र मन्यव उतो त इषवे नमः। बाहुभ्यामुत ते नमः ॥१॥


a ā i ï ī ī3 u ü ū ṛ ṝ ḷ e ai o au ṁ ḥ m̐  ' |
a̱ a̍ ā̱ ā̍ i̱ i̍ ī̱ ī̍ u u̍ ū̱ ū̍ ṛ̱ ṛ̍ ṝ̱ ṝ̍ e̱ e̍ ai̱ ai̍ o̱ o̍ au̱ au̍ 1̱̍ 3̱̍
k kh g gh ṅ c ch j jh ñ ṭ ṭh ḍ ḍh ṇ t th d dh n p ph b bh m
y r l v ś ṣ s h ḻ ḻh


Font: Kokila

अ आ इ ई ई३ उ ऊ ऋ ॠ ऌ ए ऐ ओ औ अं अः अँ ऽ। ॥
अ॒ अ॑ आ॒ आ॑ इ॒ इ॑ ई॒ ई॑ उ॒ उ॑ ऊ॒ ऊ॑ ऋ॒ ऋ॑ ॠ॒ ॠ॑ ए॒ ए॑ ऐ॒ ऐ॑ ओ॒ ओ॑ औ॒ औ॑
क का कि की कु कू कृ कॄ कॢ के कै को कौ
क॒ क॑ का॒ का॑ कि॒ कि॑ की॒ की॑ कु॒ कु॑ कू॒ कू॑ कृ॒ कृ॑ कॄ॒ कॄ॑ कॢ॒ कॢ॑ के॒ के॑ कै॒ कै॑ को॒ को॑ कौ॒ कौ॑
१ ३ ३॒॑ १॒॑ त॑ त॒ त॑ः त॒ः नॄँ नॄँः सु॒भ्व१॒॑ः स्वा सु॒भ्व१ स्वा
क ख ग घ ङ च छ ज झ ञ ट ठ ड ढ ण त थ द ध न प फ ब भ म
य र ल व श ष स ह ळ ळ्ह
नमस्ते रुद्र मन्यव उतो त इषवे नमः। बाहुभ्यामुत ते नमः ॥१॥


a ā i ï ī ī3 u ü ū ṛ ṝ ḷ e ai o au ṁ ḥ m̐  ' |
a̱ a̍ ā̱ ā̍ i̱ i̍ ī̱ ī̍ u u̍ ū̱ ū̍ ṛ̱ ṛ̍ ṝ̱ ṝ̍ e̱ e̍ ai̱ ai̍ o̱ o̍ au̱ au̍ 1̱̍ 3̱̍
k kh g gh ṅ c ch j jh ñ ṭ ṭh ḍ ḍh ṇ t th d dh n p ph b bh m
y r l v ś ṣ s h ḻ ḻh

 


Font: Mangal

अ आ इ ई ई३ उ ऊ ऋ ॠ ऌ ए ऐ ओ औ अं अः अँ ऽ। ॥
अ॒ अ॑ आ॒ आ॑ इ॒ इ॑ ई॒ ई॑ उ॒ उ॑ ऊ॒ ऊ॑ ऋ॒ ऋ॑ ॠ॒ ॠ॑ ए॒ ए॑ ऐ॒ ऐ॑ ओ॒ ओ॑ औ॒ औ॑
क का कि की कु कू कृ कॄ कॢ के कै को कौ
क॒ क॑ का॒ का॑ कि॒ कि॑ की॒ की॑ कु॒ कु॑ कू॒ कू॑ कृ॒ कृ॑ कॄ॒ कॄ॑ कॢ॒ कॢ॑ के॒ के॑ कै॒ कै॑ को॒ को॑ कौ॒ कौ॑
१ ३ ३॒॑ १॒॑ त॑ त॒ त॑ः त॒ः नॄँ नॄँः सु॒भ्व१॒॑ः स्वा सु॒भ्व१ स्वा
क ख ग घ ङ च छ ज झ ञ ट ठ ड ढ ण त थ द ध न प फ ब भ म
य र ल व श ष स ह ळ ळ्ह
नमस्ते रुद्र मन्यव उतो त इषवे नमः। बाहुभ्यामुत ते नमः ॥१॥


a ā i ï ī ī3 u ü ū ṛ ṝ ḷ e ai o au ṁ ḥ m̐  ' |
a̱ a̍ ā̱ ā̍ i̱ i̍ ī̱ ī̍ u u̍ ū̱ ū̍ ṛ̱ ṛ̍ ṝ̱ ṝ̍ e̱ e̍ ai̱ ai̍ o̱ o̍ au̱ au̍ 1̱̍ 3̱̍
k kh g gh ṅ c ch j jh ñ ṭ ṭh ḍ ḍh ṇ t th d dh n p ph b bh m
y r l v ś ṣ s h ḻ ḻh


Font: Sanskrit 2003

अ आ इ ई ई३ उ ऊ ऋ ॠ ऌ ए ऐ ओ औ अं अः अँ ऽ। ॥
अ॒ अ॑ आ॒ आ॑ इ॒ इ॑ ई॒ ई॑ उ॒ उ॑ ऊ॒ ऊ॑ ऋ॒ ऋ॑ ॠ॒ ॠ॑ ए॒ ए॑ ऐ॒ ऐ॑ ओ॒ ओ॑ औ॒ औ॑
क का कि की कु कू कृ कॄ कॢ के कै को कौ
क॒ क॑ का॒ का॑ कि॒ कि॑ की॒ की॑ कु॒ कु॑ कू॒ कू॑ कृ॒ कृ॑ कॄ॒ कॄ॑ कॢ॒ कॢ॑ के॒ के॑ कै॒ कै॑ को॒ को॑ कौ॒ कौ॑
१ ३ ३॒॑ १॒॑ त॑ त॒ त॑ः त॒ः नॄँ नॄँः सु॒भ्व१॒॑ः स्वा सु॒भ्व१ स्वा
क ख ग घ ङ च छ ज झ ञ ट ठ ड ढ ण त थ द ध न प फ ब भ म
य र ल व श ष स ह ळ ळ्ह
नमस्ते रुद्र मन्यव उतो त इषवे नमः। बाहुभ्यामुत ते नमः ॥१॥
E003   E007    E009  



a ā i ï ī ī3 u ü ū ṛ ṝ ḷ e ai o au ṁ ḥ m̐  ' |
a̱ a̍ ā̱ ā̍ i̱ i̍ ī̱ ī̍ u u̍ ū̱ ū̍ ṛ̱ ṛ̍ ṝ̱ ṝ̍ e̱ e̍ ai̱ ai̍ o̱ o̍ au̱ au̍ 1̱̍ 3̱̍
k kh g gh ṅ c ch j jh ñ ṭ ṭh ḍ ḍh ṇ t th d dh n p ph b bh m
y r l v ś ṣ s h ḻ ḻh

F146  

Font: Siddhanta

अ आ इ ई ई३ उ ऊ ऋ ॠ ऌ ए ऐ ओ औ अं अः अँ ऽ। ॥
अ॒ अ॑ आ॒ आ॑ इ॒ इ॑ ई॒ ई॑ उ॒ उ॑ ऊ॒ ऊ॑ ऋ॒ ऋ॑ ॠ॒ ॠ॑ ए॒ ए॑ ऐ॒ ऐ॑ ओ॒ ओ॑ औ॒ औ॑
क का कि की कु कू कृ कॄ कॢ के कै को कौ
क॒ क॑ का॒ का॑ कि॒ कि॑ की॒ की॑ कु॒ कु॑ कू॒ कू॑ कृ॒ कृ॑ कॄ॒ कॄ॑ कॢ॒ कॢ॑ के॒ के॑ कै॒ कै॑ को॒ को॑ कौ॒ कौ॑
१ ३ ३॒॑ १॒॑ त॑ त॒ त॑ः त॒ः नॄँ नॄँः सु॒भ्व१॒॑ः स्वा सु॒भ्व१ स्वा
क ख ग घ ङ च छ ज झ ञ ट ठ ड ढ ण त थ द ध न प फ ब भ म
य र ल व श ष स ह ळ ळ्ह
नमस्ते रुद्र मन्यव उतो त इषवे नमः। बाहुभ्यामुत ते नमः ॥१॥

1CD5 ◌᳕  1CD6 ◌᳖  1CEF ᳯ
E003   E007    E009  
F135   F142   F146   F15A   F175    F1A2   

a ā i ï ī ī3 u ü ū ṛ ṝ ḷ e ai o au ṁ ḥ m̐  ' |
a̱ a̍ ā̱ ā̍ i̱ i̍ ī̱ ī̍ u u̍ ū̱ ū̍ ṛ̱ ṛ̍ ṝ̱ ṝ̍ e̱ e̍ ai̱ ai̍ o̱ o̍ au̱ au̍ 1̱̍ 3̱̍
k kh g gh ṅ c ch j jh ñ ṭ ṭh ḍ ḍh ṇ t th d dh n p ph b bh m
y r l v ś ṣ s h ḻ ḻh





Font: Tahoma

अ आ इ ई ई३ उ ऊ ऋ ॠ ऌ ए ऐ ओ औ अं अः अँ ऽ। ॥
अ॒ अ॑ आ॒ आ॑ इ॒ इ॑ ई॒ ई॑ उ॒ उ॑ ऊ॒ ऊ॑ ऋ॒ ऋ॑ ॠ॒ ॠ॑ ए॒ ए॑ ऐ॒ ऐ॑ ओ॒ ओ॑ औ॒ औ॑
क का कि की कु कू कृ कॄ कॢ के कै को कौ
क॒ क॑ का॒ का॑ कि॒ कि॑ की॒ की॑ कु॒ कु॑ कू॒ कू॑ कृ॒ कृ॑ कॄ॒ कॄ॑ कॢ॒ कॢ॑ के॒ के॑ कै॒ कै॑ को॒ को॑ कौ॒ कौ॑
१ ३ ३॒॑ १॒॑ त॑ त॒ त॑ः त॒ः नॄँ नॄँः सु॒भ्व१॒॑ः स्वा सु॒भ्व१ स्वा
क ख ग घ ङ च छ ज झ ञ ट ठ ड ढ ण त थ द ध न प फ ब भ म
य र ल व श ष स ह ळ ळ्ह
नमस्ते रुद्र मन्यव उतो त इषवे नमः। बाहुभ्यामुत ते नमः ॥१॥

a ā i ï ī ī3 u ü ū ṛ ṝ ḷ e ai o au ṁ ḥ m̐  ' |
a̱ a̍ ā̱ ā̍ i̱ i̍ ī̱ ī̍ u u̍ ū̱ ū̍ ṛ̱ ṛ̍ ṝ̱ ṝ̍ e̱ e̍ ai̱ ai̍ o̱ o̍ au̱ au̍ 1̱̍ 3̱̍
k kh g gh ṅ c ch j jh ñ ṭ ṭh ḍ ḍh ṇ t th d dh n p ph b bh m
y r l v ś ṣ s h ḻ ḻh


Font: Times New Roman

अ आ इ ई ई३ उ ऊ ऋ ॠ ऌ ए ऐ ओ औ अं अः अँ ऽ। ॥
अ॒ अ॑ आ॒ आ॑ इ॒ इ॑ ई॒ ई॑ उ॒ उ॑ ऊ॒ ऊ॑ ऋ॒ ऋ॑ ॠ॒ ॠ॑ ए॒ ए॑ ऐ॒ ऐ॑ ओ॒ ओ॑ औ॒ औ॑
क का कि की कु कू कृ कॄ कॢ के कै को कौ
क॒ क॑ का॒ का॑ कि॒ कि॑ की॒ की॑ कु॒ कु॑ कू॒ कू॑ कृ॒ कृ॑ कॄ॒ कॄ॑ कॢ॒ कॢ॑ के॒ के॑ कै॒ कै॑ को॒ को॑ कौ॒ कौ॑
१ ३ ३॒॑ १॒॑ त॑ त॒ त॑ः त॒ः नॄँ नॄँः सु॒भ्व१॒॑ः स्वा सु॒भ्व१ स्वा
क ख ग घ ङ च छ ज झ ञ ट ठ ड ढ ण त थ द ध न प फ ब भ म
य र ल व श ष स ह ळ ळ्ह
नमस्ते रुद्र मन्यव उतो त इषवे नमः। बाहुभ्यामुत ते नमः ॥१॥

a ā i ï ī ī3 u ü ū ṛ ṝ ḷ e ai o au ṁ ḥ m̐  ' |
a̱ a̍ ā̱ ā̍ i̱ i̍ ī̱ ī̍ u u̍ ū̱ ū̍ ṛ̱ ṛ̍ ṝ̱ ṝ̍ e̱ e̍ ai̱ ai̍ o̱ o̍ au̱ au̍ 1̱̍ 3̱̍
k kh g gh ṅ c ch j jh ñ ṭ ṭh ḍ ḍh ṇ t th d dh n p ph b bh m
y r l v ś ṣ s h ḻ ḻh



Font: URW Palladio ITU

अ आ इ ई ई३ उ ऊ ऋ ॠ ऌ ए ऐ ओ औ अं अः अँ ऽ। ॥
अ॒ अ॑ आ॒ आ॑ इ॒ इ॑ ई॒ ई॑ उ॒ उ॑ ऊ॒ ऊ॑ ऋ॒ ऋ॑ ॠ॒ ॠ॑ ए॒ ए॑ ऐ॒ ऐ॑ ओ॒ ओ॑ औ॒ औ॑
क का कि की कु कू कृ कॄ कॢ के कै को कौ
क॒ क॑ का॒ का॑ कि॒ कि॑ की॒ की॑ कु॒ कु॑ कू॒ कू॑ कृ॒ कृ॑ कॄ॒ कॄ॑ कॢ॒ कॢ॑ के॒ के॑ कै॒ कै॑ को॒ को॑ कौ॒ कौ॑
१ ३ ३॒॑ १॒॑ त॑ त॒ त॑ः त॒ः नॄँ नॄँः सु॒भ्व१॒॑ः स्वा सु॒भ्व१ स्वा
क ख ग घ ङ च छ ज झ ञ ट ठ ड ढ ण त थ द ध न प फ ब भ म
य र ल व श ष स ह ळ ळ्ह
नमस्ते रुद्र मन्यव उतो त इषवे नमः। बाहुभ्यामुत ते नमः ॥१॥

a ā i ï ī ī3 u ü ū ṛ ṝ ḷ e ai o au ṁ ḥ m ̐  ' |
a̱ a̍ ā̱ ā̍ i̱ i̍ ī̱ ī̍ u u̍ ū̱ ū̍ ṛ̱ ṛ̍ ṝ̱ ṝ̍ e̱ e̍ ai̱ ai̍ o̱ o̍ au̱ au̍ 1̱̍ 3̱̍
k kh g gh ṅ c ch j jh ñ ṭ ṭh ḍ ḍh ṇ t th d dh n p ph b bh m
y r l v ś ṣ s h ḻ ḻh

F146   

Freitag, 17. April 2009

Rudrābhisheka Mantras

Mādhyandina-Vājasaneyi-Saṁhitā,16.1-16

नमस्ते रुद्र मन्यव उतो त इषवे नमः।
बाहुभ्यामुत ते नमः॥१॥
namaste rudra manyava uto ta iṣave namaḥ |
bāhubhyāmuta te namaḥ ||1||

या ते रुद्र शिवा तनूरघोरापापकाशिनी।
तया नस्तन्वा शन्तमया गिरिशन्ताभिचाकशीहि॥२॥
yā te rudra śivā tanūraghorāpāpakāśinī |
tayā nastanvā śantamayā giriśantābhicākaśīhi ||2||

यामिषुं गिरिशन्त हस्ते बिभर्ष्यस्तवे।
शिवां गिरित्र तां कुरु मा हिँसीः पुरुषं जगत्॥३॥
yāmiṣuṁ giriśanta haste bibharṣyastave |
śivāṁ giritra tāṁ kuru mā him̐sīḥ puruṣaṁ jagat ||3||

शिवेन वचसा त्वा गिरिशाच्छा वदामसि।
यथा नः सर्वमिज्जगदयक्ष्मँ सुमना असत्॥४॥
śivena vacasā tvā giriśācchā vadāmasi |
yathā naḥ sarvamijjagadayakṣmam̐ sumanā asat ||4||

अध्यवोचदधिवक्ता प्रथमो दैव्यो भिषक्।
अहींश्च सर्वाञ्जंभयन्त्सर्वाश्च यातुधान्योधराचीः परासुव॥५॥
adhyavocadadhivaktā prathamo daivyo bhiṣak |
ahīṁśca sarvāñjaṁbhayantsarvāśca yātudhānyodharācīḥ parāsuva ||5||

असौ यस्ताम्रो अरुण उत बभ्रुः सुमङ्गलः।
ये चेनँ रुद्रा अभितो दिक्षु श्रिताः सहस्रशो वैषाँ हेड ईमहे॥६॥
asau yastāmro aruṇa uta babhruḥ sumaṅgalaḥ |
ye cenam̐ rudrā abhito dikṣu śritāḥ sahasraśo vaiṣām̐ heḍa īmahe ||6||

असौ यो ऽवसर्पति नीलग्रीवो विलोहितः।
उतैनं गोपा अदृशन्नदृशन्नुदहार्यः स दृष्टो मृडयाति नः॥७॥
asau yo 'vasarpati nīlagrīvo vilohitaḥ |
utainaṁ gopā adṛśannadṛśannudahāryaḥ sa dṛṣṭo mṛḍayāti naḥ ||7||

नमोऽस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे।
अथो ये अस्य सत्त्वानोऽहं तेभ्योऽकरं नमः॥८॥
namo'stu nīlagrīvāya sahasrākṣāya mīḍhuṣe |
atho ye asya sattvāno'haṁ tebhyo'karaṁ namaḥ ||8||

प्रमुञ्च धन्वनस्त्वमुभयोरार्त्न्योर्ज्याम्।
याश्च ते हस्त इषवः परा ता भगवो वप॥९॥
pramuñca dhanvanastvamubhayorārtnyorjyām |
yāśca te hasta iṣavaḥ parā tā bhagavo vapa ||9||

विज्यं धनुः कपर्दिनो विशल्यो बाणवाँ उत।
अनेशन्नस्य या इषव आभुरस्य निषङ्गधिः॥१०॥
vijyaṁ dhanuḥ kapardino viśalyo bāṇavām̐ uta |
aneśannasya yā iṣava ābhurasya niṣaṅgadhiḥ ||10||

या ते हेतिर्मीढुष्टम हस्ते बभूव ते धनुः।
तयास्मान्विश्वतस्त्वमयक्ष्मया परिभुज॥११॥
yā te hetirmīḍhuṣṭama haste babhūva te dhanuḥ |
tayāsmānviśvatastvamayakṣmayā paribhuja ||11||

परि ते धन्वनो हेतिरस्मान्वृणक्तु विश्वतः।
अथो य इषुधिस्तवारे अस्मन्निधेहि तम्॥१२॥
pari te dhanvano hetirasmānvṛṇaktu viśvataḥ |
atho ya iṣudhistavāre asmannidhehi tam ||12||

अवतत्य धनुस्त्वँ सहस्राक्ष शतेषुधे।
निशीर्य शल्यानां मुखा शिवो नः सुमना भव॥१३॥
avatatya dhanustvam̐ sahasrākṣa śateṣudhe |
niśīrya śalyānāṁ mukhā śivo naḥ sumanā bhava ||13||

नमस्त आयुधायानातताय धृष्णवे।
उभाभ्यामुत ते नमो बाहुभ्यां तव धन्वने॥१४॥
namasta āyudhāyānātatāya dhṛṣṇave |
ubhābhyāmuta te namo bāhubhyāṁ tava dhanvane ||14||

मा नो महान्तमुत मा नो अर्भकं मा न उक्षन्तमुत मां न उक्षितम्।
मा नो वधीः पितरं मोत मातरं मा नः प्रियास्तन्वो रुद्र रीरिषः॥१५॥
mā no mahāntamuta mā no arbhakaṁ mā na ukṣantamuta māṁ na ukṣitam |
mā no vadhīḥ pitaraṁ mota mātaraṁ mā naḥ priyāstanvo rudra rīriṣaḥ ||15||

मा नस्तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः।
मा नो वीरान्रुद्र भामिनो वधीर्हविष्मन्तः सदमित्त्वा हवामहे॥१६॥
mā nastoke tanaye mā na āyuṣi mā no goṣu mā no aśveṣu rīriṣaḥ |
mā no vīrānrudra bhāmino vadhīrhaviṣmantaḥ sadamittvā havāmahe ||16||

Dienstag, 7. April 2009

BHAJA GOVINDAM

चर्पटपञ्जरिकास्तोत्रम्
Carpaṭa-Pañjarikā-Stotram

Video (click right mouse button)


दिनयामिन्यौ सायं प्रातः शिशिरवसन्तौ पुनरायातः।
कालः क्रीडति गच्छत्यायुस्तदपि न मुञ्चत्याशावायुः॥ १॥
dinayāminyau sāyaṁ prātaḥ śiśiravasantau punarāyātaḥ |
kālaḥ krīḍati gacchatyāyustadapi na muñcatyāśāvāyuḥ || 1||

भज गोविन्दं भज गोविन्दं गोविन्दं भज मूढमते।
bhaja govindaṁ bhaja govindaṁ govindaṁ bhaja mūḍhamate |

अग्रे वह्निः पृष्ठे भानुः रात्रौ चुबुकसमर्पितजानुः।
करतलभिक्षस्तरुतलवासस्तदपि न मुञ्चत्याशापाशः॥२॥
agre vahniḥ pṛṣṭhe bhānuḥ rātrau cubukasamarpitajānuḥ |
karatalabhikṣastarutalavāsastadapi na muñcatyāśāpāśaḥ ||2||

यावद्वित्तोपार्जनशक्तस्तावन्निजपरिवारो रक्तः।
पश्चाज्जीवति जर्जरदेहे वार्तां पृच्छति कोऽपि न गेहे॥ ३॥
yāvadvittopārjanaśaktastāvannijaparivāro raktaḥ |
paścājjīvati jarjaradehe vārtāṁ pṛcchati ko'pi na gehe || 3||

जटिलो मुण्डी लुञ्चितकेशः काषायाम्बरबहुकृतवेषः।
पश्यन्नपि च न पश्यति मूढो उदरनिमित्तं बहुकृतवेषः॥ ४॥
jaṭilo muṇḍī luñcitakeśaḥ kāṣāyāmbarabahukṛtaveṣaḥ |
paśyannapi ca na paśyati mūḍho udaranimittaṁ bahukṛtaveṣaḥ || 4||

भगवद्गीता किञ्चिदधीता गङ्गा जललवकणिका पीता।
सकृदपि यस्य मुरारिसमर्चा तस्य यमः किं कुरुते चर्चाम्॥ ५॥
bhagavadgītā kiñcidadhītā gaṅgā jalalavakaṇikā pītā |
sakṛdapi yasya murārisamarcā tasya yamaḥ kiṁ kurute carcām || 5||

अङ्गं गलितं पलितं मुण्डं दशनविहीनं जातं तुण्डम्।
वृद्धो याति गृहीत्वा दण्डं तदपि न मुञ्चत्याशापिण्डम्॥ ६॥
aṅgaṁ galitaṁ palitaṁ muṇḍaṁ daśanavihīnaṁ jātaṁ tuṇḍam |
vṛddho yāti gṛhītvā daṇḍaṁ tadapi na muñcatyāśāpiṇḍam || 6||

बालस्तावत्क्रीडासक्तः तरुणस्तावत्तरुणीसक्तः।
वृद्धस्तावच्चिन्तामग्नः परमे ब्रह्मणि कोऽपि न लग्नः॥ ७॥
bālastāvatkrīḍāsaktaḥ taruṇastāvattaruṇīsaktaḥ |
vṛddhastāvaccintāmagnaḥ parame brahmaṇi ko'pi na lagnaḥ || 7||

पुनरपि जननं पुनरपि मरणं पुनरपि जननीजठरे शयनम्।
इह संसारे बहुदुस्तारे कृपयापारे पाहि मुरारे॥ ८॥
punarapi jananaṁ punarapi maraṇaṁ punarapi jananījaṭhare śayanam |
iha saṁsāre bahudustāre kṛpayāpāre pāhi murāre || 8||

पुनरपि रजनी पुनरपि दिवसः पुनरपि पक्षः पुनरपि मासः।
पुनरप्ययनं पुनरपि वर्षं तदपि न मुञ्चत्याशामर्षम्॥ ९॥
punarapi rajanī punarapi divasaḥ punarapi pakṣaḥ punarapi māsaḥ |
punarapyayanaṁ punarapi varṣaṁ tadapi na muñcatyāśāmarṣam || 9||

वयसि गते कः कामविकारः शुष्के नीरे कः कासारः।
नष्टे द्रव्ये कः परिवारो ज्ञाते तत्त्वे कः संसारः॥ १०॥
vayasi gate kaḥ kāmavikāraḥ śuṣke nīre kaḥ kāsāraḥ |
naṣṭe dravye kaḥ parivāro jñāte tattve kaḥ saṁsāraḥ || 10||

नारीस्तनभरनाभीदेशं दृष्ट्वा मायामोहावेशम्।
एतन्मांसवसादिविकारं मनसि विचिन्तय वारं वारम्॥ ११॥
nārīstanabharanābhīdeśaṁ dṛṣṭvā māyāmohāveśam |
etanmāṁsavasādivikāraṁ manasi vicintaya vāraṁ vāram || 11||

कस्त्वं कोऽहं कुत आयातः का मे जननी को मे तातः।
इति परिभावय सर्वमसारं विश्वं त्यक्त्वा स्वप्नविचारम्॥ १२॥
kastvaṁ ko'haṁ kuta āyātaḥ kā me jananī ko me tātaḥ |
iti paribhāvaya sarvamasāraṁ viśvaṁ tyaktvā svapnavicāram || 12||

गेयं गीतानामसहस्रं ध्येयं श्रीपतिरूपमजस्रम्।
नेयं सज्जनसङ्गे चित्तं देयं दीनजनाय च वित्तम्॥ १३॥
geyaṁ gītānāmasahasraṁ dhyeyaṁ śrīpatirūpamajasram |
neyaṁ sajjanasaṅge cittaṁ deyaṁ dīnajanāya ca vittam || 13||

यावज्जीवो निवसति देहे कुशलं तावत्पृच्छति गेहे।
गतवति वायौ देहापाये भार्या बिभ्यति तस्मिन्काये॥ १४॥
yāvajjīvo nivasati dehe kuśalaṁ tāvatpṛcchati gehe |
gatavati vāyau dehāpāye bhāryā bibhyati tasminkāye || 14||

सुखतः क्रियते रामाभोगः पश्चाद्धन्त शरीरे रोगः।
यद्यपि लोके मरणं शरणं तदपि न मुञ्चति पापाचरणम्॥ १५॥
sukhataḥ kriyate rāmābhogaḥ paścāddhanta śarīre rogaḥ |
yadyapi loke maraṇaṁ śaraṇaṁ tadapi na muñcati pāpācaraṇam || 15||

रथ्याचर्पटविरचितकन्थः पुण्यापुण्यविवर्जितपन्थः।
नाहं न त्वं नायं लोकस्तदपि किमर्थं क्रियते शोकः॥ १६॥
rathyācarpaṭaviracitakanthaḥ puṇyāpuṇyavivarjitapanthaḥ |
nāhaṁ na tvaṁ nāyaṁ lokastadapi kimarthaṁ kriyate śokaḥ || 16||

कुरुते गङ्गासागरगमनं व्रतपरिपालनमथवा दानम्॥
ज्ञानविहीने सर्वमनेन मुक्तिर्न भवति जन्मशतेन॥ १७॥
kurute gaṅgāsāgaragamanaṁ vrataparipālanamathavā dānam ||
jñānavihīne sarvamanena muktirna bhavati janmaśatena || 17||

भज गोविन्दं भज गोविन्दं गोविन्दं भज मूढमते।
bhaja govindaṁ bhaja govindaṁ govindaṁ bhaja mūḍhamate |




चर्पटपञ्जरिकास्तोत्रम्

दिनयामिन्यौ सायं प्रातः शिशिरवसन्तौ पुनरायातः।
कालः क्रीडति गच्छत्यायुस्तदपि न मुञ्चत्याशावायुः॥ १॥

भज गोविन्दं भज गोविन्दं गोविन्दं भज मूढमते।

अग्रे वह्निः पृष्ठे भानुः रात्रौ चुबुकसमर्पितजानुः।
करतलभिक्षस्तरुतलवासस्तदपि न मुञ्चत्याशापाशः॥२॥

यावद्वित्तोपार्जनशक्तस्तावन्निजपरिवारो रक्तः।
पश्चाज्जीवति जर्जरदेहे वार्तां पृच्छति कोऽपि न गेहे॥ ३॥

जटिलो मुण्डी लुञ्चितकेशः काषायाम्बरबहुकृतवेषः।
पश्यन्नपि च न पश्यति मूढो उदरनिमित्तं बहुकृतवेषः॥ ४॥

भगवद्गीता किञ्चिदधीता गङ्गा जललवकणिका पीता।
सकृदपि यस्य मुरारिसमर्चा तस्य यमः किं कुरुते चर्चाम्॥ ५॥

अङ्गं गलितं पलितं मुण्डं दशनविहीनं जातं तुण्डम्।
वृद्धो याति गृहीत्वा दण्डं तदपि न मुञ्चत्याशापिण्डम्॥ ६॥

बालस्तावत्क्रीडासक्तः तरुणस्तावत्तरुणीसक्तः।
वृद्धस्तावच्चिन्तामग्नः परमे ब्रह्मणि कोऽपि न लग्नः॥ ७॥

पुनरपि जननं पुनरपि मरणं पुनरपि जननीजठरे शयनम्।
इह संसारे बहुदुस्तारे कृपयापारे पाहि मुरारे॥ ८॥

पुनरपि रजनी पुनरपि दिवसः पुनरपि पक्षः पुनरपि मासः।
पुनरप्ययनं पुनरपि वर्षं तदपि न मुञ्चत्याशामर्षम्॥ ९॥

वयसि गते कः कामविकारः शुष्के नीरे कः कासारः।
नष्टे द्रव्ये कः परिवारो ज्ञाते तत्त्वे कः संसारः॥ १०॥

नारीस्तनभरनाभीदेशं दृष्ट्वा मायामोहावेशम्।
एतन्मांसवसादिविकारं मनसि विचिन्तय वारं वारम्॥ ११॥

कस्त्वं कोऽहं कुत आयातः का मे जननी को मे तातः।
इति परिभावय सर्वमसारं विश्वं त्यक्त्वा स्वप्नविचारम्॥ १२॥

गेयं गीतानामसहस्रं ध्येयं श्रीपतिरूपमजस्रम्।
नेयं सज्जनसङ्गे चित्तं देयं दीनजनाय च वित्तम्॥ १३॥

यावज्जीवो निवसति देहे कुशलं तावत्पृच्छति गेहे।
गतवति वायौ देहापाये भार्या बिभ्यति तस्मिन्काये॥ १४॥

सुखतः क्रियते रामाभोगः पश्चाद्धन्त शरीरे रोगः।
यद्यपि लोके मरणं शरणं तदपि न मुञ्चति पापाचरणम्॥ १५॥

रथ्याचर्पटविरचितकन्थः पुण्यापुण्यविवर्जितपन्थः।
नाहं न त्वं नायं लोकस्तदपि किमर्थं क्रियते शोकः॥ १६॥

कुरुते गङ्गासागरगमनं व्रतपरिपालनमथवा दानम्॥
ज्ञानविहीने सर्वमनेन मुक्तिर्न भवति जन्मशतेन॥ १७॥

भज गोविन्दं भज गोविन्दं गोविन्दं भज मूढमते।

Carpaṭa-Pañjarikā-Stotram

dinayāminyau sāyaṁ prātaḥ śiśiravasantau punarāyātaḥ |
kālaḥ krīḍati gacchatyāyustadapi na muñcatyāśāvāyuḥ || 1||

bhaja govindaṁ bhaja govindaṁ govindaṁ bhaja mūḍhamate |

agre vahniḥ pṛṣṭhe bhānuḥ rātrau cubukasamarpitajānuḥ |
karatalabhikṣastarutalavāsastadapi na muñcatyāśāpāśaḥ ||2||

yāvadvittopārjanaśaktastāvannijaparivāro raktaḥ |
paścājjīvati jarjaradehe vārtāṁ pṛcchati ko'pi na gehe || 3||

jaṭilo muṇḍī luñcitakeśaḥ kāṣāyāmbarabahukṛtaveṣaḥ |
paśyannapi ca na paśyati mūḍho udaranimittaṁ bahukṛtaveṣaḥ || 4||

bhagavadgītā kiñcidadhītā gaṅgā jalalavakaṇikā pītā |
sakṛdapi yasya murārisamarcā tasya yamaḥ kiṁ kurute carcām || 5||

aṅgaṁ galitaṁ palitaṁ muṇḍaṁ daśanavihīnaṁ jātaṁ tuṇḍam |
vṛddho yāti gṛhītvā daṇḍaṁ tadapi na muñcatyāśāpiṇḍam || 6||

bālastāvatkrīḍāsaktaḥ taruṇastāvattaruṇīsaktaḥ |
vṛddhastāvaccintāmagnaḥ parame brahmaṇi ko'pi na lagnaḥ || 7||

punarapi jananaṁ punarapi maraṇaṁ punarapi jananījaṭhare śayanam |
iha saṁsāre bahudustāre kṛpayāpāre pāhi murāre || 8||

punarapi rajanī punarapi divasaḥ punarapi pakṣaḥ punarapi māsaḥ |
punarapyayanaṁ punarapi varṣaṁ tadapi na muñcatyāśāmarṣam || 9||

vayasi gate kaḥ kāmavikāraḥ śuṣke nīre kaḥ kāsāraḥ |
naṣṭe dravye kaḥ parivāro jñāte tattve kaḥ saṁsāraḥ || 10||

nārīstanabharanābhīdeśaṁ dṛṣṭvā māyāmohāveśam |
etanmāṁsavasādivikāraṁ manasi vicintaya vāraṁ vāram || 11||

kastvaṁ ko'haṁ kuta āyātaḥ kā me jananī ko me tātaḥ |
iti paribhāvaya sarvamasāraṁ viśvaṁ tyaktvā svapnavicāram || 12||

geyaṁ gītānāmasahasraṁ dhyeyaṁ śrīpatirūpamajasram |
neyaṁ sajjanasaṅge cittaṁ deyaṁ dīnajanāya ca vittam || 13||

yāvajjīvo nivasati dehe kuśalaṁ tāvatpṛcchati gehe |
gatavati vāyau dehāpāye bhāryā bibhyati tasminkāye || 14||

sukhataḥ kriyate rāmābhogaḥ paścāddhanta śarīre rogaḥ |
yadyapi loke maraṇaṁ śaraṇaṁ tadapi na muñcati pāpācaraṇam || 15||

rathyācarpaṭaviracitakanthaḥ puṇyāpuṇyavivarjitapanthaḥ |
nāhaṁ na tvaṁ nāyaṁ lokastadapi kimarthaṁ kriyate śokaḥ || 16||

kurute gaṅgāsāgaragamanaṁ vrataparipālanamathavā dānam ||
jñānavihīne sarvamanena muktir na bhavati janmaśatena || 17||

bhaja govindaṁ bhaja govindaṁ govindaṁ bhaja mūḍhamate |